रामायणम्/अयोध्याकाण्डम्/सर्गः ९७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ९६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९८ →
सप्तनवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्। 
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ।। २.९७.१ ।। 

किमत्र धनुषा कार्यमसिना वा सचर्मणा। 
महेष्वासे महाप्राज्ञे भरते स्वयमागते ।। २.९७.२ ।। 

पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्। 
किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ।। २.९७.३ ।। 

यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। 
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ।। २.९७.४ ।। 

धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। 
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ।। २.९७.५ ।। 

भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण। 
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ।। २.९७.६ ।। 

नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा। 
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ।। २.९७.७ ।। 

यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद। 
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ।। २.९७.८ ।। 

मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:। 
मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ।। २.९७.९ ।। 

श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्। 
जानक्या सहितं वीर त्वया च पुरुषर्षभ ।। २.९७.१० ।। 

स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:। 
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ।। २.९७.११ ।। 

अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्। 
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ।। २.९७.१२ ।। 

प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति। 
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ।। २.९७.१३ ।। 

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। 
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ।। २.९७.१४ ।। 

नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:। 
अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ।। २.९७.१५ ।। 

कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि। 
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ।। २.९७.१६ ।। 

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। 
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।। २.९७.१७ ।। 

उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:। 
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।। २.९७.१८ ।। 

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:। 
लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ।। २.९७.१९ ।। 

तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह। 
त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ।। २.९७.२० ।। 

व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह। 
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ।। २.९७.२१ ।। 

अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ। 
वनवासमनुध्याय गृहाय प्रतिनेष्यति ।। २.९७.२२ ।। 

इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। 
पिता मे राघव: श्रीमान् वनादादाय यास्यति ।। २.९७.२३ ।। 

एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। 
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ।। २.९७.२४ ।। 

स एष सुमहाकाय: कम्पते वाहिनीमुखे। 
नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ।। २.९७.२५ ।। 

न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्। 
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।। २.९७.२६ ।। 

प्रथममर्धमुत्तरार्धेन योजनीयम् ।। २.९७.२७ ।। 

अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:। 
लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ।। २.९७.२८ ।। 

भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति। 
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ।। २.९७.२९ ।। 

अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। 
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ।। २.९७.३० ।। 

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्। 
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ।। २.९७.३१ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग: ।। ९७ ।।


स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र