रामायणम्/अयोध्याकाण्डम्/सर्गः ७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७२ →
एकसप्ततितमः सर्गः श्रूयताम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।
किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
रजो अरुण द्वार कपाट यन्त्राम् ।
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


</poem>
रामायणम्/अयोध्याकाण्डम्
*सर्गः १ *सर्गः २ *सर्गः ३ *सर्गः ४ *सर्गः ५ *सर्गः ६ *सर्गः ७ *सर्गः ८ *सर्गः ९ *सर्गः १० *सर्गः ११ *सर्गः १२ *सर्गः १३ *सर्गः १४ *सर्गः १५ *सर्गः १६ *सर्गः १७ *सर्गः १८ *सर्गः १९ *सर्गः २० *सर्गः २१ *सर्गः २२ *सर्गः २३ *सर्गः २४ *सर्गः २५ *सर्गः २६ *सर्गः २७ *सर्गः २८ *सर्गः २९ *सर्गः ३० *सर्गः ३१ *सर्गः ३२ *सर्गः ३३ *सर्गः ३४ *सर्गः ३५ *सर्गः ३६ *सर्गः ३७ *सर्गः ३८ *सर्गः ३९ *सर्गः ४० *सर्गः ४१ *सर्गः ४२ *सर्गः ४३ *सर्गः ४४ *सर्गः ४५ *सर्गः ४६ *सर्गः ४७ *सर्गः ४८ *सर्गः ४९ *सर्गः ५० *सर्गः ५१ *सर्गः ५२ *सर्गः ५३ *सर्गः ५४ *सर्गः ५५ *सर्गः ५६ *सर्गः ५७ *सर्गः ५८ *सर्गः ५९ *सर्गः ६० *सर्गः ६१ *सर्गः ६२ *सर्गः ६३ *सर्गः ६४ *सर्गः ६५ *सर्गः ६६ *सर्गः ६७ *सर्गः ६८ *सर्गः ६९ *सर्गः ७० *सर्गः ७१ *सर्गः ७२ *सर्गः ७३ *सर्गः ७४ *सर्गः ७५ *सर्गः ७६ *सर्गः ७७ *सर्गः ७८ *सर्गः ७९ *सर्गः ८० *सर्गः ८१ *सर्गः ८२ *सर्गः ८३ *सर्गः ८४ *सर्गः ८५ *सर्गः ८६ *सर्गः ८७ *सर्गः ८८ *सर्गः ८९ *सर्गः ९० *सर्गः ९१ *सर्गः ९२ *सर्गः ९३ *सर्गः ९४ *सर्गः ९५ *सर्गः ९६ *सर्गः ९७ *सर्गः ९८ *सर्गः ९९ *सर्गः १०० *सर्गः १०१ *सर्गः १०२ *सर्गः १०३ *सर्गः १०४ *सर्गः १०५ *सर्गः १०६ *सर्गः १०७ *सर्गः १०८ *सर्गः १०९ *सर्गः ११० *सर्गः १११ *सर्गः ११२ *सर्गः ११३ *सर्गः ११४ *सर्गः ११५ *सर्गः ११६ *सर्गः ११७ *सर्गः ११८ *सर्गः ११९

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।