रामायणम्/अयोध्याकाण्डम्/सर्गः ६
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ५ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ७ → |
रामायणम्/अयोध्याकाण्डम् |
---|
गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥ प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥ तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् । पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥ तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा । अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥ कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥ ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥ सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥ नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च । ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥ नटनर्तकसंघानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः । रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥ बाला अपि क्रीडमाना गृ हद्वारेषु संघशः । रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः । राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥ प्रकाशकरणार्धं च निशागमनशञ्कया । दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥ अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः । आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥ समेत्य संघशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥ अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः । ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥ सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥ आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा । दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् । रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥ जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥ ततस्तदिन्द्रक्षयसन्निभं पुरं । दिदृक्षुभिर्जानपदै रुपागतैः । समन्ततः सस्वनमाकुलं बभौ । समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकान्डे षष्ठः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठः सर्गः ॥२-६॥