रामायणम्/अयोध्याकाण्डम्/सर्गः ६८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६७ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६९ →
अष्टषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥

यद् असौ मातुल कुले पुरे राज गृहे सुखी ।
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥

गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥

एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥

पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥

पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥

मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥

दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥

ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥

ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥

ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥

निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥

अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥

अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥

विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।
ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥

ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥

भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।
भर्तुः च वम्शस्य परिग्रह अर्थम् ।
अहेडमानाः त्वरया स्म दूता ।
रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।