रामायणम्/अयोध्याकाण्डम्/सर्गः ५३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ५२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५४ →
त्रिपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥

स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥

रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥

सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥

अनाथः चैव वृद्धः च मया चैव विनाकृतः ।
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥

सुखी बत सभार्यः च भरतः केकयी सुतः ।
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥

अहम् एको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥

नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥

शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥

अल्प भाग्या हि मे माता कौसल्या रहिता मया ।
शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥

अधर्म भय भीतः च पर लोकस्य च अनघ ।
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥

एतत् अन्यच् च करुणम् विलप्य विजने बहु ।
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥

न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥

न च सीता त्वया हीना न च अहम् अपि राघव ।
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥

स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।
निशम्य च एवम् वन वासम् आदरात् ।
समाः समस्ता विदधे परम् तपः ।
प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥

ततस्तु तस्मिन् विजने वने तदा ।
महाबलौ राघववम्शवर्धनौ ।
न तौ भयम् सम्भ्रममभ्युपेयतु ।
र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-५३॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।