रामायणम्/अयोध्याकाण्डम्/सर्गः ७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७१ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७३ →
द्विसप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥

अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।
जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥

अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥

स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।
भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥

सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥

अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।
अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥

आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।
प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥

एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।
आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥

अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।
अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥

यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।
परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥

राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।
यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥

शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।
न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥

राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।
तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥

पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥

तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।
अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥

या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥

तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥

हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥

ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।
विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥

एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।
शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥

तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।
व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥

बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।
आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥

तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।
निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।
उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥

उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।
त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥

स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।
जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥

अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।
इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥

तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।
पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥

अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।
धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥

न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।
उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥

क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।
येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥

यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।
तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥

पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥

पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।
इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥

राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।
स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥

इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।
काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥

सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।
लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥

तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।
विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥

क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥

तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।
माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥

स हि राज सुतः पुत्र चीर वासा महा वनम् ।
दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥

तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।
स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥

कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।
कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥

कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।
कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥

अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।
तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥

न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।
कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।

मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
याचितः ते पिता राज्यम् रामस्य च विवासनम् ।

स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
रामः च सह सौमित्रिः प्रेषितः सह सीतया ।

तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।

त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।

मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।

तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।
वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।
सम्काल्य राजानम् अदीन सत्त्वम् ।
आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।