रामायणम्/अयोध्याकाण्डम्/सर्गः ६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७० →
एकोनसप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥

याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।
भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥

व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।
पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥

तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।
आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥

वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।
नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥

स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।
गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥

तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।
सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥

एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।
शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥

स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।
पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥

प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।
पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥

ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।
तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥

स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।
सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।
सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।
अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥

पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।
प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥

त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।
रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥

प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥

एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।
अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥

नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।
अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥

एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।
शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥

न पश्यामि भयस्थानम् भयम् चैवोपधारये ।
भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।

इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।
अनेक रूपाम् अवितर्किताम् पुरा ।
भयम् महत् तद्द् हृदयान् न याति मे ।
विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।