रामायणम्/अयोध्याकाण्डम्/सर्गः ८९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ८८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९० →
एकोननवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । 
भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।। 

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । 
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।। 

जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । 
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।। 

इति संवदतोरेवमन्योन्यं नरसिंहयो: । 
आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।। 

कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । 
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।। 

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । 
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।। 

सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । 
गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।। 

ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । 
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।। 

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । 
नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।। 

ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । 
पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।। 

अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । 
शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।। 

तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । 
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । 
तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।। 

कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । 
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । 
अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।। 

आवासमादीपयतां तीर्थं चाप्यवगाहताम् । 
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।। 

पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । 
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।। 

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । 
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।। 

ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । 
निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।। 

सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । 
तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।। 

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । 
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।। 

सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । 
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।। 

आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । 
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।। 

स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । 
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ।। ८९ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>