रामायणम्/अयोध्याकाण्डम्/सर्गः ७४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७५ →
चतुःसप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥

ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।
रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥

राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।
परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥

किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।
ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥

भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।
कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥

यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।
सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥

त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।
अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥

मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।
न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥

कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।
दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥

न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।
राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।
वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥

यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।
भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥

कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।
कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥

किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।
ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥

अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।
तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥

अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।
वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥

ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।
रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥

अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥

इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।
सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥

निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।
आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥

ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।
इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥

भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।
कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥

एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।
पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥

शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।
अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।
अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥

मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।
यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥

यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।
ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥

सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।
श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।
किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥

एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।
तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥

अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।
वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥

आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।
स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥

न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।
शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥

सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।
रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥

अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥

इति नागैव अरण्ये तोमर अन्कुश चोदितः ।
पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥

सम्रक्त नेत्रः शिथिल अम्बरः तदा ।
विधूत सर्व आभरणः परम्तपः ।
बभूव भूमौ पतितः नृप आत्मजः ।
शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।