रामायणम्/अयोध्याकाण्डम्/सर्गः ६६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६७ →
षट्षष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥

तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥

सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥

विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥

भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥

न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥

अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥

स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥

विदेह राजस्य सुता तहा सीता तपस्विनी ।
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥

नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥

वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥

साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥

ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥

तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥

न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥

तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥

बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥

हा महाराज रामेण सततम् प्रियवादिना ।
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥

कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥

स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥

ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥

निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥

बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥

गत प्रभा द्यौर् इव भास्करम् विना ।
व्यपेत नक्षत्र गणा इव शर्वरी ।
निवृत्तचारः सहसा गतो रविः ।
प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥

ऋते तु पुत्राद्दहनम् महीपते ।
र्नरोचयन्ते सुहृदः समागताः ।
इतीव तस्मिन् शयने न्यवेशय ।
न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥

गतप्रभा द्यौरिव भास्करम् विना ।
व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता मह आत्मना ।
न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥

नराः च नार्यः च समेत्य सम्घशो ।
विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्याम् नर देव सम्क्षये ।
बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।