रामायणम्/अयोध्याकाण्डम्/सर्गः ४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ४८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५० →
नवचत्वारिंशः सर्गः श्रूयताम्

]]

रामायणम्/अयोध्याकाण्डम्
रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।
जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥

तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।
उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥

ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।
पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।

राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।
तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।
वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥

कथम् नाम महाभागा सीता जनकनन्दिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥

अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।
प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥

एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।
शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥

ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।
उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥

गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।
गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥

गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।
मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥

स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।
स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥

सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।
हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥

कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।
मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥

न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।
रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।
काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥

स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-४९॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।