रामायणम्/अयोध्याकाण्डम्/सर्गः ५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ५१ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५३ →
द्विपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥

भास्कर उदय कालो अयम् गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥

तम् निशम्य समादेशम् गुहामात्यगणो महान् ।
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥

अथोवाच महातेजा रामो गुहमिदम् वचः ।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।
स्पृशन् करेणोत्तमदक्षिणेन ।
सुमन्त्र शीघ्रम् पुनरेव याहि ।
राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥

वयम् खलु हता राम ये तया अपि उपवन्चिताः ।
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥

इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥

शोक उपहत चेताः च वृद्धः च जगती पतिः ।
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥

यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥

यद्यथा स महा राजो न अलीकम् अधिगच्चति ।
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥

यथा च तव कैकेयी सुमित्रा च अविशेषतः ।
तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥

तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥

दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥

यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥

भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥

इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥

चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥

परितुष्टा हि सा देवि वन वासम् गते मयि ।
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥

इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।

तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।

दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥

राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥

ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥

सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥

सुराघटसहस्रेण माम्सभूतोदनेन च ।
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥

पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।
अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।
अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥

गतम् तु गन्गा पर पारम् आशु ।
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥

स लोकपालप्रतिमप्रभाववाम् ।
स्तीर्त्वा महात्मा वरदो महानदीम् ।
ततः समृद्धान् शुभसस्यमालिनः ।
क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥

तौ तत्र हत्वा चतुरः महा मृगान् ।
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।