रामायणम्/अयोध्याकाण्डम्/सर्गः ६३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६४ →
त्रिषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥

प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥

राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥

सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥

स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।
अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥

स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥

यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥

गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।
दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥

कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥

अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।
स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥

सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥

लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥

तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥

यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥

देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥

उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥

उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥

क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥

पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥

पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥

आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।
उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥

तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥

निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।
अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।

तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।

अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।

ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।

अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।
हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥

प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥

ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥

जटा भार धरस्य एव वल्कल अजिन वाससः ।
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥

एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥

नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥

तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥

वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥

तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥

तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥

तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥

स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।
इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥

किम् तव अपकृतम् राजन् वने निवसता मया ।
जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥

एकेन खलु बाणेन मर्मणि अभिहते मयि ।
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥

तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।
चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥

न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।
पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥

जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥

इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥

विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥

दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥

ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥

सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥

न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥

इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।
विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥

जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।
मर्म व्रणम् सम्ततम् उच्चसन्तम् ।
ततः सरय्वाम् तम् अहम् शयानम् ।
समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।