रामायणम्/अयोध्याकाण्डम्/सर्गः ७९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ७८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८० →
एकोनाशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥

ततः प्रभात समये दिवसे अथ चतुर्दशे ।
समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥

गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।
रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥

त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।
सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥

आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।
प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥

राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।
अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥

आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।
भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥

ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।
न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥

रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।
अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥

युज्यताम् महती सेना चतुर् अन्ग महा बला ।
आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥

आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।
पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥

तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।
आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥

न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।
वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥

क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥

एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।
प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥

एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।
यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥

अनुत्तमम् तत् वचनम् नृप आत्मज ।
प्रभाषितम् सम्श्रवणे निशम्य च ।
प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।
निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥

ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।
सामात्याः सपरिषदो वियात शोकाः ।
पन्थानम् नर वर भक्तिमान् जनः च ।
व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।