रामायणम्/अयोध्याकाण्डम्/सर्गः ९१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ९० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९२ →
एकनवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । 
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। २.९१.१ ।। 

अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । 
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। २.९१.२ ।। 

अथोवाच भरद्वाजो भरतं प्रहसन्निव । 
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ।। २.९१.३ ।। 

सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । 
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।। २.९१.४ ।। 

किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । 
कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ।। २.९१.५ ।। 

भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । 
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ।। २.९१.६ ।। 

राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । 
यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। २.९१.७ ।। 

वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । 
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। २.९१.८ ।। 

ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । 
न हिंस्युरिति तेनाहमेक एव समागत: ।। २.९१.९ ।। 

आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । 
ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। २.९१.१० ।। 

अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । 
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.११ ।। 

आह्वये विश्वकर्माणमहं त्वष्टारमेव च । 
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१२ ।। 

आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । 
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१३ ।। 

प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । 
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। २.९१.१४ ।। 

अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । 
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।। २.९१.१५ ।। 

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । 
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ।। २.९१.१६ ।। 

घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । 
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।। २.९१.१७ ।। 

शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । 
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ।। २.९१.१८ ।। 

वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । 
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।। २.९१.१९ ।। 

इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । 
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।। २.९१.२० ।। 

विचित्राणि च माल्यानि पादपप्रच्युतानि च । 
सुरादीनि च पेयानि मांसानि विविधानि च ।। २.९१.२१ ।। 

एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । 
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ।। २.९१.२२ ।। 

मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । 
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।। २.९१.२३ ।। 

मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । 
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ।। २.९१.२४ ।। 

ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । 
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।। २.९१.२५ ।। 

प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । 
प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ।। २.९१.२६ ।। 

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । 
विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ।। २.९१.२७ ।। 

तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । 
ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ।। २.९१.२८ ।। 

बभूव हि समा भूमि: समन्तात्पञ्चयोजना । 
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ।। २.९१.२९ ।। 

तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । 
आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ।। २.९१.३० ।। 

उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । 
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ।। २.९१.३१ ।। 

चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । 
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।। २.९१.३२ ।। 

सितमेघनिभं चापि राजवेश्मसु तोरणम् । 
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।। २.९१.३३ ।। 

चतुरश्रमसम्बाधं शयनासनयानवत् । 
दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । 
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।। २.९१.३४ ।। 

क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । 
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । 
वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ।। २.९१.३५ ।। 

अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । 
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ।। २.९१.३६ ।। 

तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । 
भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ।। २.९१.३७ ।। 

आसनं पूजयामास रामायाभिप्रणम्य च । 
वालव्यजनमादाय न्यषीदत् सचिवासने ।। २.९१.३८ ।। 

आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । 
तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ।। २.९१.३९ ।। 

ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । 
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।। २.९१.४० ।। 

तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । 
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ।। २.९१.४१ ।। 

तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । 
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ।। २.९१.४२ ।। 

सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । 
आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ।। २.९१.४३ ।। 

याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । 
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ।। २.९१.४४ ।। 

नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । 
एते गन्धर्वराजानो भरतस्याग्रतो जगु: ।। २.९१.४५ ।। 

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । 
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ।। २.९१.४६ ।। 

यानि माल्यानि देवेषु यानि चैत्ररथे वने । 
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। २.९१.४७ ।। 

बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । 
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। २.९१.४८ ।। 

तत: सरलतालाश्च तिलका नक्तमालका: । 
प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। २.९१.४९ ।। 

शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । 
मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। २.९१.५० ।। 

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । 
सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । 
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। २.९१.५१ ।। 

उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । 
अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। २.९१.५२ ।। 

संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । 
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। २.९१.५३ ।। 

हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । 
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २.९१.५४ ।। 

इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । 
इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। २.९१.५५ ।। 

नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । 
मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। २.९१.५६ ।। 

तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । 
अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। २.९१.५७ ।। 

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । 
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। २.९१.५८ ।। 

इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । 
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। २.९१.५९ ।। 

सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । 
भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। २.९१.६० ।। 

नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । 
समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। २.९१.६१ ।। 

ततो भुक्तवतां तेषां तदन्नममृतोपमम् । 
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। २.९१.६२ ।। 

प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । 
बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ।। २.९१.६३ ।। 

कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । 
बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। २.९१.६४ ।। 

नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । 
रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। २.९१.६५ ।। 

आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । 
फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। २.९१.६६ ।। 

पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । 
ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ।। २.९१.६७ ।। 

बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । 
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ।। २.९१.६८ ।। 

वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । 
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ।। २.९१.६९ ।। 

पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । 
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।। २.९१.७० ।। 

स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । 
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ।। २.९१.७१ ।। 

ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । 
बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ।। २.९१.७२ ।। 

कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । 
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ।। २.९१.७३ ।। 

शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । 
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ।। २.९१.७४ ।। 

दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । 
पादुकोपानहश्चैव युग्मानि च सहस्रश: ।। २.९१.७५ ।। 

आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । 
मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। २.९१.७६ ।। 

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । 
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। २.९१.७७ ।। 

आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । 
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।। २.९१.७८ ।। 

निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ।। २.९१.७९ ।। 

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । 
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ।। २.९१.८० ।। 

इत्येवं रममाणानां देवानामिव नन्दने । 
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ।। २.९१.८१ ।। 

प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । 
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ।। २.९१.८२ ।। 

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । 
तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ।। २.९१.८३ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ।। ९१ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>