रामायणम्/अयोध्याकाण्डम्/सर्गः ७०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ६९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७१ →
सप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।
प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥

इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥

अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।
दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥

कच्चित् सुकुशली राजा पिता दशरथो मम ।
कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।
अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।
अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥

एवम् उक्ताः तु ते दूता भरतेन महात्मना ।
ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।
श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।
आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।
दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।
पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥

भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।
तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।
मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।
तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।
सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।
ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।
खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।
दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।
रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।
त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।
ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥

स माता महमापृच्च्य मातुलम् च युधाजितम् ।
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।
उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥

बलेन गुप्तः भरतः महात्मा ।
सह आर्यकस्य आत्म समैः अमात्यैः ।
आदाय शत्रुघ्नम् अपेत शत्रुर् ।
गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।