महाभारतम्-06-भीष्मपर्व-122

विकिस्रोतः तः
← भीष्मपर्व-121 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-122
वेदव्यासः
द्रोणपर्व →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

अपगतेषु राजसु कर्णेन रसहि भीष्ममेत्य तदभिवादनम् ।। 1 ।। भीष्मेण कर्णं प्रति तस्य कुन्तीसुतत्वोक्त्या पाण्डवैः सह संगमचोदना ।। 2 ।। कर्णेन सयुक्तिकं पाण्डवैः संगमस्य दुष्करत्वमभिधाय भीष्मक्षमापनपूर्वकं स्वावासगमनम् ।। 3 ।।

सञ्जय उवाच। 6-122-1x
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।
तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ।।
6-122-1a
6-122-1b
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसंत्रासस्त्वरयोपजगाम ह ।।
6-122-2a
6-122-2b
स ददर्श महात्मानं शरतल्पगतं तदा।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ।।
6-122-3a
6-122-3b
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ।।
6-122-4a
6-122-4b
राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ।।
6-122-5a
6-122-5b
तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।।
6-122-6a
6-122-6b
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ।।
6-122-7a
6-122-7b
न विप्रियं ममैवेह यत्स्पर्धेथा मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ।।
6-122-8a
6-122-8b
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ।।
6-122-9a
6-122-9b
कृष्णद्वैपायनाच्चैव तेजसा च न संशयः ।
न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ।।
6-122-10a
6-122-10b
तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम्।
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ।।
6-122-11a
6-122-11b
येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ।।
6-122-12a
6-122-12b
नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ।।
6-122-13a
6-122-13b
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ।।
6-122-14a
6-122-14b
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ।।
6-122-15a
6-122-15b
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ।।
6-122-16a
6-122-16b
कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ।।
6-122-17a
6-122-17b
तथा च बलवान्राजा जरासन्धो दुरासदः।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत्।।
6-122-18a
6-122-18b
ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ।।
6-122-19a
6-122-19b
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।।
6-122-20a
6-122-20b
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन।
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ।।
6-122-21a
6-122-21b
मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ।।
6-122-22a
6-122-22b
कर्ण उवाच। 6-122-23x
जानाम्येव महाबाहो सर्वमेतन्न संशयः।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ।।
6-122-23a
6-122-23b
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ।।
6-122-24a
6-122-24b
वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः ।
वमु चैव शरीरं च पुत्रदारं तथा यशः ।।
6-122-25a
6-122-25b
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ।।
6-122-26a
6-122-26b
कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ।।
6-122-27a
6-122-27b
दैवं पुरुषकारेण को विवर्तितुमुत्सहेत्।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ।।
6-122-28a
6-122-28b
भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः।।
6-122-29a
6-122-29b
अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ।।
6-122-30a
6-122-30b
न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ।।
6-122-31a
6-122-31b
अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ।।
6-122-32a
6-122-32b
दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा ।
यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि ।।
6-122-33a
6-122-33b
भीष्म उवाच। 6-112-34x
न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम्।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ।।
6-122-34a
6-122-34b
निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ।।
6-122-35a
6-122-35b
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात् ।।
6-122-36a
6-122-36b
युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ।।
6-122-37a
6-122-37b
प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ।।
6-122-38a
6-122-38b
सञ्जय उवाच। 6-122-39x
इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च।
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ।।
6-122-39a
6-122-39b
` वैशंपायन उवाच। 6-122-40x
इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ।।
6-122-40a
6-122-40b
यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् ।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ।।
6-122-41a
6-122-41b
विधूय सर्वपापानि विहायान्ते कलेवरम् ।
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ।।
6-122-42a
6-122-42b
तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ।
शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ।।
6-122-43a
6-122-43b
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ।।'
6-122-44a
6-122-44b
।। इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां
भीष्मपर्वणि भीष्मवधपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ।।
।। समाप्तं भीष्मवधपर्व भीष्मपर्व च ।।

[सम्पाद्यताम्]

6-122-3 जन्मशय्यागतं जन्मकाले शरशय्यागतम्। शरजन्मत्वात् ।। 6-122-12 येनासीति सार्धश्लोकः झo पुस्तक एवास्ति ।। 6-122-15 पुरुषेषु मानुषेषु ।। 6-122-18 त्वया सदृशो नाभवत् त्वया जित इत्यर्थः । इयं कथा राजधर्मे। अनेन नागायुतबलत्वं कर्णस्य सूचितम् ।। 6-122-19 युधि संप्रहारे ।। 6-122-22 निर्वृत्तं समाप्तम् ।। 6-122-24 अवकीर्णस्त्यक्तः ।। 6-122-28 निवर्तितुं निवर्तयितुम् ।। 6-122-30 पाण्डूनर्जुनं विहाय चतुरः । अर्जुनेन योत्स्ये अन्यान्विजेष्ये इति भावः ।। 6-122-33 विप्रतीपं विरुद्धम् ।।

भीष्मपर्व-121 पुटाग्रे अल्लिखितम्। द्रोणपर्व