महाभारतम्-06-भीष्मपर्व-094

विकिस्रोतः तः
← भीष्मपर्व-093 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-094
वेदव्यासः
भीष्मपर्व-095 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

घटोत्कचयुद्धम् ।। 1 ।।



सञ्जय उवाच। 6-94-1x
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्।
अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम् ।।
6-94-1a
6-94-1b
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ।।
6-94-2a
6-94-2b
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ।।
6-94-3a
6-94-3b
तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः ।
प्रसंदधे शितं बाणं गिरीणामपि दारणम् ।।
6-94-4a
6-94-4b
तेनोरसि महाराज भीमसेनमताडयत् ।
स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ।।
6-94-5a
6-94-5b
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्।
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ।।
6-94-6a
6-94-6b
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः।
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ।।
6-94-7a
6-94-7b
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ।
संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान् ।।
6-94-8a
6-94-8b
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ।।
6-94-9a
6-94-9b
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे।
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ।।
6-94-10a
6-94-10b
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्।
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।।
6-94-11a
6-94-11b
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् ।
तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ।।
6-94-12a
6-94-12b
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् ।
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ।।
6-94-13a
6-94-13b
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ।।
6-94-14a
6-94-14b
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण्‍डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ।।
6-94-15a
6-94-15b
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ।।
6-94-16a
6-94-16b
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः।।
6-94-17a
6-94-17b
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ।।
6-94-18a
6-94-18b
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्।।
6-94-19a
6-94-19b
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ।।
6-94-20a
6-94-20b
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम् ।।
6-94-21a
6-94-21b
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः।
समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे।
6-94-22a
6-94-22b
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ।।
6-94-23a
6-94-23b
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ।।
6-94-24a
6-94-24b
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ।।
6-94-25a
6-94-25b
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ।।
6-94-26a
6-94-26b
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः।
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ।।
6-94-27a
6-94-27b
अभिमन्युप्रभृतयः पाण्‍डवानां महारथाःक ।
अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
6-94-28a
6-94-28b
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात् ।।
6-94-29a
6-94-29b
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः।
स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ।।
6-94-30a
6-94-30b
यथा शक्रो महाराज पुरा विव्याध दानवम् ।
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ।।
6-94-31a
6-94-31b
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक ।
`स रुद्रेण जितः पूर्वं निहतो मातरिश्वना'
तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ।।
6-94-32a
6-94-32b
6-94-32c

संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ।
स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ।।

6-94-33a
6-94-33b

दध्रे नीलविनाशाय मतिं मतिमतां वरः।
ततः संधाय विमलान्भल्लान्कर्मारमार्जितान् ।।

6-94-34a
6-94-34b

जघान चतुरो वाहान्पातयामास च ध्वजम्।
`सूतं चैकेन भल्लेन रथनीडादपाहरत्'
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ।।

6-94-35a
6-94-35b
6-94-35c

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ।।

6-94-36a
6-94-36b

घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः ।
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ।।

6-94-37a
6-94-37b
6-94-37c

` भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम्।'
आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ।।

6-94-38a
6-94-38b
घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ।।
अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ।।
6-94-39a
6-94-39b
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्।
योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ।
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ।।
6-94-40a
6-94-40b
6-94-40c
अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः।
प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ।।
6-94-41a
6-94-41b
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः।
ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ।।
6-94-42a
6-94-42b
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले।
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ।।
6-94-43a
6-94-43b
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च।
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ।।
6-94-44a
6-94-44b
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः।
हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ।।
6-94-45a
6-94-45b
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ।।
6-94-46a
6-94-46b
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे।
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ।।
6-94-47a
6-94-47b
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ।
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ।।
6-94-48a
6-94-48b
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ।।
6-94-49a
6-94-49b
एवं तव बलं सर्वं हैडिम्बेन महात्मना।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ।।
6-94-50a
6-94-50b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
अष्टमदिवसयुद्धे चतुर्नवतितमोऽध्यायः ।।

[सम्पाद्यताम्]

6-94-44 द्रोणाद्रींश्चापश्यन्तेति संबन्धः ।।

भीष्मपर्व-093 पुटाग्रे अल्लिखितम्। भीष्मपर्व-095