रामायणम्/अयोध्याकाण्डम्/सर्गः ९४

विकिस्रोतः तः
← सर्गः ९३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९५ →
चतुर्नवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । 
वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। २.९४.१ ।। 

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । 
भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। २.९४.२ ।। 

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: । 
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। २.९४.३ ।। 

पश्येममचलं भद्रे नानाद्विजगणायुतम् । 
शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। २.९४.४ ।। 

केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: । 
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। २.९४.५ ।। 

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: । 
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। २.९४.६ ।। 

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: । 
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। २.९४.७ ।। 

आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: । 
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। २.९४.८ ।। 

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । 
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। २.९४.९ ।। 

पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: । 
एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। २.९४.१० ।। 

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । 
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। २.९४.११ ।। 

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । 
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। २.९४.१२ ।। 

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । 
स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। २.९४.१३ ।। 

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । 
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। २.९४.१४ ।। 

यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते । 
लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। २.९४.१५ ।। 

बहुपुष्पफले रम्ये नानाद्विजगणायुते । 
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। २.९४.१६ ।। 

अनेन वनवासेन मया प्राप्तं फलद्वयम् । 
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। २.९४.१७ ।। 

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । 
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। २.९४.१८ ।। 

इदमेवामृतं प्राहू राज्ञि राजर्षय: परे । 
वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। २.९४.१९ ।। 

शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: । 
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। २.९४.२० ।। 

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । 
ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। २.९४.२१ ।। 

केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: । 
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २.९४.२२ ।। 

भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: । 
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। २.९४.२३ ।। 

कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । 
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। २.९४.२४ ।। 

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: । 
कामिभिर्वनिते पश्य फलानि विविधानि च ।। २.९४.२५ ।। 

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । 
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। २.९४.२६ ।। 

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । 
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। २.९४.२७ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ।। ९४ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र