रामायणम्/अयोध्याकाण्डम्/सर्गः ९३

विकिस्रोतः तः
← सर्गः ९२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९४ →
त्रिनवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तया महत्या यायिन्या ध्वजिन्या वनवासिन: । 
अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। २.९३.१ ।। 

ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । 
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। २.९३.२।। 

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । 
वृतो महत्या नादिन्या सेनया चतुरङ्गया ।। २.९३.३ ।। 

सागरौघनिभा सेना भरतस्य महात्मन: । 
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ।। २.९३.४ ।। 

चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ।। २.९३.५ ।। 

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । 
उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।। २.९३.६ ।। 

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । 
व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।। २.९३.७ ।। 

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । 
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ।। २.९३.८ ।। 

गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । 
वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ।। २.९३.९ ।। 

मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । 
नीला इवातपापाये तोयं तोयधरा घना: ।। २.९३.१० ।। 

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । 
मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ।। २.९३.११ ।। 

एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । 
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।। २.९३.१२ ।। 

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । 
मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। २.९३.१३ ।। 

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । 
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। २.९३.१४ ।। 

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । 
तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। २.९३.१५ ।। 

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । 
एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। २.९३.१६ ।। 

एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । 
एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ।। २.९३.१७ ।। 

अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । 
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। २.९३.१८ ।। 

मृगा मृगीभि: सहिता बहव: पृषता वने । 
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। २.९३.१९ ।। 

साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । 
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। २.९३.२० ।। 

भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । 
विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। २.९३.२१ ।। 

ते समालोक्य धूमाग्रमूचुर्भरतमागता: । 
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। २.९३.२२ ।। 

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । 
मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ।। २.९३.२३ ।। 

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । 
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ।। २.९३.२४ ।। 

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । 
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।। २.९३.२५ ।। 

एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । 
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।। २.९३.२६ ।। 

व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । 
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।। २.९३.२७ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ।। ९३ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>