नारदपुराणम्- पूर्वार्धः/अध्यायः ९१

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम् ।।
यं समाराध्य मनुजो भुक्तिं मुक्तिं च विंदति ।। १ ।।
हृदयं सबकः सूक्ष्मो लांतोऽनन्तान्वितो मरुत् ।।
पंचाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः ।। २ ।।
वामदेवी मुनीश्छन्दः पंक्तिरीशोऽस्य देवता ।।
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मंत्रेण देशिकः ।। ३ ।।
मंत्रवर्णादिकान्न्यस्येन्मंत्रमूर्तिर्यथाक्रमम् ।।
तर्जनीमध्ययोरंत्यानामिकांगुष्ठके पुनः ।। ४ ।।
ताः स्युस्तत्पुरुषाघोरभववामेशसंज्ञिकाः ।।
वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः ।। ५ ।।
प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पंचसु ।।
मन्त्रांगानिन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात् ।। ६ ।।
कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् ।।
हृदि वक्त्रेंऽसयोरूर्वोः कंठे नाभौ द्विपार्श्वयोः ।। ७ ।।
पृष्ठे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः ।।
दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम् ।। ८ ।।
शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः ।।
हृदि वक्त्रांबुजे टंकमृगा भयवरेष्वथ ।। ९ ।।
वक्त्रांसहृत्सपादोरुजठरेषु क्रमान्न्यसेत् ।।
मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः ।। १० ।।
मूर्ध्नि भालोदरांसेषु हृदये ताः पुनर्न्यसेत् ।।
पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः ।। ११ ।।
नमोस्त्वनंतरूपाय ज्योतिर्लिंगामृतात्मने ।।
चतुर्मूर्तिवपुश्छायाभासितांगाय शंभवे ।। १२ ।।
एवं न्यस्तशरीरोऽसौ चिन्तयेत्पार्वतीपतिम् ।।
ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम् ।। १३ ।।
चारुचंद्रावतंसं च रत्नाकल्पोज्ज्वलांगकम् ।।
परश्वधवराभीतिमृगहस्तं शुभाननम् ।। १४ ।।
पद्मासीनं समंतात्तु स्तुतं सुमनसां गणैः ।।
व्याघ्रकृत्तिं वसानं च विश्वाद्यं विश्वरूपकम् ।। १५ ।।
त्रिनेत्रं पंचवक्त्रं च सर्वभीतिहरं शिवम् ।।
तत्त्वलक्षं जपेन्मंत्रं दीक्षितः शैववर्त्मना ।। १६ ।।
तावत्संख्यसहस्राणि जुहुयात्पायसैः शुभैः ।।
ततः सिद्धो भवेन्मन्त्रः साधकाऽभीष्टसिद्धिदः ।। १७ ।।
देवं संपूजयेत्पीठे वामादिनवशक्तिके ।।
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका ।। १८ ।।
विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ ।।
बलप्रमथनी पश्चात्सर्वभूतदमन्यथ ।। १९ ।।
मनोन्मनीति संप्रोक्ताः शैवपीठस्य शक्तयः ।।
नमो भगवते पश्चात्सकलादि वदेत्ततः ।। २० ।।
गुणात्मशक्तिभक्ताय ततोऽनंताय तत्परम् ।।
योगपीठात्मने भूयो नमस्तारादिको मनुः ।। २१ ।।
अमुना मनुना दद्यादासनं गिरिजापतेः ।।
मूर्तिं मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम् ।। २२ ।।
कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् ।।
शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका ।। २३ ।।
पीतांजनश्वेतरक्ताः प्रधानसदृशायुधाः ।।
चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत् ।। २४ ।।
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ।।
अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत् ।। २५ ।।
अनंतं सुखनामानं शिवोत्तममनंतरम् ।।
एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनंतरम् ।। २६ ।।
पश्चाच्छीकंठनामानं शिखंडिनमिति क्रमात् ।।
रक्तपीतसितारक्तकृष्णरक्तांजनासितान् ।। २७ ।।
किरीटार्पितबालेंदून्पद्मस्थान्भूषणान्वितान् ।।
त्रिनेत्राञ्छूलवज्रास्त्रचापहस्तान्मनोरमान् ।। २८ ।।
उत्तरादि यजेत्पश्चाद्रुद्रं चंडेश्वरं पुनः ।।
ततो नंदिमहाकालौ गणेशं वृषभं पुनः ।। २९ ।।
अथ भृंगिं रिटिं स्कंदमेतान्पद्मासनस्थितान् ।।
स्वर्णतोयारुणश्याममुक्तेंदुसितपाटलान् ।। ३० ।।
इंद्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः ।।
इत्थं संपूजयेद्देवं सहस्रं नित्यशो जपेत् ।। ३१ ।।
सर्वपापविनिर्मुक्तः प्राप्नुयाद्वांछितं श्रियम् ।।
द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः ।। ३२ ।।
त्रिसन्मंत्रं जपन्मंत्रं दीर्घमायुरवाप्नुयात् ।।
सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात् ।। ३३ ।।
आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् ।।
उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः ।। ३४ ।।
शतलक्षं जपन्साक्षाच्छिवो भवति मानवः ।।
षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः ।। ३५ ।।
ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ।।
अंगानि पूर्वमुक्तानि सौम्यमीशं विचिंतयेत् ।। ३६ ।।
बंधूकाभं त्रिनेत्रं च शशिखंडधरं विभुम् ।।
स्मेरास्यं स्वकरैः शूलं कंपालं वरदाभये ।। ३७ ।।
वहंतं चारुभूपाढ्यं वामोरुस्थाद्रिकन्यया ।।
भुजेनाश्लिष्टदेहं तं चिंतयेन्मनसा हृदि ।। ३८ ।।
मनुलक्षं जपेन्मंत्रं तत्सहस्रं यथाविधि ।।
जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः ।। ३९ ।।
प्राक्प्रोक्ते पूजयेत्पीठे गंधपुष्पैरुमापतिम् ।।
अंगावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा ।। ४० ।।
मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः ।।
यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात् ।। ४१ ।।
शूलटंकाक्षवलयकमंडलुलसत्करम् ।।
रक्ताकारं त्रिनयनं चंडेशमथ पूजयेत् ।। ४२ ।।
चक्रशंखाभयाभीष्टकरां मरकतप्रभाम् ।।
दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम् ।। ४३ ।।
कल्पशाखांतरे घंटां दधानं द्वादशेक्षणम् ।।
बालार्काभं शिशुं कांतंषण्मुखं पूजयेत्ततः ।। ४४ ।।
नंदितं च यजेत्सौम्यां।।
रत्नभूषणमंडितम् परश्वधवराभीतिटंकिनं श्यामविग्रहम् ।। ४५ ।।
पाशांकुशवराभीष्टधारिणं कुंकुमप्रभम् ।।
विघ्ननायकमभ्यर्चेच्चंद्रार्द्धकृतशेखरम् ।। ४६ ।।
श्यामं रक्तोत्पलकरं वामांकन्यस्ततत्करम् ।।
द्विनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्चयेत् ।। ४७ ।।
ततोऽष्टमातरः पूज्या ब्राह्याद्याः प्रोक्तलक्षणाः ।।
इंद्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत् ।। ४८ ।।
वज्रादीनि तदस्त्राणि तद्बहिः क्रमतोऽर्चयेत् ।।
एवं यो भजते मन्त्री देवं शंभुमुमापतिम् ।। ४९ ।।
स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम् ।।
सांतसद्यांतसंयुक्तो बिन्दुभूषितमस्तकः ।। ५० ।।
प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ।।
षड्दीर्घयुक्तबीजेन षडंगविधिरीरितः ।। ५१ ।।
षडर्णवत्तु मुन्याद्याः प्रोक्ताश्चास्यापि नारद ।।
ईशानाद्या न्यसेन्मूर्तीरंगुष्ठादिषु देशिकः ।। ५२ ।।
ईशानाख्यं तत्पुरुषमघोरं तदनंतरम् ।।
वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः ।। ५३ ।।
उकाराद्यैः पञ्चह्रस्वौर्विलोमान्संयुतं च यत् ।।
तत्तदंगुलिभिर्भूयस्तत्तदिकान्न्यसेत् ।। ५४ ।।
शिरोवदनहृद्गुह्यपाददेशे यथाक्रमात् ।।
उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च ।। ५५ ।।
ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ ।।
ईशानाद्या ऋचः सम्यगंगुलीषु यथाक्रमात् ।। ५६ ।।
अंगुष्ठादिकनिष्ठांतं न्यसेद्देशिकसत्तमः ।।
मूर्द्धास्यहृदयांभोजगुह्यपादे तु ताः पुनः ।। ५७ ।।
वक्त्रे मूर्धादिषु न्यस्य भूयोऽङ्गानि प्रकल्पयेत् ।।
तारपंचकमुच्चार्य सर्वज्ञाय हृदीरितम् ।। ५८ ।।
अमृते तेजो मालिनि तृप्तायेति पदं पुनः ।।
तदंते ब्रह्मशिरसे शिरोगं ज्वलितं ततः ।। ५९ ।।
शिखिं शिखाय परतोऽनादिबोधाय तच्छिखा ।।
वज्रिणे वज्रहस्ताय स्वतंत्राय तनुच्छदम् ।। ६० ।।
सौं सौं हौमिति संभाष्य परतो तों गुह्यशक्तये ।।
नेत्रमुक्तं श्लीपशुं हुं फडंते नेत्रं शक्तये ।। ६१ ।।
अस्त्रमुक्तं षडंगानि कुर्यादेवं समाहितः ।।
पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पंचसु ।। ६२ ।।
वक्त्रेषु पंच विन्यस्येदीशानस्य कलाः क्रमात् ।।
ईशानः सर्वविद्यानां शशिनी प्रथमा कला ।। ६३ ।।
ईश्वरः सर्वभूतानां मंगला तदनंतरम् ।।
ब्रह्माधिपतिः शब्दांते ब्रह्मणोऽधिपतिः पुनः ।। ६४ ।।
ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा ।।
मरीचिः कथिता विप्र चतुर्थी च सदाशिवे ।। ६५ ।।
अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः ।।
पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनंतरम् ।। ६६ ।।
चतस्रो विन्यसेन्मंत्री पुरुषस्य कलाः क्रमात् ।।
आद्या तत्पुरुषायेति विद्महे शांतिरीरिता ।। ६७ ।।
महादेवाय शब्दांते धीमहि स्यात्ततः परम् ।।
विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः ।। ६८ ।।
प्रतिष्ठा कथिता पश्चात्तृतीया स्यात्प्रचोदयात् ।।
निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता ।। ६९ ।।
हृदि चांसद्वये नाभिकुक्षौ पृष्ठेऽथ वक्षसि ।।
अथोरसि कला न्यस्येदष्टौ मंत्री यथाविधि ।। ७० ।।
अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला ।।
अथ घोरेभ्य इत्यंते मोहास्यात्तदनंतरम् ।। ७१ ।।
अघोरांते क्षमा पश्चात्तृतीया परिकीर्तिता ।।
घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा ।। ७२ ।।
व्याधिस्तु पंचमी प्रोक्ता शर्वेभ्यस्तदनंतरम् ।।
मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम् ।। ७३ ।।
क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा ।।
अष्टमी कथिता एताध्रुवाद्या नमसान्विताः ।। ७४ ।।
गुह्ययुग्मोरुयुग्मेषु जानुजंघास्फिजोः पुनः ।।
कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश ।। ७५ ।।
प्रथमा वामदेवाय नमोंते स्याद्रुजा कला ।।
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता ।। ७६ ।।
कलकामा पंचमी स्यात्ततो विकरणाय च ।।
नमः संयमनी षष्ठी कथिता तदनन्तरम् ।। ७७ ।।
बलक्रिया सप्तमीष्टा कला विकरणाय च ।।
नमो वृद्धिस्त्वष्टमी स्याद्बलांते च स्थिरा कला ।। ७८ ।।
पश्चात्प्रमथनायांते नमो रात्रिरुदीरिता ।।
सर्वभूतदमनाय नमोंते भ्रामणी कला ।। ७९ ।।
नमोंते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला ।।
मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी ।। ८० ।।
प्रणवाद्याश्चतुर्थ्यंता नमोंतास्तु प्रकीर्तिताः ।।
पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत् ।। ८१ ।।
सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात् ।।
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला ।। ८२ ।।
सद्योजाताय वै भूयो नमः स्याद् वृद्धिरीरिता ।।
भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम् ।। ८३ ।।
लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम् ।।
मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम् ।। ८४ ।।
प्राज्ञा समीरिता षष्ठी भवांते स्यात्प्रभा कला ।।
उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला ।। ८५ ।।
प्रणवाद्याश्चतुर्थ्यंता कलाः सर्वा नमोन्विताः ।।
अष्टात्रिंशत्कलाः प्रोक्ताः पंच ब्रह्मपदादिकाः ।। ८६ ।।
इति विन्यस्तदेहोऽसौ भवेद्गंगाधरः स्वयम् ।।
ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम् ।। ८७ ।।
सितपीतासितश्वेतजपाभैः पंचभिर्मुखैः ।।
अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेंदुसंप्रभम् ।। ८८ ।।
शूलं टंकं कृपाणं च वज्राग्न्यहिपतीन्करैः ।।
दधानंभूषणोद्दीप्तं घण्टापाशवराभयान् ।। ८९ ।।
एवं ध्यात्वा जपेन्मंत्रं पञ्चलक्षं मधुप्लुतैः ।।
प्रसूनैः करवीरोत्थैर्जुहुयात्तद्दशांशतः ।। ९० ।।
पूर्वोदिते यजेत्पीठे मूर्तिं मूलेन कल्पयेत् ।।
आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह ।। ९१ ।।
शक्तिं डमरुकाभीतिवरान्संदधतं करैः ।।
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत् ।। ९२ ।।
परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् ।।
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वतोऽर्चयेत् ।। ९३ ।।
अक्षस्रजं वेदपाशौ ऋषिं डमरुकं ततः ।।
खट्वांगं निशितं शूलं कपालं बिभ्रतं करैः ।। ९४ ।।
अंजनाभं चतुर्वक्त्रं भीमदंतं भयावहम् ।।
अघोरं त्रीक्षणं याम्ये पूजयेन्मंत्रवित्तमः ।। ९५ ।।
कुंकुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनम् ।।
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम् ।। ९६ ।।
बालेंदुशेखरोल्लासिमुकुटं पश्चिमे यजेत् ।।
कर्पूरेंदुनिभं सौम्यं सद्योजातं त्रिलोचनम् ।। ९७ ।।
वराभयाक्षवलयकुठारान्दधतं करैः ।।
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत् ।। ९८ ।।
कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ।।
विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत् ।। ९९ ।।
उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह ।।
इति संपूज्य देवेशं भक्त्या परमया युतः ।। १०० ।।
प्रणीयेन्नृत्यगीताद्यैः स्तोत्रमैर्त्रीं मनोहरैः ।।
तारो मायावियद्बिंदुमनुस्वरसमन्वितः ।। १०१ ।।
पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः ।।
पंचाक्षरोक्तवत्कुर्यादंगन्यासादिकं बुधः ।। १०२ ।।
सिंदूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम् ।।
दिव्यभूषांगरागं च नागयज्ञोपवीतिनम् ।। १०३ ।।
वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम् ।।
वेदटंकेष्मभयं ध्यायेत्सर्वेश्वरं शिवम् ।। १०४ ।।
अष्टलक्षं जपेन्मंत्रं तत्सहस्रं घृतान्वितैः ।।
पायसैर्जुहुयात्पीठेमूर्तिं संकल्प्य मूलतः ।। १०५ ।।
अंगैरावरणं पूर्वमनंताद्यैरनन्तरम् ।।
उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः ।। १०६ ।।
चतुर्थं पंचमं तेषामायुधैः परिकीर्तितम् ।।
एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः ।। १०७ ।।
पुत्रपौत्रादिगां लक्ष्मीं संप्राप्यह्यत्र मोदते ।।
तारः स्थिरा सकर्णेंदुर्भघृगुः सर्गसमन्वितः ।। १०८ ।।
अक्षरात्मा निगदितो मंत्रो मृत्युञ्जयात्मकः ।।
ऋषइः कहोलो देव्यादिगायत्री छन्द ईरितम् ।। १०९ ।।
मृत्युञ्जयो महादेवो देवतास्य समीरितः ।।
भृगुणा दीर्घयुक्तेन षडंगानि समाचरेत् ।। ११० ।।
चंद्रार्कहुतभुङ्नेत्रं स्मितास्यं युग्मपद्मगम् ।।
मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम् ।। १११ ।।
भालेंदुविगलंत्पीयूषप्लुतांगमलंकृतम् ।।
हाराद्यैर्निजकांत्या तु ध्यायेद्विश्वविमोहनम् ।। ११२ ।।
गुणलक्षं जपेन्मंत्रं तद्दशांशं हुनेत्सुधीः ।।
अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः ।। ११३ ।।
शैवे संपूजयेत्पीठे मूर्तिं संकल्पमूलतः ।।
अंगावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत् ।। ११४ ।।
तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः ।।
जपपूजादिभिः सिद्धे मंत्रेऽस्मिन्मुनिसत्तम ।। ११५ ।।
कुर्यात्प्रयोगान्कल्योक्तानभीष्टफलसिद्धये ।।
दुग्धसिक्तैः सुधाखंडैर्हुत्वा प्रत्यहमादरात् ।। ११६ ।।
सहस्रमासपर्यंतं लभेदायुर्धनं सुतान् ।।
सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः ।। ११७ ।।
सप्त द्रव्याणि वारेषु क्रमाद्दशशतं हुनेत् ।।
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम् ।। ११८ ।।
ऋत्विग्भ्यो दक्षिणां दद्यादरुणां गां पयस्विनीम् ।।
गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया ।। ११९ ।।
अनेन विधिना साध्यः कृत्याद्रोहज्वंरादिभिः ।।
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा ।। १२० ।।
अभिचारे ज्वरे स्तंभघोरोन्मादे शिरोगदे ।।
असाध्यरोगे क्ष्वेडार्तौ मोहे दाहे महाभये ।। १२१ ।।
होमोऽयं शांतिदः प्रोक्तः सर्वाभयप्रदायकः ।।
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि ।। १२२ ।।
भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् ।।
दीर्घमायुरवाप्नोति वांछितां विंदति श्रियम् ।। १२३ ।।
एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद् बुधः ।।
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम् ।। १२४ ।।
त्रिजन्मसु सुधावल्लीकाश्मीरीबकुलोद्भवैः ।।
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः ।। १२५ ।।
सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ।।
अपामार्गसमिद्धोमः सर्वामयनिषूदनः ।। १२६ ।।
दक्षिणामूर्तये पूर्वं तुभ्यं पदमनंतरम् ।।
वटमूलपदस्यांते प्रवदेच्च निवासिने ।। १२७ ।।
ध्यानैकनिरतांगाय पश्चाद् ब्रूयान्नमः पदम् ।।
रुद्राय शंभवे तारशक्तिरुद्धोऽयमीरितः ।। १२८ ।।
षट्त्रिंशदक्षरो मंत्रः सर्वकामफलप्रदः ।।
मुनिः शुकः समुद्दिष्टश्छंदोऽनुष्टुप्प्रकीर्तितम् ।। १२९ ।।
देवता दक्षिणामूर्तिर्नाम्ना शंभुरुदीरितः ।।
तारशक्तियुक्तैः पूर्वं ह्रीमाद्यंतैश्च मंत्रजैः ।। १३० ।।
षट्षष्ठाष्टेषु वह्न्यर्णैर्हृदयाद्यंगकल्पनम् ।।
मूर्ध्नि भाले दृशोः श्रोत्रे गंडयुग्मे सनासिके ।। १३१ ।।
आस्यदोःसंधिषु गले स्तनहृन्नाभिमंडले ।।
कट्यां गुह्ये पुनः पादसंधिष्वर्णान्न्यसेन्मनोः ।। १३२ ।।
व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् ।।
हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते ।। १३३ ।।
विविधद्रुमशाखाभिः सर्वतो वारितातपे ।।
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे ।। १३४ ।।
शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ।।
गायद्देवांगनासंघे नृत्यद्बर्हि कदम्बके ।। १३५ ।।
कूजत्कोकिलसंघेन मुखरीकृतदिङ्मुखे ।।
परस्परविनिर्मुक्तमात्सर्यमृगसेविते ।। १३६ ।।
जलजैः स्थलजैः पुष्पैरामोदिभिरलंकृते ।।
आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते ।। १३७ ।।
पुरंदरमुखैर्देवैः सांगनाद्यैर्विलोकिते ।।
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम् ।। १३८ ।।
गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् ।।
नवरत्नमयाकल्पैर्लंबमानैरलंकृतम् ।। १३९ ।।
संसारतापविच्छेदकुशलच्छायमद्भुतम् ।।
तस्य मूले सुसंक्लृप्तरत्नसिंहासने शुभे ।। १४० ।।
आसीनमसिताकल्पं शरच्चंद्रनिभाननम् ।।
कैलासाद्रिनिभं त्र्यक्षं चंद्रांकितकपर्दकम् ।। १४१ ।।
नासाग्रालोकनपरं वीरासनसमास्थितम् ।।
भद्राटके कुरंगाढ्यजानुस्थकरपल्लवम् ।। १४२ ।।
कक्षाबद्धभुजंगं च सुप्रसन्नं हरं स्मरेत् ।।
अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम् ।। १४३ ।।
तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः ।।
पंचाक्षरोदिते पीठे तद्विधानेन पूजयेत् ।। १४४ ।।
भिक्षाहारो जपेन्मासं मनुमेनं जितेंद्रियः ।।
नित्यं सहस्रमष्टार्द्धं परां विंदति वाक्छ्रियम् ।। १४५ ।।
त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत् ।।
दक्षिणामूर्तिंसंध्यानाच्छास्त्रव्याख्यानकृद्भवेत् ।। १४६ ।।
प्रणवो हृदयं पश्चाद्वदेद्भगवतेपदम् ।।
ङेयुतं दक्षिणामूर्तिं मह्यंमेधामुदीरयेत् ।। १४७ ।।
प्रयच्छ ठद्वयांतोऽयं द्वाविंशत्यक्षरो मनुः ।।
मुनिश्चतुर्मुखश्छंदो गायत्री देवतोदिता ।। १४८ ।।
ताररुद्धैः स्वरैर्दीर्घैः षड्भिरंगानि कल्पयेत् ।।
पदैर्मंत्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम् ।। १४९ ।।
लोहितोग्र्यासनः सद्यो बिंदुमान्प्रथमं ततः ।।
द्वितीयं वह्निबीजस्था दीर्घा शांतीन्दुभूषिता ।। १५० ।।
तृतीया लांगलीशार्णमंत्रो बीजत्रयान्वितः ।।
नीलकंठात्मकः प्रोक्तो विषद्वयहरः परः ।। १५१ ।।
हरद्वयं वह्निजाया हृदयं परिकीर्तितम् ।।
कपर्द्दिने पदयुगं शिरोमंत्र उदाहृतः ।। १५२ ।।
नीलकंठाय ठद्वंद्वं शिखामंत्रोऽयमीरितः ।।
कालकूटपदस्यांते विषभक्षणङेयुतम् ।। १५३ ।।
हुं फट् कवचमुद्दिष्टं नीलकंठिन इत्यतः ।।
स्वाहांतमस्त्रमेतानि पंचागानि मनोर्विदुः ।। १५४ ।।
मूर्ध्नि कंठे हृदंभोजे क्रमाद्वीजत्रयं न्यसेत् ।।
बालार्कायुतवर्चस्कं जटाजूटेंदुशोभितम् ।। १५५ ।।
नागाभूषं जपवटीं शूलं ब्रह्यकपालकम् ।।
खट्वांगं दधतं दोर्भिस्त्रिनेत्रं चिंतयेद्धरम् ।। १५६ ।।
लक्षत्रयं जपेन्मंत्रं तद्दशांशं ससर्पिषा ।।
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने ।। १५७ ।।
शैवं पीठे यजेद्देवं नीलकंठं समाहितः ।।
मृत्युं जयविधानेन विषद्वयविनाशनम् ।। १५८ ।।
अग्निः संवर्तकादित्यरानिलौ षष्टिबिंदुमान् ।।
चिंतामणिरिति ख्यातं बीजं सर्वसमृद्धिदम् ।। १५९ ।।
कश्यपो मुनिराख्यातश्छंदोऽनुष्टुबुदाहृतम् ।।
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः ।। १६० ।।
रेफादिव्यंजनैः षड्भिः कुर्यादंगानि षट् क्रमात् ।।
त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम् ।। १६१ ।।
रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम् ।।
बालेंदुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत् ।। १६२ ।।
एकलक्षं जपेन्मंत्रं त्रिशतं मधुराप्लुतैः ।।
तिलैर्हुनेद्यजेत्पीठे शैवेंगावरणैः सह ।। १६३ ।।
वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः ।।
प्रासादाद्यं जपेन्मंत्रमयुतं रोगशांतये ।। १६४ ।।
स्वाहावृत्तमिदं बीजं विगलत्परमामृतम् ।।
चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम् ।। १६५ ।।
प्रतिलोमस्वराढ्या च बीजं वह्निगृहे स्थितम् ।।
रेफादिव्यंजनोल्लासिषट्कोणाभिवृतं बहिः ।। १६६ ।।
भूतार्तस्य स्मृतं मूर्ध्नि भूतमाशु विनाशयेत् ।।
पीडितांगे स्मृतं तत्तत्पीडां शमयति ध्रुवम् ।। १६७ ।।
प्रणवो हृदयं पश्चान् ङेंतः पशुपतिः पुनः ।।
तारो नमो भूतपदं ततोऽधिपतये ध्रुवम् ।। १६८ ।।
नमोरुद्राय युगलं खङ्गरावण शब्दतः ।।
विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक् ।। १६९ ।।
श्मशानभस्माचितांते शरण्याय ततः परम् ।।
घंटाकपालमालादिधरायेति पदं पुनः ।। १७० ।।
व्याघ्रचर्मपदस्यांते परिधानाय तत्परम् ।।
शशांककृतशब्दांते शेखराय ततः परम् ।। १७१ ।।
कृष्णसर्पपदात्पश्चाद्वदेद्यज्ञोपवीतिने ।।
बलयुग्मं चलायुग्ममनिवर्तकपालिने ।। १७२ ।।
हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः ।।
भूयो मंडलमध्ये स्यात्कटयुग्मं ततः परम् ।। १७३ ।।
रुद्रांकुशेन शमय प्रवेशययुगं ततः ।।
आवेशययुगं पश्चाञ्चंडासिपदमीरयेत् ।। १७४ ।।
धाराधिपतिरुद्रोऽयं ज्ञापयत्यग्निसुंदरी ।।
खड्गरावणमंत्रोऽयं सप्तत्यूर्द्धशताक्षरः ।। १७५ ।।
भूताधिपतये स्वाहा पूजामन्त्रोऽयमीरितः ।।
सिद्धमंत्रोऽयमुदितो जपादेव प्रसिद्ध्यति ।। १७६ ।।
अयुतद्वितयात्पश्चाद्भूतादिग्रहणे क्षमः ।।
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः ।। १७७ ।।
घातयद्वितयं वर्मफडंतः समुदीरितः ।।
एकपंचाशदर्णोऽयमघोरास्त्रं महामनुः ।। १७८ ।।
अघोरोऽस्य नुनिः प्रोक्तस्त्रिवृच्छंदं उदाहृतम् ।।
अघोररुद्रः संदिष्टो देवता मन्त्रनायकः ।। १७९ ।।
हृदयं पंचभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ।।
शिखा दशभिराख्याता नवभिः कवचं मतम् ।। १८० ।।
वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम् ।।
मूर्ध्नि नेत्रास्यकंठेषु हृन्नाभ्यामूरुषु क्रमात् ।। १८१ ।।
जानुजंघापदद्वंद्वे रुद्रभिन्नाक्षरैर्न्यसेत् ।।
पञ्चषट्काष्टवेदांगद्विव्द्यब्धिरसलोचनैः ।। १८२ ।।
श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्रांगरांगकम् ।।
नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम् ।। १८३ ।।
भूतवेतालकादीनां क्षयोऽयं निग्रहे मनुः ।।
तारो वांतो धरासंस्थो वामनेत्रेंदुभूषितः ।। १८४ ।।
पाशी बकः कर्णनेत्रवर्मास्त्रांतः षडक्षरः ।।
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः ।। १८५ ।।
षड्भिर्वर्णैः षडंगानि हुंफडंतैः सजातिभिः ।।
मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम् ।। १८६ ।।
नानाशस्त्रं चतुर्वक्त्रं स्मरेत्पशुपतिं हरम् ।।
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।। १८७ ।।
गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने ।।
शैवे पीठे यजेदंगमातृलोकेश्वरायुधैः ।। १८८ ।।
अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत् ।।
सद्यः स मुंचति क्रंदान्महामंत्रप्रभावतः ।। १८९ ।।
अनेन मन्त्रितान्बाणान्विसृजेद्युधि यो नरः ।।
जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः ।। १९० ।।
वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः ।। १९१ ।।
ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः ।।
षड्दीर्घयुक्तबीजेन षडंगं न्यस्य चिन्तयेत् ।। १९२ ।।
नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम् ।।
पिंगोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत् ।। १९३ ।।
लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।।
चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत् ।। १९४ ।।
धर्मादिकल्पिते पीठे सांगावरणमादरात् ।।
तस्मै सपरिवाराय बलिमेतेन निर्हरेत् ।। १९५ ।।
पूर्वमेहिद्वयं पश्चाद्विद्विषं पुरुषं द्वयम् ।।
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः ।। १९६ ।।
ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ।।
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी ।। १९७ ।।
बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः ।।
सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः ।। १९८ ।।
स्मृत्वा यथोक्तं क्षेत्रेशँ तस्य हस्ते बलिं हरेत् ।।
बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति ।। १९९ ।।
कांतिं मेधां बलायोग्यं तेजः पुष्टिं यशः श्रियम् ।।
उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा ।। २०० ।।
कुरुद्वयं ततः पश्चाद्वटुकं ङेंतमुच्चरेत् ।।
शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः ।। २०१ ।।
द्विचतुःसप्तवेदाब्धिचंद्रार्णैरंगकं मनोः ।।
बालं स्फटिकसंकाशं तल्लोललसिताननम् ।। २०२ ।।
दिव्याकल्पैः प्रदीप्तांगं त्र्यक्षं दंडत्रिशूलिनम् ।।
सुप्रसन्नं स्मरेद्भक्त्या भक्तानामभयंकरम् ।। २०३ ।।
वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेंद्रियः ।।
तद्दशांशं प्रजुहुयांत्तिलैर्मधुरसंयुतैः ।। २०४ ।।
धर्मादिकल्पिते पीठे पंकजे चातिशोभने ।।
षट्कोणांतस्त्रिकोणस्थव्योमपंकजसंयुते ।। २०५ ।।
बटुकं पूजयेद्देवं सांगावरणकं क्रमात् ।।
शत्रुपक्षस्य रुधिरं पिशिंत च दिनेदिने ।।
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः ।। २०६ ।।
बलिमन्त्रोऽयमाख्यातः शत्रुनाम्ना विदर्भितः ।।
अनेन बलिना हृष्टो बटुकः परसैन्यकम् ।। २०७ ।।
छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः ।।
अङ्कशो वह्निशिखरो लांतदांत इतीरितः ।। २०८ ।।
फडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः ।।
अस्य त्रितो मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतम् ।। २०९ ।।
चंडेशो देवता प्रोक्ता वक्ष्यतेंऽगप्रकल्पनम् ।।
हृदयं दीप्तफट् प्रोक्तं ज्वलफट् शिर ईरितम् ।। २१० ।।
शिखाज्वालिनि फट् प्रोक्ता वहफट् कवचं मतम् ।।
हलफट् नेत्रमाख्यातं सर्वज्वानिनिफट् परम् ।। २११ ।।
विन्यस्यैवं षडंगानि ततो देवं विचिंतयेत् ।।
चंडेश्वरं रक्ततनुंत्र्यक्षं रक्तांबरावृतम् ।। २१२ ।।
दधतं च त्रिशूलाक्षमालाटं ककमंडलून् ।।
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः ।। २१३ ।।
मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतंडुलैः ।।
पंचाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत् ।। २१४ ।।
कूर्मेशो बिंदुसंयुक्तस्ततश्चंडेश्वराय च ।।
हृदयं मनुराख्यातश्चंडेशस्य प्रपूजने ।। २१५ ।।
अंगैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत् ।।
शैवमंत्रेषु निष्णातश्चण्डेश्वरमनुं जपेत् ।। २१६ ।।
सर्वान्कामानवाप्नोति परत्रेह च नंदति ।।
श्रृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम् ।। २१७ ।।
यस्य पाठेन पूजायां सिद्ध्यंति मनवोऽखिलाः ।। २१८ ।।
धराम्ब्वग्निमरुव्द्योममखेशेंद्वर्कमूर्तये ।।
सर्वभूतान्तरस्थाय शंकराय नमोनमः ।। २१९ ।।
श्रुत्यंतकृतवासाय श्रुतये श्रुतिजन्मने ।।
अतींद्रियाय महसे शाश्वताय नमोनमः ।। २२० ।।
स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शंभवे ।।
भवाय भवसंभूतदुःखहन्त्रे नमोनमः ।। २२१ ।।
तर्कमार्गातिदूराय तपसां फलदायिने ।।
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः ।। २२२ ।।
आदिमध्यांतशून्याय निरस्ताशेषभीतये ।।
योगिध्येयाय महते निर्गुणाय नमोनमः ।। २२३ ।।
विश्वात्मने विविक्ताय विलसच्चंद्रमौलये ।।
कंदर्प्पदर्प्पनाशाय कालहंत्रे नमोनमः ।। २२४ ।।
विषाशनाय विहरद्वृषस्कंधमुपेयुषे ।।
सरिद्दामसमाबद्धकपदार्य नमोनमः ।। २२५ ।।
शुद्धाय शुद्धभावा शुद्धानामंतरात्मने ।।
पुरांतकाय पूर्णाय पुण्यनाम्नो नमोनमः ।। २२६ ।।
भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।।
विवाससे निवासाय विश्वेषां पतये नमः ।। २२७ ।।
त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने ।।
त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः ।। २२८ ।।
देवासुरशिरोरत्नकिरीटारुणितांघ्रये ।।
कांताय निजकांतायै दत्तार्द्धाय नमोनमः ।। २२९ ।।
एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् ।।
शिवसान्निध्यदं विप्र सर्पतंत्रप्रकाशकम् ।। २३० ।।
एतत्ते सुमहत्तन्त्रें सर्वदेवप्रकाशकम् ।।
लोकाभिलाषसंपूर्तिक्रियासाधनसंगतम् ।। २३१ ।।
ये तु सामान्यतः प्रोक्तास्तंत्रेऽस्मिन्मनवो द्विज ।।
ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः ।। २३२ ।।
विशेषतो वैष्णवा ये मंत्राः सर्वोत्तमोत्तमाः ।।
त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये ।। २३३ ।।
राममन्त्राः कृष्णमन्त्राः सांगा रासेशिमन्त्रकाः ।।
शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः ।। २३४ ।।
तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान् ।।
एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने ।।
देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि ।। २३५ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमोऽध्यायः ।। ९१ ।।
इति तृतीयः पादः ।।