नारदपुराणम्- पूर्वार्धः/अध्यायः ७८

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ।।
मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रृणु ।। ७८-१ ।।

यस्य संधारणात्सद्यः सर्वे नश्यंत्युपद्रवाः ।।
भूतप्रेतारिजं दुःखं नाशमेति न संशयः ।। ७८-२ ।।

एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।।
आनंदवनिकासंस्थं ध्यायंतं स्वात्मनः पदम् ।। ७८-३ ।।

तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ।। ७८-४ ।।

तत्र सर्वं मया वृत्तं रावणस्य वधांतकम् ।।
पृष्टं प्रोवाच राजेंद्रः श्रीरामः स्वयमादरात् ।। ७८-५ ।।

ततः कथांते भगवान्मारुतेः कवचं ददौ ।।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ।। ७८-६ ।।

भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ।।
श्रीरामेणांजनासूनासूनोर्भुक्तिमुक्तिप्रदायकम् ।। ७८-७ ।।

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।।
पातु प्रतीच्‌यामक्षघ्नः सौम्ये सागरतारकः ।। ७८-८ ।।

ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनंदनः ।।
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ।। ७८-९ ।।

लंकाविदाहकः पातु सर्वापद्भ्यो निरंतरम् ।।
सुग्रीवसचिवः पातु मस्तकं वायुनंदनः ।। ७८-१0 ।।

भालं पातु महावीरो भ्रुवोर्मध्ये निरंतरम् ।।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ।। ७८-११ ।।

कपोलौ कर्णमूले च पातु श्रीरामकिंकरः ।।
नासाग्रमंजनासूनुः पातु वक्त्रं हरीश्वरः ।। ७८-१२ ।।

पातु कंठे तु दैत्यारिः स्कंधौ पातु सुरारिजित् ।।
भुजौ पातु महातेजाः करौ च चरणायुधः ।। ७८-१३ ।।

नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः ।।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।। ७८-१४ ।।

लंकानिभंजनः पातु पृष्टदेशे निरंतरम् ।।
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ।। ७८-१५ ।।

गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः ।।
ऊरू च जानुनी पातु लंकाप्रासादभंजनः ।। ७८-१६ ।।

जंघे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ।। ७८-१७ ।।

अङ्गानि पातु सत्त्वाढ्यः पातु पादांगुलीः सदा ।।
मुखांगानि महाशूरः पातु रोमाणि चात्मवान् ।। ७८-१८ ।।

दिवारात्रौ त्रिलोकेषु सदागतिलुतोऽवतु ।।
स्थितं व्रजंतमासीनं पिबंतं जक्षतं कपिः ।। ७८-१९ ।।

लोकोत्तरगुणः श्रीमान् पातु त्र्यंबकसंभवः ।।
प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि ।। ७८-२0 ।।

स्थलेंऽतरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ।।
संग्रामे संकटे घोरे विराङ्रूपधरोऽवतु ।। ७८-२१ ।।

डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ।। ७८-२२ ।।

दिव्यदेहधरो धीमान्सर्वसत्त्वभयंकरः ।।
साधकेंद्रावनः शश्वत्पातु सर्वत एव माम् ।। ७८-२३ ।।

यद्रूपं भीषणं दृष्ट्वा पलायंते भयानकाः ।।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ।। ७८-२४ ।।

स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।।
सूर्यमंडलगः श्रीदः पातु कालत्रयेऽपि माम् ।। ७८-२५ ।।

यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।।
देवा मनुष्यास्तिर्यंचः स्थावरा जङ्गमास्तथा ।। ७८-२६ ।।

सभया भयनिर्मुक्ता भवंति स्वकृतानुगाः ।।
यस्यानेककथाः पुण्याः श्रूयंते प्रतिकल्पके ।। ७८-२७ ।।

सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ।।
वैधात्रधातृप्रभृति यत्किंचिद्दृश्यतेऽत्यलम् ।। ७८-२८ ।।

विद्ध्वि व्याप्तं यथा कीशरूपेणानंजनेन तत् ।।
यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ।। ७८-२९ ।।

ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ।।
तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ।। ७८-३0 ।।

अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।।
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ।। ७८-३१ ।।

नमो हनुमते तस्मै नमो मारुतसूनवे ।।
नमः श्रीरामभक्ताय श्यामाय महते नमः ।। ७८-३२ ।।

नमो वानर वीराय सुग्रीवसख्यकारिणे ।।
संकाविदहनायाथ महासागरतारिणे ।। ७८-३३ ।।

सीताशोकविनाशाय राममुद्राधराय च ।।
रावणांतनिदानाय नमः सर्वोत्तरात्मने ।। ७८-३४ ।।

मेघनादमखध्वंसकारणाय नमोनमः ।।
अशोकवनविध्वंसकारिणे जयदायिने ।। ७८-३५ ।।

वायुपुत्राय वीराय आकाशोदरगामिने ।।
वनपालशिरश्छेत्रे लंकाप्रासादभंजिने ।। ७८-३६ ।।

ज्वलत्कांचनवर्णाय दीर्घलांगूलधारिणे ।।
सौमित्रिजयदात्रे च रामदूताय ते नमः ।। ७८-३७ ।।

अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।।
लक्ष्मणांगमहाशक्तिजातक्षतविनाशिने ।। ७८-३८ ।।

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः ।।
ऋक्षवानरवीरौघप्रासादाय नमोनमः ।। ७८-३९ ।।

परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः ।। ७८-४0 ।।

महीरिपुभयघ्नाय भक्तत्राणैककारिण ।।
परप्रेरितमन्त्राणां मंत्राणां स्तंभकारिणे ।। ७८-४१ ।।

पयः पाषाणतरणकारणाय नमोनमः ।।
बालार्कमंडलग्रासकारिणे दुःखहारिणे ।। ७८-४२ ।।

नखायुधाय भीमाय दन्तायुधधराय च ।।
विहंगमाय शवाय वज्रदेहाय ते नमः ।। ७८-४३ ।।

प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।।
करस्थशैलशस्त्राय राम शस्त्राय ते नमः ।। ७८-४४ ।।

कौपीनवाससे तुभ्यं रामभक्तिरताय च ।।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ।। ७८-४५ ।।

कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।।
स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे ।। ७८-४६ ।।

भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ।।
किल्किलावुवकाराय घोरशब्दकराय च ।। ७८-४७ ।।

सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे ।।
सदा वनफलाहारसंतृप्ताय विशेषतः ।। ७८-४८ ।।

महार्णवशिलाबद्ध्वसेतुबंधाय ते नमः ।।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ।। ७८-४९ ।।

यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।।
अष्टगंधैर्विलिख्याथ कवचं धारयेत्तु यः ।। ७८-५0 ।।

कंठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।।
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ।। ७८-५१ ।।

प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ।। ७८-५२ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ।। ७८ ।।