नारदपुराणम्- पूर्वार्धः/अध्यायः १४

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

धर्मराज उवाच ।।
श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ।।
प्रब्रवीमि नृपश्रेष्ट तं श्रृणुष्व समाहितः ।। १४-१ ।।

यो भुञ्जानोऽशुचिं वापि चाण्डालं पतितं स्पृशेत् ।।
क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम् ।। १४-२ ।।

त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् ।।
स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति ।। १४-३ ।।

भुञ्जानस्य तु विप्रस्य कदाचिजत्स्त्रवते गुदम् ।।
उच्छिष्टत्वेऽशुचित्वे च तस्य शुद्धिं वदामि ते ।। १४-४ ।।

पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् ।।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। १४-५ ।।


निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते ।।
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽनलम् ।। १४-६ ।।

यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् ।।
भूमौ निधाय तं ग्रासं स्नात्वा शुद्धिमवान्पुयात् ।। १४-७ ।।

भक्षयित्वा तु तद् आसमुपवालेन शुद्ध्यति ।।
अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत् ।। १४-८ ।।

अश्रतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्त्रिश्रतं जपेत् ।।
स्वस्थस्त्रीणि सहस्त्राणि गायत्र्याः शोधनं परम् ।। १४-९ ।।

चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः ।। १४-१० ।।

त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ।।
उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि ।। १४-११ ।।

त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ।।
रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ।। १४-१२ ।।

निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति ।।
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ।। १४-१३ ।।

शुद्धेते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि ।।
उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत् ।। १४-१४ ।।

ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् ।।
अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ।। १४-१५ ।।

उभावप्यशुची स्यातां दम्पती याभसंगतौ ।।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ।। १४-१६ ।।

भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।।
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ।। १४-१७ ।।

त्यजन्तो पतितान्बन्धून्दण्ड्यानुत्तमसाहसम् ।।
पिता हि पतितः कामं न तु माता कदाचन ।। १४-१८ ।।

आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ।।
मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः ।। १४-१९ ।।

दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् ।।
प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ।। १४-२० ।।

जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।।
विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये ।। १४-२१ ।।

न चैते प्रव्रत्यवसिताः सर्वलोकबहिष्कृताः ।।
चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा ।। १४-२२ ।।

उभयावसितः पापश्यामच्छबलकाच्च्युतः ।।
चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम् ।। १४-२३ ।।

स्वश्रृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।।
स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ।। १४-२४ ।।

अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथंचन ।।
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ।। १४-२५ ।।

गोब्राह्मणगृहं दग्ध्वा मृतं चोद्वन्धनादिना ।।
पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः ।। १४-२६ ।।

चाण्डालपुल्पसानां च भुक्त्वा हत्वा च योषितम् ।।
कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।। १४-२७ ।।

कोपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।।
अगम्यागमने विप्रो मद्यगो मांसभक्षणे ।। १४-२८ ।।

तपत्‌कृच्छ्रपरिक्षिप्‌तो मौर्वीहोमेन शुद्ध्यति ।।
महापातककर्त्तारश्चत्वारोऽथ विशेषतः ।। १४-२९ ।।

अग्निं प्रविश्य शुद्ध्यन्तिस्थित्वा वा महति क्रतौ ।।
रहस्यकरणोऽप्येवं मासमभ्यस्य पूरुषः ।। १४-३० ।।

अघमर्षणसूक्तं वा शुद्ध्येदन्तर्जले जपन् ।।
रजकश्चर्मकारश्च नटो बुरुड एव च ।। १४-३१ ।।

कैवर्त्तमेदभिल्लाश्व सत्पैते ह्यन्त्यजाः स्मृताः ।।
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यः प्रतिगृह्यते ।। १४-३२ ।।

कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् ।।
मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः ।। १४-३३ ।।

संगम्य प्रविशेदग्निं नान्याशुद्धिर्विधीयते ।।
राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि ।। १४-३४ ।।

गत्वाकृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च ।।
अमूषु पितृगोत्रासु मातृगोत्रगतासु च ।। १४-३५ ।।

परदारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् ।।
वेश्याभिगमने पापं व्यपोहन्ति द्विजास्तथा ।। १४-३६ ।।

पीत्वा सकृत्सुतत्पं च पञ्चरात्रं कुशोदकम् ।।
गुरुतल्पगतो कुर्याद्रबाह्मणो विधिवद्रूतम् ।। १४-३७ ।।

गोन्घस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः ।।
दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत् ।। १४-३८ ।।

द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् ।।
अङ्गुष्टमात्रस्थूलस्तु बाहुमात्रप्रमाणकः ।। १४-३९ ।।

सार्द्रकस्सपालाश्च गोदण्डः परिकीर्त्तितः ।।
गवां निपातने चैव गर्भोऽपि संभवेद्यदि ।। १४-४० ।।

एकैकशश्वरेत्कृच्छ्रं एषा गोन्घस्य निष्कृतिः ।।
बन्धने रोधने चैव पोषणे वा गवां रुजाम् ।। १४-४१ ।।

संपद्यते चेन्मरणं निमित्तेनैव लिप्यते ।।
मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः ।। १४-४२ ।।

उत्थाय षट्पदं गच्छेत्सप्‌त पञ्चदशापि वा ।।
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ।। १४-४३ ।।

सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ।।
कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ।। १४-४४ ।।

प्रायश्चित्तं स्मृतं तत्र शस्त्रे शस्त्रे निगद्यते ।।
काष्टे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके ।। १४-४५ ।।

तप्‌तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ।।
औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ।। १४-४६ ।।

दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि ।।
तैलभेषजपाने च भेषजानां च भक्षणे ।। १४-४७ ।।

निशल्यकरणे चैव प्रायश्चित्तं न विद्यते ।।
वत्सानां कण्ठबन्धेन क्रिययाभेषजेन तु ।। १४-४८ ।।

सायं संगोपनार्थं च त्वदोषो रोषबन्धयोः ।।
पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ।। १४-४९ ।।

त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् ।।
सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ।। १४-५० ।।

एवमेव तु नारीणां मुण्डनं शिरसः स्मृतम् ।।
न स्त्रिया वपनं कार्यं न च वीरासनं स्मृतम् ।। १४-५१ ।।

न च गोष्टे निवासोऽस्ति न गच्छन्तीमनुव्रजेत् ।।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।। १४-५२ ।।

अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् ।।
केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् ।। १४-५३ ।।

द्विगुणे गतु व्रते चीर्णे द्विगुणा व्रतदक्षिणा ।। १४-५४ ।।

पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ।।
अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ।। १४-५५ ।।

तान्धर्मविन्घकर्तॄंश्च राजा दण्डेन पीडयेत् ।।
न चैतान्पीडयेद्राजा कथंचित्काममोहितः ।। १४-५६ ।।

तत्पापं शतधाभूत्वा तमेव परिसर्पति ।।
प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ।। १४-५७ ।।

विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् ।।
क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः ।। १४-५८ ।।

कृच्छ्रार्द्धं स प्रकुर्वीत शक्त्या दद्याच्‌च दक्षिणाम् ।।
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ।। १४-५९ ।।

सुवर्णमानिकं दद्यात्ततः शुद्धिर्विधीयते ।।
चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते ।। १४-६० ।।

न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति ।।
वसेदथ यदा रात्रावज्ञानादविचक्षणः ।। १४-६१ ।।

तदा तस्य तु तत्पापं शतधा परिवर्तते ।।
उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ।। १४-६२ ।।

संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् ।।
याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु ।। १४-६३ ।।

श्मशाने शौचशेषे च न ग्राह्याः सत्प मृत्तिकाः ।।
इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः ।। १४-६४ ।।

इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चान्पुयात् ।।
वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते ।। १४-६५ ।।

आरामश्च विशेषेण देवद्रोण्यस्तथैव च ।।
वापीकूपतडागानि देवतायतनानि च ।। १४-६६ ।।

पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते ।।
शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा ।। १४-६७ ।।

ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् ।।
कपिलाया घृतं ग्राह्यं महापातकनाशनम् ।। १४-६८ ।।

कुशैस्तीर्थनदीतौयैः सर्वद्रव्यं पृथक् पृथक् ।।
आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ।। १४-६९ ।।

प्रणवेन समालोड्य प्रणवेनैव संपिबेत् ।।
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे ।। १४-७० ।।

पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोदकम् ।।
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ।। १४-७१ ।।

द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति ।।
जातेन शुध्यते जातं मृतेन मृतकं तथा ।। १४-७२ ।।

गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ।। १४-७३ ।।

रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्यति ।।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ।। १४-७४ ।।

स्वगोत्राद्भृश्यते नारी विवाहात्सप्तमे पदे ।।
स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः ।। १४-७५ ।।

उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः ।।
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ।। १४-७६ ।।

स्वेन भर्त्रा सहस्त्राब्दं माताभुक्ता सुदैवतम् ।।
पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ।। १४-७७ ।।

वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ।।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ।। १४-७८ ।।

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।।
पार्वणं चेति विज्ञेयं श्राद्धं प़ञ्चविधं बुधैः ।। १४-७९ ।।

ग्रहोपरागे संक्रान्तौ पर्वोत्सवमलालये ।।
निर्वपेत्र्रीन्नरः पिण्डानेकमेव मृतेऽहनि ।। १४-८० ।।

अनूढ न पृथक्कन्या पिण्डे गोत्रे च सूतके ।।
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ।। १४-८१ ।।

येन येन तु वर्णेन या कान्या परिणीयते ।।
तत्समं सूतकं याति तथापिण्डोदकेऽपि च ।। १४-८२ ।।

विवाहे चैव संवृत्ते चतुर्थेऽहनिरात्रिषु ।।
एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ।। १४-८३ ।।

प्रथमेऽह्नि द्वितीये वा तृतीये वा चतुर्थके ।।

अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः ।। १४-८४ ।।

चतुर्थे पञ्चमे चैव सत्पमे नवमे तथा ।।
अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ।। १४-८५ ।।

एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।।
मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ।। १४-८६ ।।

नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् ।।
आगच्छन्तु मे पितरो गृह्णन्त्वेताञ्जाञ्जलीन् ।। १४-८७ ।।

हस्तौ कृत्वा तु संयुक्तौ पूरचित्वा जलेन च ।।
गोश्रृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत् ।। १४-८८ ।।

आकाशे च क्षिपेद्वारि वारिस्थो दक्षघिणामुखः ।।
पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च ।। १४-८९ ।।

आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा ।।
तस्मादस्य जलं देयं पितॄणां हितमिच्छता ।। १४-९० ।।

दिवासूर्यांशुसंतत्पं रात्रौ नक्षत्रमारुतैः ।।
मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ।। १४-९१ ।।

स्वभावयुक्तमव्यक्तममेध्येन सदा शुचिः ।।
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ।। १४-९२ ।।

देवतानां पितॄणां च जलं दद्याज्जलाञ्जलीन् ।।
असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः ।। १४-९३ ।।

श्राद्धे हवनकाले च दद्यादेकेन पाणिना ।।
उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः ।। १४-९४ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशोऽध्यायः ।। १४ ।।