रामायणम्/अयोध्याकाण्डम्/सर्गः ५७

विकिस्रोतः तः
← सर्गः ५६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५८ →
सप्तपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥

कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।
रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥

भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।
आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥

अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।
अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥

स वनानि सुगन्धीनि सरितः च सराम्सि च ।
पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥

ततः साय अह्न समये तृतीये अहनि सारथिः ।
अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥

स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।
सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥

कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।
राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥

इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥

सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।
क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥

तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।
अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥

ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।
अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥

शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।
हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥

दान यज्ञ विवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥

किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।
इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥

वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।
राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥

स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।
यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥

सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।
कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥

हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥

ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।
राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥

सह रामेण निर्यातः विना रामम् इह आगतः ।
सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥

यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।
आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥

सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥

स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।
पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥

अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।
सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥

स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।
मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥

ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥

सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।
उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥

इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।
वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥

अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥

देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।
न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥

सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।
धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥

एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।
पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥

ततः तम् अन्तः पुर नादम् उत्थितम् ।
समीक्ष्य वृद्धाः तरुणाः च मानवाः ।
स्त्रियः च सर्वा रुरुदुः समन्ततः ।
पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-५७॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।