रामायणम्/अयोध्याकाण्डम्/सर्गः ६५

विकिस्रोतः तः
← सर्गः ६४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६६ →
पञ्चषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥

अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।
वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥

राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥

ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।
अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥

व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।
आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥

ततः शुचि समाचाराः पर्युपस्थान कोविदः ।
स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥

हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।
आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥

मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।
उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥

सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।
सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥

ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥

अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।
ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥

तथाप्युचितवृत्तास्ता विनयेन नयेन च ।
न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥

ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।
ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।

अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।

कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
न व्यराजत कौसल्या तारेव तिमिरावृता ।

कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।

ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।

ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।

तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।

सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।

नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।

ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।

ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।

तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।
सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।

अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।
यशस्विनम् सम्परिवार्य पत्नयः ।
भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।
प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।