ऋग्वेदः सूक्तं ८.७९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.७९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.७८ ऋग्वेदः - मण्डल ८
सूक्तं ८.७९
कृत्नुर्भार्गवः।
सूक्तं ८.८० →
दे. सोमः। गायत्री, ९ अनुष्टुप् ।


अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
ऋषिर्विप्रः काव्येन ॥१॥
अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥२॥
त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
उरु यन्तासि वरूथम् ॥३॥
त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
यावीरघस्य चिद्द्वेषः ॥४॥
अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
ववृज्युस्तृष्यतः कामम् ॥५॥
विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
प्रेमायुस्तारीदतीर्णम् ॥६॥
सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
भवा नः सोम शं हृदे ॥७॥
मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
मा नो हार्दि त्विषा वधीः ॥८॥
अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥९॥


सायणभाष्यम्

‘ अयं कृत्नुः' इति नवर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका - अयं कृत्नुर्नव कृत्नुर्भार्गवः सौम्यमन्त्यानुष्टुप् ' इति । भार्गवः कृत्नुर्ऋषिः । नवम्यनुष्टुप् । अष्टौ गायत्र्यः । सोमो देवता । विनियोगो लैङ्गिकः ॥


अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोम॑ः ।

ऋषि॒र्विप्र॒ः काव्ये॑न ॥१

अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।

ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥१

अयम् । कृत्नुः । अगृभीतः । विश्वऽजित् । उत्ऽभित् । इत् । सोमः ।

ऋषिः । विप्रः । काव्येन ॥१

“अयं “सोमः “कृत्नुः कर्ता सर्वस्य “अगृभीतः अन्यैरगृहीतः “विश्वजित् सर्वस्य जेता “उद्भित् फलस्योद्भेदकः । अथवा विश्वजिदुद्भिदौ सोमयागौ। तयोर्निष्पादकत्वात्तद्रूपः । “ऋषिः ज्ञानवान् “विप्रः मेधावी विप्रवत् पूज्यो विशेषेण पूरको वा । एवंमहानुभावः सोमः "काव्येन स्तोत्रेण स्तुत्यो भवतीति शेषः ।।


अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् ।

प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥२

अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।

प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥२

अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् ।

प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥२

अयं सोमः "यन्नग्नम् अस्ति तत् “अभ्यूर्णोति आच्छादयति । यन्नग्नमिव विफलं वर्तते तदाच्छादयति फलेन । अथवा वस्त्रं जनयन्नाच्छादयति । तथा “यत् "तुरम् आतुरं रुग्णं “विश्वं तत् “भिषक्ति भिषज्यति। यज्ञद्वारा स्वर्गसाधनेनौषधरूपेण च शरीरसिद्धिसाधनश्च । “अन्धः सन् अन्धोऽपि “प्र “ख्यत् पश्यति । “श्रोणः अपि पङ्गुरपि “निः “भूत् निर्भवति निर्गच्छति ॥


त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।

उ॒रु य॒न्तासि॒ वरू॑थम् ॥३

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।

उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥३

त्वम् । सोम । तनूकृत्ऽभ्यः । द्वेषःऽभ्यः । अन्यऽकृतेभ्यः ।

उरु । यन्ता । असि । वरूथम् ॥३

हे सोम “त्वं “तनूकृद्यःकृ कृशीकुर्वद्भ्यः । अथवाङ्गानां विच्छेदकेभ्यः “अन्यकृतेभ्यः "द्वेषोभ्यः शत्रुकृतेभ्योऽप्रियेभ्यः । कृत्याभ्य इत्यर्थः । "वरूथं वरकं रक्षणम् "उरु "यन्तासि भवसि स्तोतॄणाम्। 'अन्यकृतानि हि रक्षांसि ' इति ब्राह्मणम् ॥


त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।

यावी॑र॒घस्य॑ चि॒द्द्वेष॑ः ॥४

त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।

यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥४

त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् ।

यावीः । अघस्य । चित् । द्वेषः ॥४

हे “ऋजीषिन् तृतीयसवनगतेनर्जीषेण तद्वन् सोम “त्वं “तव “चित्ती चित्त्या प्रज्ञया “दक्षैः बलैश्च “दिव “आ दिवश्च । आ इति चार्थे । “पृथिव्याः आ पृथिव्याश्च सकाशात् "अघस्य “चित् अस्माकमाहन्तुरपि “द्वेषः शत्रोः कृत्यां “यावीः पृथक्कुरु ॥


अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिम् ।

व॒वृ॒ज्युस्तृष्य॑त॒ः काम॑म् ॥५

अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् ।

व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥५

अर्थिनः । यन्ति । च । इत् । अर्थम् । गच्छान् । इत् । ददुषः । रातिम् ।

ववृज्युः । तृष्यतः । कामम् ॥५

"अर्थिनः धनानि कामयमानाः "यन्ति "चेत् यन्ति च "अर्थं प्रति । गत्वा च "ददुषः दातुः "रातिं दानं "गच्छानित् गच्छन्ति च । गतेषु मध्ये यं हे सोम त्वमनुगृह्णासि तस्य “तृष्यतः भिक्षमाणस्य "कामं "ववृज्युः । पुनः कामानावर्जयन्ति । तावत्पर्यन्तं पूरयन्तीत्यर्थः ॥ ॥ ३३ ॥


वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।

प्रेमायु॑स्तारी॒दती॑र्णम् ॥६

वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् ।

प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥६

विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋतऽयुम् । ईरयत् ।

प्र । ईम् । आयुः । तारीत् । अतीर्णम् ॥६

"यत् यदा "पूर्व्यं पुराणं "नष्टं स्वकीयं धनं "विदत् लभते नष्टधनः "ईम् एनम् "ऋतायुं नष्टधनलाभार्थं यज्ञकामम् "उत् "ईरयत् प्रेरयति । धनं साधयतीत्यर्थः ॥


सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।

भवा॑ नः सोम॒ शं हृ॒दे ॥७

सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः ।

भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥७

सुऽशेवः । नः । मृळयाकुः । अदृप्तऽक्रतुः । अवातः ।

भव । नः । सोम । शम् । हृदे ॥७

हे "सोम पीतस्त्वं "नः अस्माकं "हृदे हृदये वर्तमानः "सुशेवः सुसुखः "मृळयाकुः सुखयिता "अदृप्तक्रतुः अप्रमत्तप्रज्ञः "अवातः अगमनश्च [ तव हृदये पीताय हृदय ? ] सं (?”शं) भव । अपरो नः पूरणः ।।


मा न॑ः सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।

मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥८

मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।

मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥८

मा । नः । सोम । सम् । वीविजः । मा । वि । बीभिषथाः । राजन् ।

मा । नः । हार्दि । त्विषा । वधीः ॥८

हे “सोम पीतस्त्वं "नः अस्मान् "मा “सं “वीविजः । चलिताङ्गान् मा कार्षीः । हे "राजन् सोम अस्मान् “मा “वि “बीभिषथाः भीतान् मा कुरु । "नः अस्माकं हार्दि हृदयं “त्विषा दीप्त्या “मा “वधीः ॥


अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।

राज॒न्नप॒ द्विष॑ः सेध॒ मीढ्वो॒ अप॒ स्रिध॑ः सेध ॥९

अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ ।

राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥९

अव । यत् । स्वे । सधऽस्थे । देवानाम् । दुःऽमतीः । ईक्षे ।

राजन् । अप । द्विषः । सेध । मीढ्वः । अप । स्रिधः । सेध ॥९

“स्वे "सधस्थे स्वकीये सहस्थाने गृहे "देवानां "दुर्मतीः दुर्मतयो न प्रविशन्त्विति । "यत् यदा "अव ईक्षे अहं त्वं वेक्षसे तदा हे "राजन् "द्विषः अस्मद्वेप्ष्टॄन "अप “सेध। हे "मीड्वः सोमरसस्य सेक्तः "स्रिधः हिंसकान् "अप "सेध । हिन्धीत्यर्थः ॥ ॥ ३४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७९&oldid=202004" इत्यस्माद् प्रतिप्राप्तम्