ब्रह्मपुराणम्/अध्यायः ९०

विकिस्रोतः तः
← अध्यायः ८९ ब्रह्मपुराणम्
अध्यायः ९०
वेदव्यासः
अध्यायः ९१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथ नवतितमोऽध्यायः
गरुडतीर्थवर्णनम्
ब्रह्मोवाच
गारुडं नाम यत्तीर्थं सर्वविघ्नप्रशान्तिदम्।
तस्य प्रभावं वक्ष्यामि श्रृणु नारद यत्नतः।। ९०.१ ।।

मणिनाग इति त्वासीच्छेषपुत्रो महाबलः।।
गरुडस्य भयाद्भक्त्या तोषयामास शंकरम्।। ९०.२ ।।

ततः प्रसन्नो भगवान्परमेष्ठी महेश्वरः।
तमुवाच महानागं वरं वरय पन्नग।। ९०.३ ।।

नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम्।
तथेत्याह च तं शंभुर्गरुडादभयं भवेत्।। ९०.४ ।।

निर्गतो निर्भयो नागो गरुडादरुणानुजात्।
क्षीरोदशायी यत्राऽऽस्ते क्षीरार्णवसमीपतः।। ९०.५ ।।

इतश्चेतश्च चरति नागोऽसौ सुखशीतले।
गरुडोऽपि च यत्राऽऽस्ते तं देशमपि यात्यसौ।। ९०.६ ।।

गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु।
तं गृहीत्वा महानागं प्राक्षिपत्स्वस्य वेश्मनि।। ९०.७ ।।

तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम्।
एतस्मिन्नन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम्।। ९०.८ ।।

नन्दिकेश्वर उवाच
नूनं नागो न चाऽऽयाति भक्षितो बद्ध एव वा।
गरुडेन सुरेशान जीवन्नागो न संव्रजेत्।। ९०.९ ।।

ब्रहमोवाच
नन्दिनो वचनं श्रुत्वा ज्ञात्वा शंशुरथाब्रवीत्।। ९०.१० ।।

शिव उवाच
गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम्।
गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम्।। ९०.११ ।।

बद्धं नागं काश्यपेन मद्वाक्यादानय स्वयम्।
तत्प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम्।। ९०.१२ ।।

व्यज्ञापयत्स्वयं वाक्यं विष्णुं लोकपरायणम्।
नारायणः प्रीतमना गरुडं वाक्यमब्रवीत्।। ९०.१३ ।।

विष्णुरुवाच
विनतात्मज मे वाक्यान्नन्दिने देहि पन्नगम्।
कम्पमानस्तदाकर्ण्य नेत्युवाच विहंगमः।।
विष्णुमप्यब्रवीत्कोपात्सुपर्णो नन्दिनोऽन्तिके।। ९०.१४ ।।

गरुड उवाच
यद्यत्प्रियतमं किंचिद्भृत्येभ्यः प्रभविष्णवः।
दास्यन्त्यन्ये भावन्नैव मयाऽऽनीतं हरिष्यति।। ९०.१५ ।।

पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना।
मयोपपादितं नागं त्वं तु दास्यसि नन्दिने।। ९०.१६ ।।

त्वां वहामि सदा स्वामिन्मम देयं सदा त्वया।
मयोपपादितं नागं वक्तुं देहीति नोचितम्।। ९०.१७ ।।

सतां प्रभूणां नेयं स्याद्वृत्तिः सद्वृत्तिकारिणाम्।
सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान्।। ९०.१८ ।।

दैत्याञ्जयसि संग्रामे मद्बलेनैव केश्व।
अहं महाबलीत्येवं मुधैव श्लाघते भवान्।। ९०.१९ ।।

ब्रह्मोवाच
गरुडस्येति तद्वाक्यं श्रुत्वा चक्रगदाधरः।
विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः।। ९०.२० ।।

इदमाह महाबुद्धिर्मां समुह्य कृशो भवान्।
त्वद्बलादसुरान्सर्वाञ्जेष्येऽहं खगसत्तम।। ९०.२१ ।।

इत्युक्त्वा श्रीपतिर्ब्रह्मञ्शान्तकोपोब्रवीदिदम्।
वहाङ्गुलिं करस्याऽऽशु कनिष्ठां नन्दिनोऽन्तिके।। ९०.२२ ।।

गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत्।
सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम।। ९०.२३ ।।

न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत्।
कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितोऽभवत्।।
ततः कृताञ्जलिदीनो व्यथितो लज्जयाऽन्वितः।। ९०.२४ ।।

गरुड उवाच
त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम्।
त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च।। ९०.२५ ।।

अपराधसहस्राणि क्षमन्ते प्रभविष्णवः।
कृतापरधेऽपि जने महती यस्य वै कृपा।। ९०.२६ े।।

वदन्ति मुनयः सर्वे त्वामेव करुणाकरम्।
रक्षस्वाऽऽर्तं जगन्मातर्मामम्बुजनिवासिनि।।
कमले बालकं दीनमार्तं तनयवत्सले।। ९०.२७ ।।

ब्रह्मोवाच
ततः कृपान्विता देवी श्रीरप्याह जनार्दनम्।। ९०.२८ ।।

कमलोवाच
रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम्।
जनार्दन उवाचेदं नन्दिनं शंभुवाहनम्।। ९०.२९ ।।

विष्णुरुवाच
नय नागं सगरुडं शंभोरन्तिकमेव च।
तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः।।
आत्मीयं च पुना रूपं गरुडः समवाप्स्यति।। ९०.३० ।।

ब्रह्मोवाच
तथेत्युक्त्वा च वृषभो नागेन गरुडेन च।
शनैः स शंकरं गत्वा सर्वं तस्मै न्यवेदयत्।।
शंकरोऽपि गरुत्मन्तं प्रोवाच शशिशेखरः।। ९०.३१ ।।

शिव उवाच
याहि गङ्गां महाबाहो गौतमीं लोकपावनीम्।
सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः।। ९०.३२ ।।

प्राप्स्यसे सर्वकामांश्च शतधाऽथ सहस्रधा।
सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः।।
प्राणिनोऽभीष्टदा तेषां शरणं खग गौतमी।। ९०.३३ ।।

ब्रह्मोवाच
तद्वाक्यं प्रणती भूत्वा श्रुत्वा तु गरुडोऽभ्यगात्।
गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः।। ९०.३४ ।।

ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः।
वेगी भवन्मुनिश्रेष्ठ पुनर्विष्णुणमियात्सुधीः।। ९०.३५ ।।

ततः प्रभृति तत्तीर्थं गारुडं सर्वकामदम्।
तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः।।
सर्वं तदक्षयं वत्स शिवविष्णुप्रियावहम्।। ९०.३६ ।।

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये गरुडतीर्थवर्णनं नाम नवतितमोऽध्यायः।। ९० ।।

गौतमीमाहात्म्ये एकविंशतितमोऽध्यायः।। २१ ।।