ब्रह्मपुराणम्/अध्यायः ३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २९ ब्रह्मपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →


आदित्यमाहात्म्यवर्णनम्
अहो देवस्य माहात्म्यं श्रुतमेवं जगत्पते।
भास्करस्य सुरश्रेष्ठ वदतस्तेषु दुर्लभम्॥ ३०.१॥ 1.28.1
भूयः प्रब्रूहि देवेश यत्पृच्छामो जगत्पते।
श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हि नः॥ ३०.२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
य इच्छेन्मोक्षमास्थातुं देवतां कां यजेत सः॥ ३०.३॥
कुतो ह्यस्याक्षयः स्वर्गः कुतो निःश्रेयसं परम्।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते पुनः॥ ३०.४॥
देवानां चात्र को देवः पितॄणां चैव कः पिता।
यस्मात्परतरं नास्ति तन्मे ब्रूहि सुरेश्वर॥ ३०.५॥
कुतः सृष्टमिदं विश्वं सर्वं स्थावरजङ्गमम्।
प्रलये च कमभ्येति तद्भवान् वक्तुमर्हति॥ ३०.६॥
ब्रह्मोवाच
उद्यन्नेवैष कुरुते जगद्वितिमिरं करैः।
नातः परतरो देवः कश्चिदन्यो द्विजोत्तमाः॥ ३०.७॥
अनादिनिधनो ह्येष पुरुषः शाश्वतोऽव्ययः।
तापयत्येष त्रींल्लोकान् भवन् रश्मिभिरुल्बणः॥ ३०.८॥
सर्वदेवमयो ह्येष तपतां तपनो वरः।
सर्वस्य जगतो नाथः सर्वसाक्षी जगत्पतिः॥ ३०.९॥
संक्षिपत्येष भूतानि तथा विसृजते पुनः।
एष भाति तपत्येष वर्षत्येष गभस्तिभिः॥ ३०.१०॥
एष धाता विधाता च भूतादिर्भूतभावनः।
न ह्येष क्षयमायाति नित्यमक्षयमण्डलः॥ ३०.११॥
पितॄणां च पिता ह्येष देवतानां हि देवता।
ध्रुवं स्थानं स्मृतं ह्येतद्यस्मान्न च्यवते पुनः॥ ३०.१२॥
सर्गकाले जगत्कृत्स्नमादित्यात्संप्रसूयते।
प्रलये च तमभ्येति भास्करं दीप्ततेजसम्॥ ३०.१३॥
योगिनश्चाप्यसंख्यातास्त्यक्त्वा गृहकलेवरम्।
वायुर्भूत्वा विशन्त्यस्मिंस्तेजोराशौ दिवाकरे॥ ३०.१४॥
अस्य रश्मिसहस्राणि शाखा इव विहंगमाः।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह॥ ३०.१५॥
गृहस्था जनकाद्याश्च राजानो योगधर्मिणः।
वालखिल्यादयश्चैव ऋषयो ब्रह्मवादिनः॥ ३०.१६॥
वानप्रस्थाश्च ये चान्ये व्यासाद्या भिक्षवस्तथा।
योगमास्थाय सर्वे ते प्रविष्टाः सूर्यमण्डलम्॥ ३०.१७॥
शुको व्याससुतः श्रीमान् योगधर्ममवाप्य सः।
आदित्यकिरणान् गत्वा ह्यपुनर्भावमास्थितः॥ ३०.१८॥
शब्दमात्रश्रुतिमुखा ब्रह्मविष्णुशिवादयः।
प्रत्यक्षोऽयं परो देवः सूर्यस्तिमिरनाशनः॥ ३०.१९॥
तस्मादन्यत्र भक्तिर्हि न कार्या शुभमिच्छता।
यस्माद्दृष्टेरगम्यास्ते देवा विष्णुपुरोगमाः॥ ३०.२०॥
अतो भवद्भिः सततमभ्यर्च्यो भगवान् रविः।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः॥ ३०.२१॥
अनाद्यो लोकनाथोऽसौ रश्मिमाली जगत्पतिः।
मित्रत्वे च स्थितो यस्मात्तपस्तेपे द्विजोत्तमाः॥ ३०.२२॥
अनादिनिधनो ब्रह्मा नित्यश्चाक्षय एव च।
सृष्ट्वा ससागरान् द्वीपान् भुवनानि चतुर्दश॥ ३०.२३॥
लोकानां स हितार्थाय स्थितश्चन्द्रसरित्तटे।
सृष्ट्वा प्रजापतीन् सर्वान् सृष्ट्वा च विविधाः प्रजाः॥ ३०.२४॥
ततः शतसहस्रांशुरव्यक्तश्च पुनः स्वयम्।
कृत्वा द्वादशधात्मानमादित्यमुपपद्यते॥ ३०.२५॥
इन्द्रो धाताथ पर्जन्यस्त्वष्टा पूषार्यमा भगः।
विवस्वान् विष्णुरंशश्च वरुणो मित्र एव च॥ ३०.२६॥
आभिर्द्वादशभिस्तेन सूर्येण परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः॥ ३०.२७॥
तस्य या प्रथमा मूर्तिरादित्यस्येन्द्रसंज्ञिता।
स्थिता सा देवराजत्वे देवानां रिपुनाशिनी॥ ३०.२८॥
द्वितीया तस्य या मूर्तिर्नाम्ना धातेति कीर्तिता।
स्थिता प्रजापतित्वेन विविधाः सृजते प्रजाः॥ ३०.२९॥
तृतीयार्कस्य या मूर्तिः पर्जन्य इति विश्रुता।
मेघेष्वेव स्थिता सा तु वर्षते च गभस्तिभिः॥ ३०.३०॥
चतुर्थी तस्य या मूर्तिर्नाम्ना त्वष्टेति विश्रुता।
स्थिता वनस्पतौ सा तु ओषधीषु च सर्वतः॥ ३०.३१॥
पञ्चमी तस्य या मूर्तिर्नाम्ना पूषेति विश्रुता।
अन्ने व्यवस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३२॥
मूर्तिः षष्ठी रवेर्या तु अर्यमा इति विश्रुता।
वायोः संसरणा सा तु देवेष्वेव समाश्रिता॥ ३०.३३॥
भानोर्या सप्तमी मूर्तिर्नाम्ना भगेति विश्रुता।
भूयिष्ववस्थिता सा तु शरीरेषु च देहिनाम्॥ ३०.३४॥
मूर्तिर्या त्वष्टमी तस्य विवस्वानिति विश्रुता।
अग्नौ प्रतिष्ठिता सा तु पचत्यन्नं शरीरिणाम्॥ ३०.३५॥
नवमी चित्रभानोर्या मूर्तिर्विष्णुश्च नामतः।
प्रादुर्भवति सा नित्यं देवानामरिसूदनी॥ ३०.३६॥
दशमी तस्य या मूर्तिरंशुमानिति विश्रुता।
वायौ प्रतिष्ठिता सा तु प्रह्लादयति वै प्रजाः॥ ३०.३७॥
मूर्तिस्त्वेकादशी भानोर्नाम्ना वरुणसंज्ञिता।
जलेष्ववस्थिता सा तु प्रजां पुष्णाति नित्यशः॥ ३०.३८॥
मूर्तिर्या द्वादशी भानोर्नाम्ना मित्रेति संज्ञिता।
लोकानां सा हितार्थाय स्थिता चन्द्रसरित्तटे॥ ३०.३९॥
वायुभक्षस्तपस्तेपे स्थित्वा मैत्रेण चक्षुषा।
अनुगृह्णन् सदा भक्तान् वरैर्नानाविधैस्तु सः॥ ३०.४०॥
एवं सा जगतां मूर्तिर्हिता विहिता पुरा।
तत्र मित्रः स्थितो यस्मात्तस्मान्मित्रं परं स्मृतम्॥ ३०.४१॥
आभिर्द्वादशभिस्तेन सवित्रा परमात्मना।
कृत्स्नं जगदिदं व्याप्तं मूर्तिभिश्च द्विजोत्तमाः॥ ३०.४२॥
तस्माद्ध्येयो नमस्यश्च द्वादशस्थासु मूर्तिषु।
भक्तिमद्भिर्नरैर्नित्यं तद्गतेनान्तरात्मना॥ ३०.४३॥
इत्येवं द्वादशादित्यान्नमस्कृत्वा तु मानवः।
नित्यं श्रुत्वा पठित्वा च सूर्यलोके महीयते॥ ३०.४४॥
मुनय ऊचुः॒
यदि तावदयं सूर्यश्चादिदेवः सनातनः।
ततः कस्मात्तपस्तेपे वरेप्सुः प्राकृतो यथा॥ ३०.४५॥
ब्रह्मोवाच
एतद्वः संप्रवक्ष्यामि परं गुह्यं विभावसोः।
पृष्टं मित्रेण यत्पूर्वं नारदाय महात्मने॥ ३०.४६॥
प्राङ्मयोक्तास्तु युष्मभ्यं रवेर्द्वादश मूर्तयः।
मित्रश्च वरुणश्चोभौ तासां तपसि संस्थितौ॥ ३०.४७॥
अब्भक्षो वरुणस्तासां तस्थौ पश्चिमसागरे।
मित्रो मित्रवने चास्मिन् वायुभक्षोऽभवत्तदा॥ ३०.४८॥
अथ मेरुगिरेः शृङ्गात्प्रच्युतो गन्धमादनात्।
नारदस्तु महायोगी सर्वांल्लोकांश्चरन् वशी॥ ३०.४९॥
आजगामाथ तत्रैव यत्र मित्रोऽचरत्तपः।
तं दृष्ट्वा तु तपस्यन्तं तस्य कौतूहलं ह्यभूत्॥ ३०.५०॥
योऽक्षयश्चाव्ययश्चैव व्यक्ताव्यक्तः सनातनः।
धृतमेकात्मकं येन त्रैलोक्यं सुमहात्मना॥ ३०.५१॥
यः पिता सर्वदेवानां पराणामपि यः परः।
अयजद्देवताः कास्तु पितॄन् वा कानसौ यजेत्।
इति संचिन्त्य मनसा तं देवं नारदोऽब्रवीत्॥ ३०.५२॥
नारद उवाच
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे।
त्वमजः शाश्वतो धाता त्वं निधानमनुत्तमम्॥ ३०.५३॥
भूतं भव्यं भवच्चैव त्वयि सर्वं प्रतिष्ठितम्।
चत्वारश्चाश्रमा देव गृहस्थाद्यास्तथैव हि॥ ३०.५४॥
यजन्ति त्वामहरहस्त्वां मूर्तित्वं समाश्रितम्।
पिता माता च सर्वस्य दैवतं त्वं हि शाश्वतम्॥ ३०.५५॥
यजसे पितरं कं त्वं देवं वापि न विद्महे॥* ३०.५६॥
मित्र उवाच
अवाच्यमेतद्वक्तव्यं परं गुह्यं सनातनम्।
त्वयि भक्तिमति ब्रह्मन् प्रवक्ष्यामि यथातथम्॥ ३०.५७॥
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्।
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैर्विवर्जितम्॥ ३०.५८॥
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चैव कथ्यते।
त्रिगुणाद्व्यतिरिक्तोऽसौ पुरुषश्चैव कल्पितः॥ ३०.५९॥
हिरण्यगर्भो भगवान् सैव बुद्धिरिति स्मृतः।
महानिति च योगेषु प्रधानमिति कथ्यते॥ ३०.६०॥
सांख्ये च कथ्यते योगे नामभिर्बहुधात्मकः।
स च त्रिरूपो विश्वात्मा शर्वोऽक्षर इति स्मृतः॥ ३०.६१॥
धृतमेकात्मकं तेन त्रैलोक्यमिदमात्मना।
अशरीरः शरीरेषु सर्वेषु निवसत्यसौ॥ ३०.६२॥
वसन्नपि शरीरेषु न स लिप्येत कर्मभिः।
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः॥ ३०.६३॥
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्।
सगुणो निर्गुणो विश्वो ज्ञानगम्यो ह्यसौ स्मृतः॥ ३०.६४॥
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः।
सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति॥ ३०.६५॥
विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति वै क्षेत्रे स्वैरचारी यथासुखम्॥ ३०.६६॥
क्षेत्राणीह शरीराणि तेषां चैव यथासुखम्।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते॥ ३०.६७॥
अव्यक्ते च पुरे शेते पुरुषस्तेन चोच्यते।
विश्वं बहुविधं ज्ञेयं स च सर्वत्र उच्यते॥ ३०.६८॥
तस्मात्स बहुरूपत्वाद्विश्वरूप इति स्मृतः।
तस्यैकस्य महत्त्वं हि स चैकः पुरुषः स्मृतः॥ ३०.६९॥
महापुरुषशब्दं हि बिभर्त्येकः सनातनः।
स तु विधिक्रियायत्तः सृजत्यात्मानमात्मना॥ ३०.७०॥
शतधा सहस्रधा चैव तथा शतसहस्रधा।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना॥ ३०.७१॥
आकाशात्पतितं तोयं याति स्वाद्वन्तरं यथा।
भूमे रसविशेषेण तथा गुणरसात्तु सः॥ ३०.७२॥
एक एव यथा वायुर्देहेष्वेव हि पञ्चधा।
एकत्वं च पृथक्त्वं च तथा तस्य न संशयः॥ ३०.७३॥
स्थानान्तरविशेषाच्च यथाग्निर्लभते पराम्।
संज्ञां तथा मुने सोऽयं ब्रह्मादिषु तथाप्नुयात्॥ ३०.७४॥
यथा दीपसहस्राणि दीप एकः प्रसूयते।
तथा रूपसहस्राणि स एकः संप्रसूयते॥ ३०.७५॥
यदा स बुध्यत्यात्मानं तदा भवति केवलः।
एकत्वप्रलये चास्य बहुत्वं च प्रवर्तते॥ ३०.७६॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
अक्षयश्चाप्रमेयश्च सर्वगश्च स उच्यते॥ ३०.७७॥
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमाः।
अव्यक्ताव्यक्तभावस्था या सा प्रकृतिरुच्यते॥ ३०.७८॥
तां योनिं ब्रह्मणो विद्धि योऽसौ सदसदात्मकः।
लोके च पूज्यते योऽसौ दैवे पित्र्ये च कर्मणि॥ ३०.७९॥
नास्ति तस्मात्परो ह्यन्यः पिता देवोऽपि वा द्विजाः।
आत्मना स तु विज्ञेयस्ततस्तं पूजयाम्यहम्॥ ३०.८०॥
स्वर्गेष्वपि हि ये केचित्तं नमस्यन्ति देहिनः।
तेन गच्छन्ति देवर्षे तेनोद्दिष्टफलां गतिम्॥ ३०.८१॥
तं देवाः स्वाश्रमस्थाश्च नानामूर्तिसमाश्रिताः।
भक्त्या संपूजयन्त्याद्यं गतिश्चैषां ददाति सः॥ ३०.८२॥
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते।
एवं मत्वा यथाज्ञानं पूजयामि दिवाकरम्॥ ३०.८३॥
ये च तद्भाविता लोक एकतत्त्वं समाश्रिताः।
एतदप्यधिकं तेषां यदेकं प्रविशन्त्युत॥ ३०.८४॥
इति गुह्यसमुद्देशस्तव नारद कीर्तितः।
अस्मद्भक्त्यापि देवर्षे त्वयापि परमं स्मृतम्॥ ३०.८५॥
सुरैर्वा मुनिभिर्वापि पुराणैर्वरदं स्मृतम्।
सर्वे च परमात्मानं पूजयन्ति दिवाकरम्॥ ३०.८६॥
ब्रह्मोवाच
एवमेतत्पुराख्यातं नारदाय तु भानुना।
मयापि च समाख्याता कथा भानोर्द्विजोत्तमाः॥ ३०.८७॥
इदमाख्यानमाख्येयं मयाख्यातं द्विजोत्तमाः।
न ह्यनादित्यभक्ताय इदं देयं कदाचन॥ ३०.८८॥
यश्चैतच्छ्रावयेन्नित्यं यश्चैव शृणुयान्नरः।
स सहस्रार्चिषं देवं प्रविशेन्नात्र संशयः॥ ३०.८९॥
मुच्येतार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम्।
जिज्ञासुर्लभते ज्ञानं गतिमिष्टां तथैव च॥ ३०.९०॥
क्षणेन लभतेऽध्वानमिदं यः पठते मुने।
यो यं कामयते कामं स तं प्राप्नोत्यसंशयम्॥ ३०.९१॥
तस्माद्भवद्भिः सततं स्मर्तव्यो भगवान् रविः।
स च धाता विधाता च सर्वस्य जगतः प्रभुः॥ ३०.९२॥
इति श्रीब्राह्मे महापुराणे आदित्यमाहात्म्यवर्मनं नाम त्रिंशोऽध्यायः ॥ ३० ॥