ब्रह्मपुराणम्/अध्यायः २९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २८ ब्रह्मपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


तत्रादौ सूर्यपूजाप्रकारणम्
मुनय ऊचुः
श्रुतोऽस्माभिः सुरश्रेष्ठ भवता यदुदाहृतम्।
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम्॥ २९.१ ॥
न तृप्तिमधिगच्छामः श्रृण्वन्तः सुखदां कथाम्।
तव वक्त्रोद्‌भवां पुण्यामादित्यस्याधनाशिनीम्॥ २९.२ ॥
अतः परं सुरश्रेष्ठ ब्रूहि नो वदतांवर।
देवपूजाफलं यच्च यच्च दानफलं प्रभो॥ २९.३ ॥
प्रणिपाते नमस्कारे तदथा चैव प्रदक्षिणे।
दीपधूपप्रदाने च सम्मार्ज्जविधौ च यत्॥ २९.४ ॥
उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने।
अर्घ्यश्च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते॥ २९.५ ॥
कथञ्च क्रियते भक्तिः कथं देवः प्रसीदति।
एतत् सर्व्वं सुरश्रेष्ठ श्रोदुमिच्छामहे वयम्॥ २९.६ ॥
ब्रह्मोवाच
अर्घ्यं पूजादिकं सर्व्वं भास्करस्य द्विजोत्तमाः।
भक्तिं श्रद्धां समाधिञ्च कथ्यमानं निबोधत॥ २९.७ ॥
मनसा भावना भक्तिरिष्टा श्रद्धा च कीर्त्त्यते।
ध्यानं समाधिरित्युक्तं श्रृणुध्वं सुसमाहिताः॥ २९.८ ॥
तत्कथां श्रावयेद् यस्तु तद्‌भक्तान् पूजयीत वा।
अग्निशुश्रूषकस्चैव स वै भक्तः सनातनः॥ २९.९ ॥
तच्चित्त्स्तन्मनाश्चैव देवपूजारतः सदा।
तत्कर्म्मकृद्‌भवेद् यस्तु स वै भक्तः सनातनः॥ २९.१० ॥
देवार्थे क्रियमाणानि यः कर्म्माण्यनुमन्यते।
कीर्त्तनाद्वा परो विप्राः स वै भक्ततरो नरः॥ २९.११ ॥
नाभ्यसूयेत तद्‌भक्तान् न निन्द्याच्चान्यदेवताम्।
आदित्यव्रतचारी च स वै भक्ततरो नरः॥ २९.१२ ॥
गच्छस्तिष्ठन् स्वपञ्जिघ्रन्नुन्मिषन्निमिषन्नपि।
यः स्मरेद्‌भास्करं नित्यं स वै भक्ततरो नरः॥ २९.१३ ॥
एवंविधा त्वियं भक्तिः सदा कार्य्या विजानता।
भक्त्या समाधिना चैव स्तवेन मनसा तथा॥ २९.१४ ॥
क्रियते नियमो यस्तु दानं विप्राय दीयते।
प्रतिगृह्‌णन्ति तं देवा मनुष्याः पितरस्तथा॥ २९.१५ ॥
पत्रं पुष्पं फलं तोयं यद्‌भक्त्या समुपाहृतम्।
प्रतिगृह्णन्ति तद्देवा नास्तिकान् वर्ज्जयन्ति च॥ २९.१६ ॥
भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता।
भावशुद्ध्‌या क्रियते यत्तत् सर्व्वं सफलं भवेत्॥ २९.१७ ॥
स्तुतिजप्योपहारेण पूजयापि विवस्वतः।
उपवासेन भक्त्या वै सव्वपापैः प्रमुच्यते॥ २९.१८ ॥
प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः।
तत्क्षणात् सर्व्व्पापेभ्यो मुच्यते नात्र संशयः॥ २९.१९ ॥
भक्तियुक्तो नरो योऽसौ रवेः कुर्यात् प्रदक्षिणाम्।
प्रदक्षणीकृता तेन सप्तद्वीपा वसुन्धरा॥ २९.२० ॥
सूर्य्या मनसि यः कृत्वा कुर्य्याद्‌व्योमप्रदक्षिणाम्।
प्रदक्षिमीकृतास्तेन सर्व्वे देवा भवन्ति हि॥ २९.२१ ॥
एकाहारो नरो भूत्वा षष्ठ्यां योऽर्च्चयते रविम्।
नियमव्रतचारी च भवेद्‌भक्तिसमन्वितः॥ २९.२२ ॥
सप्तम्यां वा महाभागाः सोऽश्वमेधफलं तभेत्।
अहोरात्रोपवासेन पूजयेद् यस्तु भास्करम्॥ २९.२३ ॥
सप्तम्यामथवा षष्ठ्यां स याति परमां गतिम्।
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः॥ २९.२४ ॥
सर्व्वरत्नोपहारेण पूजयेद् यस्तु भास्करम्।
पद्मप्रभेण यानेन यूर्य्यलोकं स गच्छति॥ २९.२५ ॥
शुक्लपक्षस्य सप्तम्यामुपवासपरो नरः।
सर्व्वशुक्लोपहारेण पूजयेद् यस्तु भास्करम्॥ २९.२६ ॥
सर्व्वपापविनिर्म्मक्तः सूर्य्यलोकं स गच्छति।
अर्कसम्पुटसंयुक्तमुदकं प्रसृतं पिबेत्॥ २९.२७ ॥
क्रमवृद्ध्या चतुर्व्विशमेकैक क्षपयेत् पुनः।
द्वाभ्यां संवत्सराभ्यान्तु समाप्तनियमो भवेत्॥ २९.२८ ॥
सर्व्वकामप्रदा ह्येषा प्रशस्ता ह्यर्कसप्तमी।
शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत्॥ २९.२९ ॥
सप्तमी विजया नाम तत्र दत्तं महत् फलम्।
स्नानं दानं तपो होम उपवासस्तथैव च॥ २९.३० ॥
सर्व्वं विजयसप्तम्यां महापातकनाशनम्।
ये चादित्यदिने प्राप्ते श्राद्धं कुर्व्वन्ति मानवाः॥ २९.३१ ॥
यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम्।
येषां धर्म्याः क्रियाः सर्व्वाः सदैवोद्दिश्य भास्करम्॥ २९.३२ ॥
न कुले जायते तेषां दरिद्रो व्याधितोऽपि वा।
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा॥ २९.३३ ॥
उपलेपनकर्त्ता तु चिन्तितं लभते फलम्।
चित्रभानुं विचित्रैस्तु कुसुमैश्च सुगन्धिभिः॥ २९.३४ ॥
पूजयेत् सोपवासो यः स कामानीप्सितांल्लभेत्।
घृतेन प्रज्वाल्य तिलतैलेन वा पुनः॥ २९.३५ ॥
आदित्यं पूजयेद्‌यस्तु चक्षुषा न स हीयते।
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्य॥ २९.३६ ॥
तिलाः पवित्रं तैलं वा तिलगोदानमुत्तमम्।
अग्निकार्य्ये च दीपे च महापातकनाशनम्॥ २९.३७ ॥
दीपं ददाति यो नित्यं देवतायतनेषु च।
चतुष्पथेषु रथ्यासु रूपवान् सुभागो भवेत्॥ २९.३८ ॥
हविर्भिः प्रथमः कल्पो द्वितीयश्चोषधीरसैः।
वसामेदोस्थिनिर्य्यासैर्न तु देयः कथञ्चन॥ २९.३९ ॥
भवेदूर्ध्वगतिर्दोषो न कदाचादधोगतिः।
दाता दीप्यति चाप्येवं न तिर्य्यग्गतिमाप्नुयात्॥ २९.४० ॥
ज्वलमानं सदा दीपं न हरेन्नापि नाशयेत्।
दीपहर्त्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत्॥ २९.४१ ॥
दीपदाता स्वर्गलोके दीपमालेव राजते।
यः समालभते नित्यं कुङकुमागुरुचन्दनैः॥ २९.४२ ॥
सम्पद्यते नरः प्रेत्य धनेन यशसा श्रिया।
रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर्नरः॥ २९.४३ ॥
उदयेऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल्लभेत्।
उदयात् परिवर्त्तेत यावदस्तमने स्थितः॥ २९.४४ ॥
जपन्नभिमुखः किञ्चिनमन्त्रं स्तोत्रमथापि वा।
आदित्यव्रतमेतत्तु महापातकनाशनम्॥ २९.४५ ॥
अर्घ्येण सहितञ्चैव सर्व्वं साङ्गं प्रदापयेत्।
उदये श्रद्धया युक्तः सर्व्वपापैः प्रमुच्यते॥ २९.४६ ॥
सुवर्णधेनवनडुवसुधावस्त्रसंयुतम्।
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम्॥ २९.४७ ॥
अग्नौ तोयेऽन्तरिक्षे च शुचौ भूम्यां तथैव च।
प्रतिमायां तथा पिण्ड्यां देयमर्घ्यं प्रयत्नतः॥ २९.४८ ॥
नापसव्यं न सव्यञ्च दद्यादभिमुखः सदा।
सघृतं वापि रवेर्भक्तिसमन्वितः॥ २९.४९ ॥
तत्क्षणात् सर्व्वपापेभ्यो मुच्यते नात्र संशयः।
श्रीवासं चतुरस्रञ्च च देवदारुं तथैव च॥ २०.५० ॥
कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः।
अयने तूत्तरे सूर्य्यमथवा दक्षिणायने॥ २९.५१ ॥
पूजयित्वा विशेषेण सर्व्वपापैः प्रमुच्यते।
विषुवेषूपरागेषु षडशीतिमुखेषु च॥ २९.५२ ॥
पूजयित्वा विशेषण सर्व्वपापैः प्रमुच्यते।
एवं वेलासु सर्व्वासु सर्व्वकालञ्च मानवः॥ २९.५३ ॥
भक्त्या पूजयते योऽर्कं सोऽर्कलोके महीयते।
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः॥ २९.५४ ॥
बलिं कृत्वा तु सूर्य्याय सर्व्वान् कामानवाप्नुयात्।
घृतेन तर्पणं कृत्वा सर्व्वसिद्धो भवेन्नरः॥ २९.५५ ॥
क्षीरेण तर्पणं च कृत्वा मनस्तापैर्न युज्यते।
दध्ना तु तर्पणं कृत्वा कार्य्यसिद्धिं लभेन्नरः॥ २९.५६ ॥
स्नानार्थमाहरेद् यस्तु जलं भानोः समाहितः।
तीर्थेषु शुचितापन्नः स याति परमां गतिम्॥ २९.५७ ॥
छत्रं ध्वजं वितानं वा पताकां चामराणि च।
श्रद्धया भानवे दत्त्वा गतिमिष्टामवाप्नुयात्॥ २९.५८ ॥
यद्‌यद्‌द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति।
तत्तस्य शतसाहस्रमुत्पादयति भास्करः॥ २९.५९ ॥
मानसं वाचिकं वापि कायजं यच्च दुष्कृतम्।
सर्व्वं सूर्य्यप्रसादेन दतशेषं व्यपोहति॥ २९.६० ॥
एकाहेनापि यद्‌भानोः पूजायाः प्राप्यते फलम्।
यथोक्तदक्षिणैर्विप्रैर्न तत् क्रतुशतैरपि॥ २९.६१ ॥
इति श्रीब्राह्मे महापुराणे सूर्य्यपूजादि नामैकोनत्रिंशोऽध्यायः॥ २९ ॥