ब्रह्मपुराणम्/अध्यायः १६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १५ ब्रह्मपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


तत्रादौ सत्राजिदुपाख्यानवर्णनम्
लोमहर्षण उवाच
भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत्॥ १६.१ ॥

राजाधिदेवस्य सुता जज्ञिरे वीर्य्यवत्तराः।
दत्तातिदत्तौ बलिनौ शोणाश्वः श्वेतवाहनः॥ १६.२ ॥

शमी च दण्डशर्म्मा च दन्तशत्रुश्च शत्रुजित्।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः॥ १६.३ ॥

शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः।
स्वयम्भोजः स्वयम्भोजाद्भदिकः सम्बभूव ह॥ १६.४ ॥

तस्य पुत्रा बभूवुर्हि सर्व्वे भीमपराक्रमाः।
कृतवर्म्माग्रजस्तेषां शतधन्वा तु मध्यमः॥ १६.५ ॥

देवान्तश्च नरान्तश्च भिषग्वैतरणश्च यः।
सुदान्तश्चादिदान्तश्च निकाश्यः कामदम्भकः॥ १६.६ ॥

देवान्तस्याभवत् पुत्रो विद्वान् कम्बलबर्हिषः।
असमौजाः सुतस्तस्य नासमौजाश्च तावुभौ॥ १६.७ ॥

अजातपुत्राय चसुतान् प्रददावसमौजसे।
सुदंष्ट्रश्च शुचारुश्च कृष्ण इत्यन्धकाः स्मृता॥ १६.८ ॥

गान्धारी चैव माद्री च क्रोष्टुभार्य्ये बभूवतुः।
गान्धारी जनयामास अनमित्रं महाबलम्॥ १६.९ ॥

माद्री युधाजितं पुत्रं ततो वै देवमीढुषम्।
अनमित्रममित्राणां जेतारमपराजितम्॥ १६.१० ॥

अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः।
प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ॥ १६.११ ॥

प्रसेनो द्वारवत्यां तु निवसन् यो महामणिम्।
दिव्यं स्यमन्तकं नाम स सूर्यादुपलब्धवान्॥ १६.१२ ॥

तस्य सत्राजितः सूर्य्यः यथा प्राणसमोऽभवत्।
स कदाचिन्निशापाये रथेन रथिनां वरः॥ १६.१३ ॥

तोयकूलमपः स्प्रष्टुमुपस्थातुं ययौ रविम्।
तस्योपतिष्ठतः सूर्य्यं विवस्वानग्रतः स्थितः॥ १६.१४ ॥

विस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान् विभुः।
अथ राजा विवस्वन्तमुवाच स्थितमग्रतः॥ १६.१५ ॥

यथैव व्योम्नि पश्यामि सदा त्वां ज्योतिषां पते।
तेजोमण्डलिनं देवं तथैव पुरतः स्थितम्॥ १६.१६ ॥

को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै।
एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम्॥ १६.१७ ॥

स्वकण्ठादवमुच्याथ एकान्ते न्यस्तवान् विभुः।
ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा॥ १६.१८ ॥

प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान् कथाम्।
तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित्॥ १६.१९ ॥

लोकान् भासयसे सर्व्वान् भास्करस्तदा।
तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि॥ १६.२० ॥

ततः स्यमन्तकमणिं दत्तवात् भास्करस्तदा।
स तमाबध्य नगरीं प्रविवेश महीपतिः॥ १६.२१ ॥

तं जनाः पर्य्यधावन्तः सूर्य्योऽयं गच्छतीति ह।
स्वां पुरीं स विसिष्माय राजा त्वन्तःपुरं तथा॥ १६.२२ ॥

तं प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम्।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम्॥ १६.२३ ॥

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्मभूत्॥ १६.२४ ॥

लिप्सां चक्रे प्रसेनस्य मणिरत्ने स्यमन्तके।
गोविन्दो न च तं लेभे भक्तोऽपि न जहार सः॥ १६.२५ ॥

कदचिन्मृगयां यातः प्रसेनस्तेन भूषितः।
स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ १६.२६ ॥

अथ सिंहं प्रधावन्तमृक्षराजो महाबलः।
निहत्य मणिरत्नं तदादाय प्राविशद्गुहाम्॥ १६.२७ ॥

ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात्।
प्रार्थनां तां मणेर्बुद्ध्वा सर्व्व एव शशङ्किरे॥ १६.२८ ॥

स शङ्क्यमानो धर्म्मात्मा ह्यकारी तस्य कर्म्मणः।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ॥ १६.२९ ॥

यत्र प्रसेनो मृगयां व्याचरत्तत्र चाप्यथ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः॥ १६.३० ॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तम्।
अन्वेषयन् परिश्रान्तः स ददर्श महामनाः॥ १६.३१ ॥

साश्वं हतं प्रसेनं तु नाविन्दत च तन्मणिम्।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः॥ १६.३२ ॥

ऋक्षेण निहतो दृष्टः पदैर्ऋक्षस्तु सूचितः।
पदैस्तैरन्वियायाथ गुहामृक्षस्य माधवः॥ १६.३३ ॥

स हि ऋक्षविले वाणीं शुश्राव प्रमदेरिताम्।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः॥ १६.३४ ॥

क्रीडयन्त्या च मणिना मा रोदीरित्यथेरिताम्॥ १६.३५ ॥

धात्र्युवाच
सिंहः प्रसेनमधीत् सिंहो जाम्बवता हतः।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः॥ १६.३६ ॥

व्यक्तितस्तस्य शब्दस्य तूर्णमेव बिलं ययौ।
प्रविश्य तत्र च भगवांस्तदृक्षबिलमञ्जसा॥ १६.३७ ॥

स्थापयित्वा बिलद्वारे यदूँल्लाङ्गलिना सह।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श सः॥ १६.३८ ॥

युयुधे वासुदेवस्तु बिले जाम्बवता सह।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम्॥ १६.३९ ॥

प्रविष्टेऽथ बिले कृष्णे बलदेवपुरःसराः।
पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन्॥ १६.४० ॥

वासुदेवोऽपि निर्जित्य जाम्बवन्तं महाबलम्।
लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्॥ १६.४१ ॥

मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये।
अनुनीयर्क्षराजं तु निर्ययौ च ततो बिलात्॥ १६.४२ ॥

उपायाद्द्वारकां कृष्णः सविनीतैः पुरःसरैः।
एवं स मणिराहृत्य विशोध्यात्मानमच्युतः॥ १६.४३ ॥

ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि।
एवं मिथ्याभिशस्तेन कृष्णेनामित्रघातिना॥ १६.४४ ॥

आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम्।
सत्राजितो दश त्वासन् भार्य्यास्तासां शतं सुताः॥ १६.४५ ॥

ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्व्वजः।
वीरो वातपतिश्चैव वसुमेधस्तथेव च ॥ १६.४६ ॥

कुमार्य्यश्चापि तिस्रो वै दिक्षु ख्याता द्विजोत्तमाः।
सत्यभामोत्तमा तासां व्रतिनी च च दृढव्रता॥ १६.४७ ॥

तथा प्रस्वापिनी चैव भार्य्याः कृष्णाय ता ददौ।
सभाक्षो भङ्गकारिस्तु नावेयश्च नरोत्तमौ॥ १६.४८ ॥

जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा।
माद्रयाः पुत्रस्तु जज्ञेऽथ वृष्णिपुत्रो युधाजितः॥ १६.४९ ॥

जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा।
श्वफल्कः काशिराजस्य सुतां भार्य्यामविन्दत॥ १६.५० ॥

गान्दिनीं नाम तस्याश्च गाः सदा प्रददौ पिता।
तस्यां जज्ञे महाबाहुः श्रुतवानतिथिप्रियः॥ १६.५१ ॥

अक्रूरोऽथ महाभागो जज्ञे विपुलदक्षिणः।
उपमद्गुस्ततथा मद्गुर्म्मुदरश्चारिमर्दनः॥ १६.५२ ॥

आरिक्षेपस्तथोपेक्षः शत्रुहा चारिमेजयः।
धर्म्मभृच्चापि धर्म्मा च गृध्रभोजान्धकस्तथा॥ १६.५३ ॥

आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना।
विश्रुताश्वस्य महिषी कन्या चास्य वसुन्धरा॥ १६.५४ ॥

रुपयौवनसम्पन्ना सर्व्वसत्त्वमनोहरा।
अक्रूरेणोग्रसेनायां सुतौ वै कुलनन्दनौ॥ १६.५५ ॥

वसुदेवश्चोपदेवश्च जज्ञाते देववर्च्चसौ।
चित्रकस्याभवन् पुत्राः पृथुर्व्विपृथुरेव च॥ १६.५६ ॥

अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ।
अरिष्टनेमिश्च सुता धर्म्मो धर्म्मभृदेव च॥ १६.५७ ॥

सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ।
इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम्॥ १६.५८ ॥

वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन॥ १६.५९ ॥

इति श्रीब्राह्मे महापुराणे स्यमन्तकप्रत्यानयननिरूपणं नाम षोडशोऽध्यायः॥ १६ ॥