ब्रह्मपुराणम्/अध्यायः ४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४१ ब्रह्मपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

उत्कलक्षेत्र-वर्मनम्
ब्रह्मोवाच
विरजे विरजा माता ब्रह्माणी संप्रतिष्ठिता।
यस्याः संदर्शनान्मर्त्यः पुनात्यासप्तमं कुलम्॥ ४२.१ ॥

सकृद्‌दृष्ट्वा तु तां देवीं भक्त्याऽऽपूज्य प्रणम्य च।
नरः स्ववंशमुद्धृत्य मम लोकं स गच्छति॥ ४२.२ ॥

अन्याश्च तत्र तिष्ठन्ति विरजे लोकमातरः।
सर्वपापहरा देव्यो वरदा भक्तवत्सलाः॥ ४२.३ ॥

आस्ते वैतरणी तत्र सर्वपापहरा नदी।
यस्यां स्नात्वा नरश्रेष्ठः सर्वपापैः प्रमुच्यते॥ ४२.४ ॥

आस्ते स्वयंभूस्तत्रैव क्रोडरूपी हरिः स्वयम्।
दृष्ट्वा प्रणम्य तं भक्त्वा परं विष्णुं व्रजन्ति ते॥ ४२.५ ॥

कापिले गोग्रहे सोमे तीर्थे चालाबुसंज्ञिते।
मृत्युंजये क्रोडतीर्थे वासुके सिद्धकेश्वरे॥ ४२.६ ॥

तीर्थेष्वेतेषु मतिमान्विरजे संयतेन्द्रियः।
गत्वाष्टतीर्थं विधिवत्स्नात्वा देवान्प्रणम्यच॥ ४२.७ ॥

सर्वपापविनिर्मुक्तो विमानवरमास्थितः।
उपगीयमानो गन्धर्वैर्मम लोके महीयते॥ ४२.८ ॥

विरजे यो मम क्षेत्रे पिण्डदानं करोति वै।
स करोत्यक्षयां तृप्तिं पितॄणां नात्र संशयः॥ ४२.९ ॥

मम क्षेत्रे मुनिश्रेष्ठ विरजे ये कलेवरम्।
परित्यजन्ति पुरुषास्ते मोक्षं प्राप्नुवन्ति वै॥ ४२.१० ॥

स्नात्वा यः सागरे मर्त्यों दृष्ट्वा च कपिलं हरिम्।
पश्येद्‌देवीं च वाराहीं स याति त्रिदशालयम्॥ ४२.११ ॥

सन्ति चान्यानितीर्थानि पुण्यान्यायतनानि च।
तत्काले तु मुनिश्रेष्ठा वेदितव्यानि तानि वै॥ ४२.१२ ॥

समुद्रस्योत्तरे तीरे तस्मिन्देशे द्विजोत्तमाः।
आस्ते गृह्यं परं क्षेत्रं मुक्तिदं पापनाशनम्॥ ४२.१३ ॥

सर्वत्र वालुकाकीर्णं पवित्रं सर्वकामदम्।
धसयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्॥ ४२.१४ ॥

अशोकार्जुनपुंनागैर्बकुलैः सरलद्रुमैः।
पनसैर्नारिकेलैश्च शालैस्तालैः कपित्थकैः॥ ४२.१५ ॥

चम्पकैः कर्णिकारैश्च चूतबिल्वैः सपाटलैः।
कदम्बैः कोविदारैस्च लकुचैर्नागकेसरैः॥ ४२.१६ ॥

प्राचीनामलकैर्लो ध्रैर्नारङ्गैर्धवखादिरैः।
सर्जभूर्जाश्वकर्णैश्च तमालैर्देवदारुभिः॥ ४२.१७ ॥

मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः।
खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः॥ ४२.१८ ॥

अश्वत्थैः सप्तपर्णैस्च मधुधारशुभाञ्जनैः।
शिंशपामलकैर्नोपैर्निम्बतिन्दुविभीतकैः॥ ४२.१९ ॥

सर्वर्तुफलगन्धाढ्‌यैः सर्वर्तुकुसुमोज्ज्वलैः।
मनोह्लादकरैः शुभ्रैर्नानाविहगनादितैः॥ ४२.२० ॥

श्रोत्ररम्यैः सुमधुरैर्बलनिदर्मनोरितैः।
मनसः प्रीतिजनकैः शब्दैः खगमुखेरितैः॥ ४२.२१ ॥

चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः।
कोकिलैः कलिविङ्कैश्च हारीतैर्जीवजीवकैः॥ ४२.२२ ॥

प्रियपुत्रैश्चातकैश्च तथाऽन्यैर्मधुरस्वरैः।
श्रोत्ररम्यैः प्रियकरैः कूजद्भिश्चार्वधिष्ठितैः॥ ४२.२३ ॥

केतकीवनखण्डैश्च अतिमुक्तैः सुकुब्जकैः।
मालतीकुन्दबाणैश्च करवीरैः सितेतरैः॥ ४२.२४ ॥

जम्वीरकरुणाङ्कोलैर्दाडिमैर्बीजपूरकैः।
मातुलुङ्गैः पूगफलैर्हिन्तालैः कदलीवनैः॥ ४२.२५ ॥

अन्यैश्च विविधैर्वृक्षैः पुष्पैश्चान्यैर्मनोहरैः।
लतावितानगुल्मैश्च विविधैश्च जलाशयैः॥ ४२.२६ ॥

दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः।
नानाजलाशयैः पुण्यैः पद्मिनीखण्डमण्डितैः॥ ४२.२७ ॥

सरांसि च मनोज्ञानि प्रसन्नसलिलानि च।
कुमुदैः पुण्डरीकैश्च तथा नीसोत्पलैः शुभैः॥ ४२.२८ ॥

कह्लारैः कमलैस्चापि आचितानि समन्ततः।
कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः॥ ४२.२९ ॥

कारण्डवैः प्लवैर्हंसैः कूर्मैर्मत्स्यैस्च मद्‌गुबिः।
दात्यूहसारसाकीर्णैः कोयष्टिबकशोभितैः॥ ४२.३० ॥

एतैश्चान्यैश्च कूजद्भिः समन्ताज्जलचारिभिः।
खगैर्जलचरैश्चान्यैः कुसुमैस्च जलोद्भवैः॥ ४२.३१ ॥

एवं नानाविधैर्वृक्षैः पुष्पैः स्थलजलोद्भवैः।
ब्रह्मचारिगृहस्थैश्च वानप्रस्थैस्च भिक्षुभिः॥ ४२.३२ ॥

स्वधर्मनिरतैर्वर्णैस्थताऽन्यैः समलंकृतम्।
हृष्टपुष्टजनाकीर्णं नरनारीसमाकुलम्॥ ४२.३३ ॥

अशेषविद्यानिलयं सर्वधर्मगुणाकरम्।
एवं सर्वगुणोपेतं क्षेत्रं परमदुर्लभम्॥ ४२.३४ ॥

आस्ते तत्र मुनिश्रेष्ठा विख्यातः पुरुषोत्तमः।
यावदुत्कलमर्यादा दिक्‌क्रमेम प्रकीर्त्तिता॥ ४२.३५ ॥

तावत्कृष्णप्रसादेन देशः पुण्यतमो हि सः।
यत्र तिष्ठति विश्वात्मा देशे स पुरुषोत्त्मः॥ ४२.३६ ॥

जगद्‌व्यापी जगन्नाथस्तत्र सर्वं प्रतिष्ठितम्।
अहं रुद्रश्च शक्रश्च देवस्चाग्निपुरोगमाः॥ ४२.३७ ॥

निवसामो मुनिश्रेष्ठास्तस्मिन्देशे सदा वयम्।
गन्धर्वाप्सरसः सर्वाः पितरो देवमानुषाः॥ ४२.३८ ॥

यक्षा विद्याधराः सिद्धा मुनयः संशितव्रताः।
ऋषयो वालखिल्याश्च कस्यपाद्याः प्रजेश्वराः॥ ४२.३९ ॥

सुपर्णाः किंनरा नागास्तथाऽन्ये स्वर्गवासिनः।
साङ्गश्च चतुरो वेदाः शास्त्राणि विविधानि च॥ ४२.४० ॥

इतिहासपुराणानि यज्ञाश्च वरदक्षिणाः।
नद्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च॥ ४२.४१ ॥

सागराश्च तथा शैलास्तस्मिन्देशे व्यवस्तिताः।
एवं पुण्यतमे देशे देवर्षिपितृसोविते॥ ४२.४२ ॥

सर्वोपभोगसहिते वासः कस्य न रोचते।
श्रेष्ठत्वं कस्य देशश्य किं चान्यदधिकं ततः॥ ४२.४३ ॥

आस्ते यत्र स्वयं देवो मुक्तिदः पुरुषोत्तमः।
धन्यास्ते विबुधप्रख्या य वसन्त्युत्कले नराः॥ ४२.४४ ॥

तीर्थेराजजले स्नात्वा पश्यन्ति पुरुषोत्तमे।
स्वर्गे वसन्ति ते मर्त्या न ते यान्ति यमालये॥ ४२.४५ ॥

ये वसन्त्युत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे।
सफलं जीवितं तेषामुत्कलानां सुमेधसाम्॥ ४२.४६ ॥

ये पश्यन्ति सुरश्रेष्ठं प्रसन्नायतलोचनम्।
चारुभ्रूकेशमुकुटं चारुकर्णावतंसकम्॥ ४२.४७ ॥

चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितम्।
सुनासं सुकोपलं च सुललाटं सुलक्षणम्॥ ४२.४८ ॥

त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजम्॥ ४२.४९ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभु-ऋषिसंवाद उत्कलक्षेत्रवर्णनं ना द्विचत्वारिंशोऽध्यायः॥ ४२ ॥