ब्रह्मपुराणम्/अध्यायः ४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४० ब्रह्मपुराणम्
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

एकाम्रकक्षेत्रमाहात्म्यकथनम्
लोमहर्षण उवाच
गुत्वैवं वै मुनिक्षेष्ठाः कथां पापप्रणशिनीम्।
रुद्रक्रोधोद्‌भवां पुण्यां व्यासस्य वदतो द्विजाः॥ ४१.१ ॥

पार्वत्याश्च तथा रोषं क्रोधं शंभोश्च दुःसहम्।
उत्पत्तिं वीरभद्रस्य भद्रकाल्याश्च संभवम्॥ ४१.२ ॥

दक्षयज्ञविनाशं च वीर्यं शंभोस्तथाऽद्‌भुतम्।
पुनः प्रसादं देवस्य दक्षस्य सुमहात्मनः॥ ४१.३ ॥

यज्ञभागं च रुद्रस्य दक्षस्य च फलं क्रतोः।
हृष्टा बभूवुः संप्रीता विस्मितास्च पुनः पुनः॥ ४१.४ ॥

पप्रच्छुश्च पुनर्व्यासं कथाशेषं तथा द्विजाः।
पृष्टः प्रोवाच तान्व्यासः श्रेत्रमेकाम्रकं पुनः॥ ४१.५ ॥

व्यास उवाच
ब्रह्मप्रोक्तां कथां पुण्यां श्रुत्वा तु ऋषिपुंगवाः।
प्रशशंसुस्तदा दृष्टा रोमाञ्चिततनूरुहा॥ ४१.६ ॥

ऋषय ऊचुः
अहो देवस्य माहात्म्यं त्वया शंभोः प्रकीर्तितम्।
दक्षस्य च सुरश्रेष्ठ यज्ञविध्वंसनं तथा॥ ४१.७ ॥

एकाम्रकं क्षेत्रवरं वक्तुमर्हसि सांप्रतम्।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि नः॥ ४१.८ ॥

व्यास उवाच
तेषां तद्वचनं श्रुत्वा लोकनाथश्चतुर्मुखः।
प्रोवाच शंभोस्तत्क्षेत्रं भूतले दुष्कृतच्छदम्॥ ४१.९ ॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः।
सर्वपापहरं पुण्यं क्षेत्रं परमदुर्लभम्॥ ४१.१० ॥

लिङ्गकोटिसमायुक्तं वाराणसीसमं शुभम्।
एकाम्रकेति विख्यातं तीर्थाष्टकसमन्वितम्॥ ४१.११ ॥

एकाम्रावृक्षस्तत्राऽऽसीत्पुरा कल्पे द्विजोत्तमाः।
नाम्ना तस्यैव तत्क्षेत्रमेकाम्रकमिति श्रुतम्॥ ४१.१२ ॥

हृष्टपुष्टजनाकौर्णं नरनारीसमन्वितम्।
विद्वांसग(द्यावद्‌गः णभूयिष्ठं धनधान्यादिसंयुतम्॥ ४१.१३ ॥

गृहगोपुरसंबाधं त्रिकचाद्वारभूषितम्।
नानावणिक्समाकीर्णं नानारत्नोपशोभितम्॥ ४१.१४ ॥

पुराट्टालकसंयुक्तं रथिभिः समलंकृतम्।
राजहंसनिभैः शुभ्रैः प्रसादैरुपशोभितम्॥ ४१.१५ ॥

मार्गगद्वारसंयुक्तं सितप्राकारशोभितम्।
रक्षितं शस्त्रसंघैश्च परिखाभिरलंकृतम्॥ ४१.१६ ॥

सितरक्तैस्तथा पीतैः कृष्मश्यामैस्च वर्णकैः।
समीरणोद्धताभिश्च पताकाभिरलंकृतम्॥ ४१.१७ ॥

नित्योत्सवप्रमुदितं नानावादित्रनिस्वनैः।
वीणावेणुमृदङ्गैश्च क्षेपणीभिरलंकृतम्॥ ४१.१८ ॥

देवतायतनैर्दिव्यैः प्राकारोद्यानमण्डिनैः।
पूजाविचित्ररचितः सर्वत्र समलंकृतम्॥ ४१.१९ ॥

स्त्रियः प्रमुदितास्तत्र दृस्यन्ते तनुमध्यमाः।
हारैरलंकृतग्रीवाः पद्मपत्रायतेक्षणाः॥ ४१.२० ॥

पीनोन्नतकुचाः श्यामाः पूर्णचन्द्रनिभाननाः।
स्थिरालकाः सुकपोलाः काञ्चीनूपुरनादिताः॥ ४१.२१ ॥

सुकेश्यश्चारुजघनाः कर्णान्तायतलोचनाः।
सर्वलक्षणसपन्नाः सर्वाभरमभूषिताः॥ ४१.२२ ॥

दिव्यवस्त्रधराः शुभ्राः काश्चित्काञ्चनसंनिभाः।
हंसवारणगामिन्यः कुचभारावनामिताः॥ ४१.२३ ॥

दिव्यगन्धानुलिप्ताङ्गाः कर्णाभरणभूषिताः।
मदालसाश्च सुश्रेण्यो नित्यं प्रहसिताननाः॥ ४१.२४ ॥

ईषद्विस्पष्टदशना बिम्भोष्ठा मधुरस्वराः।
ताम्बूलरञ्जितमुखा विदग्धाः प्रियदर्शनाः॥ ४१.२५ ॥

सुभगाः प्रियवादिन्यो नित्यं यौवनगर्विताः।
दिव्यवस्त्रधराः सर्वाः सदा चारि६मण्डिताः॥ ४१.२६ ॥

क्रीडन्ति ताः सदा तत्र स्त्रियश्चाप्सरसोपमाः।
स्वे स्वे गृहे प्रमुदिता दिवा रात्रौ वराननाः॥ ४१.२७ ॥

पुरुषास्तत्र दृस्यन्ते रूपयौवनगर्विताः।
सर्वलक्षणसंपन्नाः सुमृष्टमणिकुण्डलाः॥ ४१.२८ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तमाः।
स्वधर्मनिरतास्तत्र निवसन्ति सुधार्म्काः॥ ४१.२९ ॥

अन्याश्च तत्र तिष्ठन्ति वारमुख्याः सुलोचनाः।
घृताचीमेनकातुल्यास्तता समतिलोत्तमाः॥ ४१.३० ॥

उर्वशीसदृशाश्चैव विप्रचित्तिनिभास्तथा।
विश्वाचीसहजन्याओभाः प्रम्लोचासदृशास्तथा॥ ४१.३१ ॥

सवर्सिताः प्रियवादिन्यः सर्वा विहसिताननाः।
कलाकौशलसंयुक्ताः सवस्तिः गुणसंयुताः॥ ४१.३२ ॥

एवं पण्यस्त्रियस्तत्र नृत्यगीतविशारदाः।
निवसन्ति मुनिश्रेष्ठा सर्वस्त्रीगुणगर्विताः॥ ४१.३३ ॥

प्रेक्षणालापकुशलाः सुन्दर्यः प्रियदर्शनाः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिकाः॥ ४१.३४ ॥

यासां कटाक्षपातेन मोहं गच्छन्ति मानवाः।
न तत्र निर्धनाः सन्ति न मूर्खा न परद्विषः॥ ४१.३५ ॥

न रोगिणो न मलिना न कदर्या न मायिनः।
न रूपहीना दुर्वृत्ता न परद्रोहकारिणः॥ ४१.३६ ॥

तिष्ठन्ति मानवास्तत्र क्षेत्रे जगति विश्रुते।
सर्वत्र सुखसंचारं सर्वसत्त्वसुखावहम्॥ ४१.३७ ॥

नानाजनसमाकीर्णं सर्वसस्यसमन्वितम्।
कर्णिकारैश्च पनसैश्चम्पकैनगिकेसरैः॥ ४१.३८ ॥

पाटलाशोकबकुलैः कपित्थैर्बहुलैर्धवैः।
चूतनिम्बकदम्वैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.३९ ॥

नीपकैर्धवखदिरैर्लताभश्च विराजितम्।
शालैस्तालैस्तमालैश्च नारिकेलैः शुभञ्जनैः॥ ४१.४० ॥

अर्जुनैः समपर्णैश्च कोविदारैः सपिप्पलैः।
लकुचैः सरलैर्लोध्रैर्हिन्तालैर्देवदारुभिः॥ ४१.४१ ॥

पलाशैमुचुकुन्दैश्च पारिजातैः सकुब्जकैः।
कदलीवनखण्डैश्च जम्बूपूगफलैस्तथा॥ ४१.४२ ॥

केतकीकरवीरैश्च अतिमुक्तैश्च किंशुकैः।
मन्दारकुन्धृदपुष्पैश्च तथाऽन्यैः पुष्पजातिभिः॥ ४१.४३ ॥

नानापक्षिरुतैः सेव्यैरुद्यानैर्नन्दनोपमैः।
फलभारानतैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४४ ॥

चकेरैः शतपत्रैश्च भृङ्गराजैश्च कोकिलैः।
कलविङ्कैर्मयूरैस्च प्रियपुत्रैः शुकैस्तथा॥ ४१.४५ ॥

जीवंजीवकहारीतैस्चातकैर्वनवेष्टितैः।
नानापक्षिगणैश्चान्यैः कूजद्भिर्मधुरस्वरैः॥ ४१.४६ ॥

दीर्घिकाभिस्तडागैश्च पुष्करिणीभिश्च वापिभिः।
नानाजलाशयैश्चान्यैः पद्मिनीखण्डमण्डितैः॥ ४१.४७ ॥

कुमुदैः पुण्डरीकैश्च था नीलोत्पलैः शुभैः।
कादम्बैस्चक्रवाकैश्च तथैव जलकुक्कुटैः॥ ४१.४८ ॥

कारण्डवैः प्लवैर्हंसैस्तथाऽन्यैर्जलचारिभिः।
एवं नानाविधैर्वृक्षैः पुष्पैर्नानाविधैर्वरैः॥ ४१.४९ ॥

नानाजलाशयैः पुण्यैः शौभितं तत्समन्ततः।
आस्ते तत्र स्वयं देवः कृत्तिवासा वृषध्वजः॥ ४१.५० ॥

हताय सर्वलोकस्य भुक्तिमुक्तिप्रदः शिवः।
पृथिव्यां यानि तीर्थानि सरितश्च सरांसि च॥ ४१.५१ ॥

पुष्करिण्यस्तडागानि वाप्यः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५२ ॥

सर्वलोकहितार्थाय रुद्रः सर्वसुरैः सह।
तीर्थं बिन्दुसरो नाम तस्मिन्क्षेत्रे द्विजोत्तमाः॥ ४१.५३ ॥

चकार ऋषिभिः सार्धं बिन्दुसरः स्मृतम्।
अष्टम्यां वहुले पक्षे मागशीर्षे द्विजोत्तमाः॥ ४१.५४ ॥

यस्तत्र यात्रां कुरुते विषुवे विजितेन्द्रियः।
विधिवद्विन्दुसरसि स्नात्वा श्रद्धासमन्वितः॥ ४१.५५ ॥

देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य वाग्यतः।
तिलादकेन विधिना नामगोत्रविधानवित्॥ ४१.५६ ॥

स्नात्वैवं विधिवत्तत्र सोऽश्वमेधफलं लभेत्।
ग्रहोपरागे विषुवे संकान्त्यामयने तथा॥ ४१.५७ ॥

युगादिषु षडशीत्यां तथाऽन्यत्र शुबे तिथौ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति धनादिकम्॥ ४१.५८ ॥

अन्यतीर्थाच्छतगुणं फलं ते प्राप्नुवन्ति वै।
पिण्डं ये संप्रयच्छन्ति पितृभ्यः सरसस्तटे॥ ४१.५९ ॥

पितृणामक्षयां तृप्तं ते कुर्वन्ति न संशयः।
ततः शंभोर्गृहं गत्वा वाग्यतः संयतेन्द्रियः॥ ४१.६० ॥

प्रविश्य पूज्येच्चर्वं कृत्वा तं त्रिःप्रदक्षिणम्।
घृतक्षीरादिभिः स्नानं कारयित्वा भवं शुचिः॥ ४१.६१ ॥

चन्दनेन सुगन्धेन विलिप्य कुङ्कुमेन च।
ततः संपूजयेद्‌देवं चन्द्रमौलिमुमापतिम्॥ ४१.६२ ॥

पुष्पैर्नानाविधैर्मेध्यैर्बिल्वार्ककमलादिभिः।
आगमोक्तेन मनत्रेण वेदोक्तेन च शंकरम्॥ ४१.६३ ॥

अदीक्षितस्तु नाम्नैव मूलमन्त्रेण चार्चयेत्।
एवं संपूज्य तं देवं गन्धपुष्पानुरागिभिः॥ ४१.६४ ॥

धूपदीपैश्व नैवेद्यैरूपहारैस्तथा स्तवैः।
दण्डवत्प्रणिपातैस्च गीतैर्वाद्यैर्मनोहरैः॥ ४१.६५ ॥

नृत्यजप्यनमस्कारैर्जयशब्दैः प्रदक्षिणैः।
एवं संपूज्य विधिवद्‌देवदेवमुमापतिम्॥ ४१.६६ ॥

सर्वपापविनिर्मुक्तो रूपयौवनगर्वितः।
कूलैकविंशमुद्धृत्य दिव्याभरणभूषितः॥ ४१.६७ ॥

सोवर्णेन विमानेन किङ्किणीजालमालिना।
उवगीयमानो गन्धर्वैरप्सरोभिरलंकृतः॥ ४१.६८ ॥

उद्येतयन्दिशः सर्वाः शिवलोकं स गच्छति।
भुक्त्वा तत्र सुखं विप्रा मनसः प्रीतिदायकम्॥ ४१.६९ ॥

तल्लोकवासिभिः सार्धं यावदाभूतसंप्लवम्।
ततस्तस्मादिहाऽऽयातः पृथिव्यां पुण्यसंक्षये॥ ४१.७० ॥

जायते योगिनां गेहे चतुर्वेदी द्विजोत्तमाः।
योगं पाशुपतं प्राप्य ततो मोक्षमवाप्नुयात्॥ ४१.७१ ॥

शयनोत्थापने गेहे संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७२ ॥

ये च पश्यन्ति तं देवं कृत्तिवाससमुत्तमम्।
विमानेनार्कवर्णन शिवलोकं व्रजन्ति ते॥ ४१.७३ ॥

सर्वनोत्थापने चैव संक्रान्त्यामयने तथा।
अशोकाख्यां तथाऽष्टम्यां पवित्रारोपणे तथा॥ ४१.७४ ॥

देवस्य पश्चिमे पूर्वे दक्षिणे चोत्तरे तथा।
योजनद्वितयं सार्धं क्षेत्रं तद्‌भुक्तिमुक्तिदम्॥ ४१.७५ ॥

तस्मिन्क्षेत्रवरे लिङ्गं भास्करेश्वरसंज्ञितम्।
पश्यन्ति ये तु तं देवं स्नात्वा कुण्डे महेश्वरम्॥ ४१.७६ ॥

आदित्येनार्चितं पूर्वं देवदेवं त्रिलोचनम्।
सर्वपापविनिर्मुक्ता विमानवरमास्थिता॥ ४१.७७ ॥

उपगीयमाना गन्धर्वैः शिवलोकं व्रजन्ति ते।
तिष्ठन्ति तत्र मुदिताः कल्पमेकं द्विजोत्तमाः॥ ४१.७८ ॥

भक्त्वा तु विपुलान्भोगाञ्छिवलोके मनोरमान्।
पुण्यक्षयादिहाऽऽयाता जायनते प्रवरे कुले॥ ४१.७९ ॥

अथवा योगिनां गेहे वेदवेदाङ्गपारगाः।
उत्पद्यन्ते द्विजवराः सर्वभूतहिते रताः॥ ४१.८० ॥

मोक्षशास्त्रार्थकुशलाः सर्वत्र समबुद्धयः।
योगं शंभोर्वरं प्राप्य ततो मोक्षं व्रजन्ति ते॥ ४१.८१ ॥

तस्मिन्क्षेवरे पुण्ये लिङ्गं यद्‌दृश्यते द्विजाः।
पूज्यपूज्यं च सर्वत्र वने रथ्याऽन्तरेऽपि वा॥ ४१.८२ ॥

चतुष्पथे श्मशाने वा यत्र कुत्र च तिष्ठति।
दृष्ट्वा तल्लिङ्गमव्यग्रः श्रद्धया सुसमाहितः॥ ४१.८३ ॥

स्नापयित्वा तु तं भक्त्या गन्धैः पुष्पैर्मनोहरैः।
धूपैर्दीपैः सनैवेद्यैर्नमस्कारैस्तथा स्तवैः॥ ४१.८४ ॥

दण्डवत्प्रणिपातैश्च नृत्यगीतादिभिस्तथा।
संपूज्यैवं विधानेन शिवलोकं व्रजेन्नरः॥ ४१.८५ ॥

नारी वा द्विजशार्दूलाः संपूद्य श्रद्धयाऽन्विता।
पूर्वोक्तं फलमाप्नोति नात्र कार्या विचारणा॥ ४१.८६ ॥

कः शक्नोति गुणान्वक्तुं समग्रान्मुनिसत्तमाः।
तस्य क्षेत्रवरस्याथ ऋते देवान्महेश्वरात्॥ ४१.८७ ॥

तस्मिन्क्षेत्रोत्तमे गत्वा श्रद्धयाऽश्रद्धयाऽपि वा।
माधवादिषु मासेषु नरो वा यदिवाऽङ्गना॥ ४१.८८ ॥

यस्मिन्यस्मिंस्तिथौ विप्राः स्नात्वा विन्दुसरोम्भसि।
पश्येद्‌देवं विरूपाक्षं देवीं च वरदां शिवाम्॥ ४१.८९ ॥

गणं चण्डं कार्तिकेयं गणेशं वृषभं तथा।
कल्पद्रुमं च सावित्रीं शिवलोकं स गच्छति ॥ ४१.९० ॥

स्नात्वा च कापिले तीर्थे विधिवत्पापनाशने।
प्राप्नोत्यभिमतान्कामाञ्छिवलोकं स गच्छति॥ ४१.९१ ॥

यः स्तम्भं तत्र विधिवत्करोति नियतेन्द्रियः।
कुलैकविंशमुद्धृत्य शिवलोकं स गच्छति॥ ४१.९२ ॥

एकाम्रके शिवक्षेत्रे वारणसीसमे शुभे।
स्नानं करोति यस्तत्र मोक्षं स लभते श्रुवम्॥ ४१.९३ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवाद एकाम्रक्षेत्रमाहात्म्यवर्णनं नामै कचत्वारिंशोऽध्यायः॥ ४१ ॥