ब्रह्मपुराणम्/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ ब्रह्मपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

स्यमन्तकोपाख्यानवर्मनम्
लोमहर्षण उवाच
यत्तु सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम्।
ददावहारयद्‌बभ्रुर्भोजेन शतधन्वना॥ १७.१ ॥

सदा हि प्रार्थयामास सत्यभामामनिन्दिताम्।
अक्रूरोऽन्तरमन्विषयन्मणिं चैव स्यमन्तकम्॥ १७.२ ॥

सत्राजितं ततो हत्वा शतधन्वा महाबलः।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान्॥ १७.३ ॥

अक्रूरस्तु तदा विप्रा रत्नमादाय चोत्तमम्।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत॥ १७.४ ॥

वयमभ्युत्‌प्रपत्‌स्यामः कृष्णेन त्वां प्रधर्षितम्।
ममाद्य द्वारका सर्व्व वसे तिष्ठत्यसंशयम्॥ १७.५ ॥

हते पितरि दुःखार्त्ता सत्यभामा मनस्विनी।
प्रययौ रथमारुह्य नगरं वारणावतम्॥ १७.६ ॥

सत्यभामा तु तद्‌वृत्तं भोजस्य शतधन्वनः।
भर्त्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्॥ १७.७ ॥

पाण्डवानां च दग्धानां हरिः कृत्वोदकक्रियाम्।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्॥ १७.८ ॥

ततस्त्वरितमागम्य द्वारकां मधुसूदनः।
पूर्व्वजं हलिनं श्रीमानिदं वचनमब्रवीत्॥ १७.९ ॥

श्रीकृष्ण उवाच
हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना।
स्यमन्तकस्तु मद्गामी तस्य प्रभुरहं विभो॥ १७.१० ॥

तदारोह रथं शीघ्रं भोजं हत्वा महारथम्।
स्यमन्तको महाबाहो अस्माकं स भविष्यति॥ १७.११ ॥

लोमहर्षण उवाच॥
ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः।
शतधन्वा ततोऽक्रूरं सर्व्वतोदिशमैक्षत॥ १७.१२ ॥

संरब्धौ तावुभौ तत्र दृष्ट्वा भोजजनार्दनौ।
शक्तोऽपि सापाद्धार्दिक्यमक्रूरो नान्वपद्यत॥ १७.१३ ॥

अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत॥ १७.१४ ॥

विख्याता हृदया नाम शतयोजनगामिनी।
भोजस्य वडवा विप्रा यया शतधन्वानमद्‌र्दयत् ॥ १७.१५ ॥

क्षीणां जवेन हृदयामध्वनः शतयोजने।
दृष्ट्वा रथस्य स्वां वृद्धिं शतधन्वानमद्‌र्दयत्॥ १७.१६ ॥

ततस्तस्या हतायास्तु श्रमात् खेदाच्च भो द्विजाः।
खमुत्पेतुरथ प्राणाः कुष्णो राममथाब्रवीत्॥ १७.१७ ॥

श्रीकृष्ण उवाच॥
तिष्ठेह त्वं महाबाहो दृष्टदोषा हया मया।
पद्‌भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्॥ १७.१८ ॥

पद्‌भ्यामेव ततो गत्वा शतधन्वानमच्युतः।
मिथिलामभितो विप्रा जघान परमास्त्रवित्॥ १७.१९ ॥

स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम्।
निवृत्तं चाब्रवीत् कृष्णं मणिं चदेहीति लाङ्गली॥ १७.२० ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः।
धिक्‌शब्दपूर्व्वमसकृत् प्रत्युवाच जनाद्‌र्दनम्॥ १७.२१ ॥

बलराम उवाच
भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम्।
कृत्यं न मे द्वारकया नत्वया न च वृष्णिभिः॥ १७.२२ ॥

प्रविवेश ततो रामो मिथिलामरिमद्‌र्दनः।
सर्व्वकामैरुपहृतैर्मिथिलेनाभिपूजितः॥ १७.२३ ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः।
नानारूपान् क्रतून् सर्व्वानाजहार निरर्गलान्॥ १७.२४ ॥

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशा॥ १७.२५ ॥

अथ रत्नानि चान्यानि धनानि विविधानि च।
षष्टिं वर्षाणि धर्म्मात्मा यज्ञेष्वेव न्ययोजयत्॥ १७.२६ ॥

अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः।
बह्वन्नदक्षिणाः सर्व्वे सर्व्वकामप्रदायिन॥ १७.२७ ॥

अथ दुर्य्योधनो राजा गत्वा स मिथिलां प्रभुः।
गदाशिक्षां ततो दिव्यां बलदेवादवाप्तवान्॥ १७.२८ ॥

सप्प्रसाद्य ततो रामो वृष्णयन्धकमहार्थैः।
आनीतो द्वारकामेव कृष्णेन च महात्मना॥ १७.२९ ॥

अक्रूरश्चान्धकैः सार्द्धमायातः पुरुषर्षभः।
हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलः॥ १७.३० ॥

ज्ञातिभेदभयात्कृषणस्तमुपेक्षितवांस्तदा।
अपयाते तदाक्रूरे नावर्षत्पाकशासनः॥ १७.३१ ॥

अनावृष्ट्या तदा राष्ट्रमभवद्बहुधा कृशम्।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः॥ १७.३२ ॥

पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः।
प्रववर्ष सहस्राक्षः कक्षे जलनिधेस्तदा॥ १७.३३ ॥

कन्यां च वासुदेवाय स्वसारं शीलसम्मताम्।
अक्रूरः प्रददौ धीमान् प्रीत्यर्थ मुनिसत्तमाः॥ १७.३४ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम्।
सभामध्यगतः प्राह तमक्रूरं जनद्‌र्दनः॥ १७.३५ ॥

श्रीकृष्ण उवाच
यत्तद्रत्नं मणिवरं तव हस्तगतं विभो।
तत्प्रयच्छ च मानार्ह मयि मानार्य्यकं कृथाः॥ १७.३६ ॥

षष्टिवर्षगते काले यो रोषोऽभून्ममानघ।
स संरुढोऽसकृत् प्राप्तस्ततः कालात्ययो महान्॥ १७.३७ ॥

स ततः कृष्णवचनात् सर्व्वसात्तवतसंसदि।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः॥ १७.३८ ॥

ततस्तमार्जवात् प्राप्तं बभ्रोर्हस्तादरिन्दमः।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः॥ १७.३९ ॥

स कृष्णहस्तान् सम्प्राप्तं मणिरत्नं स्यमन्तकम्।
आबध्य गान्दिनीपुत्रो विरराजशुंमानिव॥ १७.४० ॥

इति श्रब्राह्मे महापुराणे सोमवंशकथनं नाम सप्तदशोऽध्यायः॥ १७ ॥