ब्रह्मपुराणम्/अध्यायः ७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७० ब्रह्मपुराणम्
अध्यायः ७१
वेदव्यासः
अध्यायः ७२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथैकसप्ततितमोऽध्यायः
गङ्गोत्पत्तिकथोपक्रमः
नारद उवाच
त्रिदैवत्यं तु यत्तीर्थं सर्वेभ्यो ह्यक्तमुत्तमम्।
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे।। ७१.१ ।।

ब्रह्मोवाच
तावदन्यानि तीर्थानि तावत्ताः पुण्यभूमयः।
तावद्यज्ञादयो यावत्त्रिदैवत्यं न दृश्यते।। ७१.२ ।।

गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी।
त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः श्रुणु।। ७१.३ ।।

वर्षाणामयुतात्पूर्वं देवकार्य उपस्थिते।
तारको बालवानासीन्मद्वरादतिगर्वितः।। ७१.४ ।।

देवानां परमैश्वर्यं हृतं तेन बलीयसा।
ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः।। ७१.५ ।।

क्षीरोदशायिनं देवं जगतां प्रपितामहम्।
कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः।। ७१.६ ।।

देवा ऊचुः
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन।
सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते।। ७१.७ ।।

लोकस्रष्टाऽसुरान्हन्ता त्वमेव जगतां पतिः।
स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय।। ७१.८ ।।

त्राता न कोऽप्यस्ति जगत्त्रयेऽपि, शरीरिणां सर्वविपद्गतानाम्।
त्वया विना वारिजपत्रनेत्र, तापत्रयाणां शरणं न चान्यत्।। ७१.९ ।।

पिता च माता जगतोऽखिलस्य, त्वमेव सेवासुलभोऽसि विष्णो।
प्रसीद पाहीश महाभयेभ्योऽस्मदार्तिहन्ता वद कस्त्वदन्यः।। ७१.१० ।।

आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च।
इत्यादिरूपभेदैर्नो रक्षसे भय आगते।। ७१.११ ।।

हृतस्वाम्यान्सुरगणान्हृतदारान्गतापदः।
कस्मान्न रक्षसे देव अनन्यशरणान्हरे।। ७१.१२ ।।

ब्रह्मोवाच
ततः प्रोवाच भगवाञ्शेषशायी जगत्पतिः।
कस्माच्च भयमापन्नं तद्ब्रुवन्तु गतज्वराः।।
ततः श्रियःपतिं प्राहुस्तं तारकवधं प्रति।। ७१.१३ ।।

देवा ऊचुः
तारकाद्भयमापन्नं भीषणं रोमहर्षणम्।
न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम्।। ७१.१४ ।।

अर्वाग्दशाहाद्यो बालस्तस्मान्मृत्युमवाप्स्यति।
तस्माद्देव न चान्येभ्यस्तत्र नीतिर्विधीयताम्।। ७१.१५ ।।

ब्रह्मोवाच
पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः।
न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत्।। ७१.१६ ।।

ईश्वराध्यदि जायेत अपत्यं बहुशक्तिमत्।
तस्माद्वधमवाप्नोति तारको लोकदारुणः।। ७१.१७ ।।

तद्गच्छामः सुराः सर्वे यतितुमृषिभिः सह।
भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः।। ७१.१८ ।।

तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम्।
हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम्।। ७१.१९ ।।

इदमूचुः सर्वं एवं सभार्यं तुहिनं गिरिम्।। ७१.२० ।।

देवा ऊचुः
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ।
बुद्धिः प्रज्ञा धृतिर्मेघा लज्जा पुष्टिः सरस्वती।। ७१.२१ ।।

एवं त्वनेकधा लोके या स्थिता लोकपावनी।
देवानां कार्यसिद्धर्थं युवयोर्गर्भमाविशत्।। ७१.२२ ।।

समुत्पन्ना जगन्माता शंभोः पत्नी भविष्यति ।
अस्माकं भवतां चापि पालनी च भविष्यति।। ७१.२३ ।।

ब्रह्मोवाच
हिमवानपि तद्वाक्यं सुराणामभिनंद्य च।
मेना चापि महोत्साहा अस्त्वित्येवं वचोऽब्रवीत्।। ७१.२४ ।।

तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे।
शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता।। ७१.२५ ।।

तां वै प्रोचुः सुरगणा ईशार्थे तप आविश।
तथा हिमवतः पृष्ठे गौरी तेपे तपो महत्।। ७१.२६ ।।

पुनः समन्त्रयामासुरीशो ध्यायति तां शिवाम्।
आत्मानं वा तथाऽन्यद्वा न जानीमः कथं भवः।। ७१.२७ ।।

मेनकायाः सुतायां तु चित्तं दध्यात्सुरेश्वरः।
तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ।।
ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः।। ७१.२८ ।।

बृहस्पतिरुवाच
यस्त्वयं मदनो धीमान्कन्दर्पः पुष्पचापधृक्।
स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः।। ७१.२९ ।।

तेन विद्धस्त्रिनेत्रोऽपि ईशायां बुद्धिमादधेत्।
परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः।। ७१.३० ।।

जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः।
तथोढायां जगद्धात्र्यां शंभोः पुत्रो भविष्यति।। ७१.३१ ।।

जातः पुत्रस्त्रिनेत्रस्य तारकं हनिष्यति।
वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम्।। ७१.३२ ।।

आह्लादनं च मनसा कामायैनं प्रयच्छथ।। ७१.३३ ।।

ब्रह्मोवाच
तथेत्युक्त्वा सुरगणा मदनं कुसुमाकरम्।
प्रेषयामासुरव्यग्राः शिवन्तिकमरिंदमाः।। ७१.३४ ।।

स जगाम त्वरा कामो धृतचापो समाधवः।
रत्या च सहितः कामः कर्तुः कर्म सुदुष्करम्।। ७१.३५ ।।

गृहीत्वा सशरं चापमिदं तस्य मनोऽभवत्।
मया वेध्यस्त्ववेध्यो वै शंभुर्लोकगुरुः प्रभुः।। ७१.३६ ।।

त्रैलोक्यजयिनो बाणाः शंभौ मे किं दृढा न वा।
तेनासौ चाग्निनेत्रेण भस्मशेषस्तदा कृतः।। ७१.३७ ।।

तदेव कर्म सुदृढमीक्षितुं सुरसत्तमाः।
आजग्मुस्तत्र यद्वृत्तं श्रृणु विस्मयकारकम्।। ७१.३८ ।।

शंभुं दृष्ट्वा सुरगणा यावत्पश्यन्ति मन्मथम्।
तावच्च भस्मासाद्भूतं कामं दृष्ट्वा भयातुराः।।
तुष्टुवुस्त्रिशेशानं कृताञ्जलिपुटाः सुराः।। ७१.३९ ।।

देवा ऊचुः
तारकाद्भयमापन्नं कुरु पत्नीं गिरेः सुताम्।। ७१.४० ।।

ब्रह्मोवाच
विद्धचित्तो हरोऽप्याशु मेने वाक्यं सुरोदितम्।
अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा।। ७१.४१ ।।

प्रेषयामासुरमरा विवाहाय परस्परम्।
संबन्धोऽपि तथाऽप्यासीद्धिमवल्लोकनाथयोः।। ७१.४२ ।।

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे गङ्गोत्पत्तौ शंभुविवाहसंभवो नामैकसप्ततितमोऽध्यायः।। ७१ ।।

गौतमीमाहात्म्ये द्वितीयोऽध्यायः।। २ ।।