ब्रह्मपुराणम्/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ५ ब्रह्मपुराणम्
अध्यायः ६
वेदव्यासः
अध्यायः ७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

आदित्योत्पत्ति-कथनम्
लोमहर्षण उवाच
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः।
तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः॥ ६.१ ॥

सुरेश्वरीति विख्याता त्रिपु लोकेषु भाविनी।
सा वै भार्य्या भगवतो मार्त्तण्डस्य महात्मनः॥ ६.२ ॥

भर्त्तृरूपेण नातुष्यद्रूपयोवनशालिनी।
संज्ञा नाम सुतपसा सुदीप्तेन समन्विता॥ ६.३ ॥

आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत्॥ ६.४ ॥

न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत।
अजानन् काश्यपस्तस्मान्मार्त्तण्ड इति चोच्यते॥ ६.५ ॥

तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः।
येनातितापयामास त्रींल्लोकान् कश्यपात्मजः॥ ६.६ ॥

त्रीण्यपत्यानि भो विप्रा संज्ञायां तपतां वरः।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती॥ ६.७ ॥

मनुर्वैवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः।
यमश्च यमुना चैव यमजौ सम्बभूवतुः॥ ६.८ ॥

श्यामवर्णन्तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः।
असहन्ती तु स्वां छायां सवर्णां निर्म्ममे ततः॥ ६.९ ॥

मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम्।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः॥ ६.१0 ॥

उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि॥ ६.११ ॥

संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया॥ ६.१२ ॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित्॥ ६.१३ ॥

सवर्णोवाच
आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित्।
आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम्॥ ६.१४ ॥

लोमहर्षण उवाच
समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी॥ ६.१५ ॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा।
भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः॥ ६.१६ ॥

आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह॥ ६.१७

द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन्।
आदित्यो जनयामास पुत्रमात्मसमं तदा॥ ६.१८ ॥

पूर्व्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः।
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते॥ ६.१९ ॥

द्वितीयो यः सुतस्तस्याः स विज्ञेय शनैश्चरः।
संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा॥ ६.२0 ॥

चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै।
मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे॥ ६.२१ ॥

स वै रोषाच्च बाल्याच्च भाविनोऽर्थस्य वानघ।
पदा सन्तर्ज्जयामास संज्ञां वैवस्वतो यमः॥ ६.२२ ॥

तं शशाप ततः क्रोधात् सावर्णजननी तदा।
चरणः पततामेष तवेति भृशदुःखिता॥ ६.२३ ॥

यमस्तु तत्पितुः सर्व्वं प्राञ्जलिः प्रत्यवेदयत्।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः॥ ६.२४ ॥

शापोऽयं विनिवर्त्तव प्रोवाच पितरं द्विजाः।
मात्रा स्नेहेन सर्व्वेषु वर्त्तितव्यं सुतेषु वै॥ ६.२५ ॥

सेयमास्मानपास्येह विवस्वन् सम्बुभूषति।
तस्यां मयोद्यतः पादो न तु देहे निपातितः॥ ६.२६ ॥

बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर॥ ६.२७ ॥

तव प्रसादाच्चरणो न पतेन्मम गोपते
विवस्वानुवाच
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम्।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम्॥ ६.२८ ॥

न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव।
कृमयो मांसमादाय यास्यन्त्यवनिमेव च॥ ६.२९ ॥

कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि॥ ६.३0 ॥

आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै॥
तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया॥ ६.३१ ॥

सा तत् परिहरन्ती तु नाचचक्षे विवस्वते।
स चात्मानं समाधाय योगात्तथ्यमपश्यत॥ ६.३२ ॥

तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः।
मूर्द्धजेषु निजग्राह स तु तां मुनिसत्त्माः॥ ६.३३ ॥

ततः सर्व्वं यथावृत्तमाचचक्षे विवस्वते।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात्॥ ६.३४ ॥

दृष्ट्वा तु तं यथान्यायमर्च्चयित्वा विभावसुम्।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा॥ ६.३५ ॥

त्वष्टोवाच
तवातितेजसाविष्टमिदं रूपं न शोभते।
असहन्ती च संज्ञा सा वने चरति शाद्वले॥ ६.३६ ॥

द्रष्टा हि तां भवानद्य स्वां भार्य्यां शुभचारिणीम्।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते॥ ६.३७ ॥

अनुकूलं तु ते देव यदि स्यान्मम सम्मतम्।
रूपं निर्वर्त्तयाम्यद्य तव कान्तमरिन्दम॥ ६.३८ ॥

ततोऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः।
भ्रमिमारोप्य तत्तेजः शातयामास भो द्विजाः॥ ६.३९ ॥

ततो निर्भासितं रूपं तेजसा संहतेन वै।
कान्तात् कान्ततरं द्रष्टुमधिकं शुसुभ तदा ॥ ६.४0 ॥

ददर्श योगमास्थाय स्वां भार्य्यां वडवां ततः।
अधृष्यां सर्व्वभूतानां तेजसा नियमेन च॥ ६.४१ ॥

वडवावपुषा विप्राश्चरन्तीमकुतोभयाम्।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत्॥ ६.४२ ॥

मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया।
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः॥ ६.४३ ॥

देवौ तस्यामजायेतामश्विनौ भिषजां वरौ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति॥ ६.४४ ॥

मार्त्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः।
तां तु रूपेण कान्तेन दर्शयामास भास्करः॥ ६.४५ ॥

सा तु दृष्ट्वैव भर्त्तारं तुतोष मुनिसत्तमाः।
यमस्तु कर्म्मणा तेन भृशं पीडितमानसः॥ ६.४६ ॥

धर्मेण रञ्जयामास धर्म्मराज इमाः प्रजाः।
स लेभे कर्म्मणा तेन शुभेन परमद्युतिः॥ ६.४७ ॥

पितणामाधिपत्यं च लोकपालत्वमेव च।
मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः॥ ६.४८ ॥

भाव्यः समागते तस्मिन्मनुः सावर्णिकेऽनतरे।
मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत॥ ६.४९ ॥

भ्राता शनैस्चरस्तस्य ग्रहत्वं स तु लब्धवान्।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत्॥ ६.५0 ॥

तदप्रतिहतं युद्धे दानवान्तचिकीर्षया।
यवीयसी तु साप्यासीद्यामी कन्या यशस्विनी॥ ६.५१ ।

अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी
मनुरित्युच्यते लोके सावर्ण इति चोच्यते॥ ६.५२ ॥

द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः।
ग्रहत्वं स च लेभे वै सर्व्वलोकाभिपूजितः॥ ६.५३ ॥

य इदं जन्म देवानां श्रुणुयान्नारसत्तमः।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः॥ ६.५४ ॥

इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः॥ ६ ॥