ब्रह्मपुराणम्/अध्यायः ५०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४९ ब्रह्मपुराणम्
अध्यायः ५०
वेदव्यासः
अध्यायः ५१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


प्रतिमोत्पत्तिकथनम्
ब्रह्मोवाच
स्तुत्वैवं मुनिशार्दूलाः प्रणम्य च सनातनम्।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम्॥ ५०.१ ॥
चिन्ताविष्टो महीपालः कुशानास्तीर्य भूतले।
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले॥ ५०.२ ॥
कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः।
मम चाऽऽर्तिहरो देवस्तदाऽसाविति चिन्तयन्॥ ५०.३ ॥
सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः।
आत्मानं दर्शयामास शङ्खचक्रगदाभृतम्॥ ५०.४ ॥
स ददर्श तु स्वप्नेऽथ देवेदेवं जगद्गुरुम्।
शङ्खचक्रधरं देवं गदाचक्रोग्रपाणिनम्॥ ५०.५ ॥
शार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्‍डलम्।
युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम्॥ ५०.६ ॥
सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम्।
स चास्मै प्राब्रवीद्धीराः साधु राजन्महामते॥ ५०.७ ॥
क्रतुनाऽनेन दिव्येन तया भक्त्या च श्रद्धया।
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि॥ ५०.८ ॥
यदत्र प्रतिमा राजञ्जगत्पूज्या सनातनी।
यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते॥ ५०.९ ॥
गतायामद्य शर्वर्यां निर्मले भास्करोदिते।
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते॥ ५०.१० ॥
जलं तथैव वेलायां दृश्यते तत्र वै महत्।
लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम्॥ ५०.११ ॥
कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च।
वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः॥ ५०.१२ ॥
परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज।
एकाकी विहरन्राजन्स त्वं पश्यसि पादपम्॥ ५०.१३ ॥
ईदृक्चिह्नं समालोक्य छेदय त्वमशङ्कितः।
छेद्यमानं तु तं वृक्षं प्रातरद्भुतदर्शनम्॥ ५०.१४ ॥
दृष्ट्वा तेनैव संचिन्त्य ततो भूपालदर्शनात्।
कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्॥ ५०.१५ ॥
ब्रह्मोवाच
एवमुक्त्वा महाभागो जगामादर्शनं हरिः।
स चापि स्वप्नमालोक्य परं विस्मयमागतः॥ ५०.१६ ॥
तां निशां स समुद्वीक्ष्य स्थितस्तद्गतमानसः।
व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम्॥ ५०.१७ ॥
प्रगतायां रजन्यां तु उत्थितो नान्यमानसः।
स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः॥ ५०.१८ ॥
दत्त्वा दानं च विप्रेभ्यो ग्रामांश्च नगराणि च।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः॥ ५०.१९ ॥
न चाश्वो न पदातिश्च न गजो न च सारथिः।
एकाकी स महावेलां प्रविवेश महीपतिः॥ ५०.२० ॥
तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम्।
महातीक्ष्णं महारौद्रं पुण्यं विपुलमेव च॥ ५०.२१ ॥
महोत्सेधं महाकायं प्रसुप्तं च जलान्तिके।
सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम्॥ ५०.२२ ॥
नरनाथस्तदा विप्रा द्रुमं दृष्ट्वा मुदाऽन्वितः।
परशुना शातयामास निशितेन दृढेन च॥ ५०.२३ ॥
द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च।
निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम्॥ ५०.२४ ॥
विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ।
आजग्मतुर्महाभागौ तदा तुल्याग्रजन्मनौ॥ ५०.२५ ॥
ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ।
अथ तौ तं समागम्य नृपमिन्द्रसखं तदा॥ ५०.२६ ॥
तावूचतुर्महाराज किमत्र त्वं करिष्यसि।
किमर्थं च महाबाहो शातितश्च वनस्पतिः॥ ५०.२७ ॥
असहायो महादुर्गे निर्जने गहने वने।
महासिन्धुतटे चैव कथं वै शातितो द्रुमः॥ ५०.२८ ॥
ब्रहमोवाच
तयोः श्रुत्वा वचो विप्राः स तु राजा मुदाऽन्वितः।
बभाषे वचनं ताभ्यां मृदुलं मधुरं तथा॥ ५०.२९ ॥
दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवाऽऽगतौ।
नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः॥ ५०.३० ॥
राजोवाच
देवदेवमनाद्यन्तमनन्तं जगतां पतिम्।
आराधयितुं प्रतिमां करोमीति मतिर्मम॥ ५०.३१ ॥
अहं स देवेदवेन परमेण महात्मना।
स्वप्नान्ते च समुद्दिष्टो भवद्भ्यां श्रावितं मया॥ ५०.३२ ॥
राज्ञस्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च।
प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत्॥ ५०.३३ ॥
विष्णुरुवाच
साधु साधु महीपाल यदेतन्मतमुत्तमम्।
संसारसागरे घोरे कदलीदलसंनिभे॥ ५०.३४ ॥
निःसारे दुःखबहुले कामक्रोधसमाकुले।
इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे॥ ५०.३५ ॥
नानाव्याधिशतावर्ते जलबुद्बुदसंनिभे।
यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै॥ ५०.३६ ॥
धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृता।
सप्रजा पृथिवी धन्या सशैलवनकानना॥ ५०.३७ ॥
सुपुरग्रामनगरा चतुर्वर्णैरलंकृता।
यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः॥ ५०.३८ ॥
एह्येहि सुमहाभाग द्रुमेऽस्मिन्सुखशीतले।
आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः॥ ५०.३९ ॥
अयं मम सहायस्तु आगतः शिल्पिनां वरः।
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु॥
मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज॥ ५०.४० ॥
ब्रह्मोवाच
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः।
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः॥ ५०.४१ ॥
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले।
ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः॥ ५०.४२ ॥
शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति।
कृष्णरूपं परं शान्तं पद्मपत्रायतेक्षणम्॥ ५०.४३ ॥
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम्।
गौराङ्गंक्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम्॥ ५०.४४ ॥
लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम्।
देवदानवागन्धर्वयक्षविद्याधरोरगैः॥ ५०.४५ ॥
न विज्ञातो हि तस्यान्तस्तेनानान्त इति स्मृतः।
भगिनीं वासुदेवस्य रुक्मवर्णां सुखोभनाम्॥ ५०.४६ ॥
तृतीयां वै सुभद्रां च स्र्वलक्षणलक्षिताम्॥ ५०.४७ ॥
ब्रह्मोवाच
श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत्।
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः॥ ५०.४८ ॥
प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम्।
आरक्ताक्षं महाकायं स्फटाविकटमस्तकम्॥ ५०.४९ ॥
नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम्।
कुण्डलैकधरं दिव्यं गदामुशलधारिणम्॥ ५०.५० ॥
द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम्।
अतसीपुष्पसंकाशं पद्मपत्रायतेक्षणण्॥ ५०.५१ ॥
पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम्।
चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम्॥ ५०.५२ ॥
तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम्।
विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम्॥ ५०.५३ ॥
विचित्राभरणोपेतां रत्नहारावलम्बिताम्।
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे॥ ५०.५४ ॥
स तु राजाऽद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः।
दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलंकृताः॥ ५०.५५ ॥
सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः।
विस्मयं परमं गत्वा इदं वचनमब्रवीत्॥ ५०.५६ ॥
इन्द्रद्युम्न उवाच
किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ।
उभौ चाद्भुतकर्माणौ देववृत्तावमानुषौ॥ ५०.५७ ॥
देवौ वा मानुषौ वाऽपि यक्षविद्याधरौ युवाम्।
किंनु ब्रह्महृषीकेशौ किं वसू किमुताश्विनौ॥ ५०.५८ ॥
न वेद्यि सत्यसद्भावौ मायारूपेण संस्थितौ।
युवां गतोऽस्मि शरणमात्मा तु मे प्रकाश्यताम्॥ ५०.५९ ॥
इति श्रीमहापुराणे ब्राह्मे स्वयंभ्वृषिसंवादे प्रतिमोत्पत्तिकथनं नाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥