ब्रह्मपुराणम्/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ ब्रह्मपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

वृष्णिवंश-वर्णनम्
लोमहर्षण उवाच
क्रोष्टोरथाभवत् पुत्रो वृजिनीवान्महायशाः।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहाकृतां वरम्॥ १५.१ ॥

स्वाहिपुत्रोऽभवद्राजा उषद्गुर्वदतां वरः।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः॥ १५.२ ॥

ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्य्रमात्मजम्।
जज्ञे चित्ररथस्तस्य पुत्रः कर्म्मभिरन्वितः॥ १५.३ ॥

आसीच्चैत्ररथिर्वोरो यज्वा विपुलदक्षिमः।
शशविन्दुः परं वृत्तं राजर्षिणामनुष्ठितः॥ १५.४ ॥

पृथुश्रवाः पृथुयशाः राजासीच्छाशविन्दवः।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमन्तरम्॥ १५.५ ॥

अन्तरस्य सुथज्ञस्तु सुयज्ञतनयोऽभवत्।
उषतो यज्ञमखिलं स्वधर्म्मे च कृतादरः॥ १५.६ ॥

शिनेयुरभवत् पुत्र उषतः शत्रुतापनः।
मरुतस्तस्य तनयो राजर्षिरभवन्नृपः॥ १५.७ ॥

मरुतोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम्।
चचार विपुलं धर्म्मममषति प्रत्यभागपि॥ १५.८ ॥

स सत्प्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः।
बभूव रुक्मकवचः शतप्रसवतः सुतः॥ १५.९ ॥

निहत्य रुक्मकवचः शतं कवचिनां रणे।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम्॥ १५.१० ॥

जज्ञे ज रुक्मकवचात् परिजित्परवीरहा।
जज्ञिरे पञ्च चपत्रास्तु महावीर्य्याः पराजिताः॥ १५.११ ॥

रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः।
पातितं च हरिं चैव विदेहेभ्यः पिता ददौ॥ १५.१२ ॥

रुक्मेषुरभवद्राजा पृथुर्क्मस्य संश्रयात्।
ताभ्यां प्रव्राजितो राजा ज्यामघोऽवसदाश्रमे॥ १५.१३ ॥

प्रशान्तश्च तदा राजा ब्राह्मणैश्चावबोधितः।
जगाम धनुरादाय देशमन्यं ध्वजी रथी॥ १५.१४ ॥

नर्म्मदाकूलमेकाकीमेकलां मृत्तिकावतीम्।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः॥ १५.१५ ॥

ज्यामघस्याभवद्भार्य्या शैब्या बलवती सती।
अपुत्रोऽपि स राजा वै नान्यां भार्य्यामविन्दता॥ १५.१६ ॥

तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः॥
भार्य्यामुवाच सन्त्रस्तः स्नुषेति स जनेश्वरः॥ १५.१७ ॥

एतच्छ्रुत्वाब्रवीद्देवी कस्य देव स्नुषेति वै।
अब्रवीत्तदुपश्रुत्य ज्यामघो राजसतमः॥ १५.१८ ॥

राजोवाच
यस्ते जनिष्यते पुत्रास्तस्य भार्य्यापपादिता॥ १५.१९ ॥

उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती॥ १५.२० ॥

राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकैशिकौ।
पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारवौ॥ १५.२१ ॥

भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्।
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापनवान्॥ १५.२२ ॥

घृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः।
आवन्तस्च दशार्हश्च बली विषहरश्च सः॥ १५.२३ ॥

दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते।
जीमूतपुत्रो विकृतिस्तस्य भीमरथः स्मृतः॥ १५.२४ ॥

अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा।
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः॥ १५.२५ ॥

तस्मात्करम्भः कारम्भिर्दैवरातोऽभवन्नृपः।
देवक्षत्रोऽभवत्तस्य वृद्धक्षत्रो महायशाः॥ १५.२६ ॥

देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः।
मधूनां वंशकृद्राजा मधुर्मधुरवागपि॥ १५.२७ ॥

मधोर्जज्ञेऽथ वेदर्भ्यां पुरुद्वान्पुरुषोत्तमः।
ऐक्ष्वाकी चाभवद्भार्य्या मधोस्तस्यां व्यजायत॥ १५.२८

सत्त्वान् सर्व्वगुणोपेतः सात्वतां कीर्त्तिवर्द्धनः।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः।
युज्यते परमप्रीत्या प्रजावांश्च भवेत् सदा। १५.२९ ॥

लोमहर्षण उवाच
सत्त्वतः सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान्।
भागिनं भजमानं च दिव्यं देवावृधं नृपम्॥ १५.३० ।

अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम्।
तेषां विसर्गाश्चत्वारो विस्तरेणेह कीर्त्तिताः॥ १५.३१ ॥

भजमानस्य सृञ्जय्यौ ब३ह्यकाथोपबाह्यका।
आस्तां भार्य्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः॥ १५.३२ ॥

क्रिमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः।
एते बाह्यकमृञ्जय्यां भजमानाद्विजज्ञिरे॥ १५.३३ ॥

अयुताजित् सहस्राजिच्छताजित्त्वथ दासकः।
उपबाह्यकसृञ्जय्यां भजमानद्विजज्ञिरे॥ १५.३४ ॥

यज्वा देवावृधो राजा चचार विपुलं तपः।
पुत्रः सर्व्वगुणोपेतो मम स्यादिति निश्चितः॥ १५.३५ ॥

संयुज्यमानस्तपसा पर्णाशाया जलं स्पृशन्।
सदोपस्पृशतस्तस्य चकार प्रियमापगा॥ १५.३६ ॥

चिन्तयाभिपरीता सा न जगामैव निश्चयम्।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तममा॥ १५.३७ ॥

नाध्यगच्छत्तु तां नारीं यस्यामेवंविधः सुतः।
भवेत्तस्मात् स्वयं गत्वा भवाम्यस्य सहानुगा॥ १५.३८ ॥

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः।
वरयामास नृपतिं तामियेष च स प्रभुः॥ १५.३९ ॥

तस्यामाधत्त गर्भं स तेजस्विनमुदारधीः।
अथ सा दशमे मासि सुषुवे सरितां वरा॥ १५.४० ॥

पुत्रं सर्व्वगुणोपेतंम बभ्रुं देवावृधं द्विजाः।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम्॥ १५.४१ ॥

गुणान् देवावृधस्यापि कीर्त्तयन्तो महात्मनः।
यथैवाग्रे तथा दूरात्पश्यामस्तावदन्तिकात्॥ १५.४२ ॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः।
षष्टिस्च षट् च पुरुषाः सहस्राणि च सप्त च ॥ १५.४३ ॥

एतेऽमृतत्वं प्राप्ता वै बभ्रोर्देवावृधादपि।
यज्जा दानपतिर्धीमान् ब्रह्मण्यः सुदृढायुधः॥ १५.४४ ॥

तस्यान्ववायः सुमहान्भोजा ये सार्त्तिकावताः।
अन्धकात्काश्यदुहिता चतुरोऽलभतात्मजान्॥ १५.४५ ॥

कुकुरं भजमानं च ससकं बलबर्हिषम्।
कुकुरस्य सुतो वृष्टिर्वृष्टेस्तु तनयस्तथा॥ १५.४६ ॥

कपोतरोमा तस्याथ तिलिरिस्तनयोऽभवत्।
जज्ञे पुनर्व्वसुस्तस्मादभिजिच्च पुनर्व्वसोः॥ १५.४७ ॥

तथा वै पुत्रमिथुनं बभूवाभिजितः किल।
आहुकझ श्राहुकश्चैव ख्यातौ ख्यातिमतां वरौ॥ १५.४८ ॥

इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम्।
श्वेतेन पिरवारेण किशोरप्रतिमो महान्॥ १५.४९ ॥

अशीतिवर्म्मणा युक्ता आहुकः प्रथमं व्रजेत्।
नापुत्रवान्नाशतदो नासहस्रशतायुषः॥ १५.५० ॥

नाशुद्धकर्म्मा नायज्वा यो भोजमभितो व्रजेत्।
पूर्व्वस्यां दिशि नागानां भोजस्य प्रययुः किल॥ १५.५१ ॥

सोमात्सङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम।
रथानां मेघघोषाणां सहस्राणि दशैव तु॥ १५.५२ ॥

रौप्यकाञ्चनकक्षाणां सहस्राण्येकविंशतिः।
तावत्येव सहस्राणि उत्तरस्यां तथा दिशि॥ १५.५३ ॥

आभूमिपाला भोजास्तु सन्ति ज्याकिङ्किणीकिनः।
आहुः किं चाप्यवन्तिभ्यः स्वासारं ददुरन्धकाः॥ १५.५४ ॥

आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः।
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ॥ १५.५५ ॥

देवकस्याभवन् पुत्राश्चत्वारस्त्रिदशोपमाः।
देववानुपदेवश्च संदेवो देवरक्षितः॥ १५.५६ ॥

कुमार्य्यः सप्त चास्याथ वसुदेवाय ता ददौ।
देकी शान्तिदेवा च सुदेवा देवरक्षिता॥ १५.५७ ॥

वृकदेव्युपदेवी च सुनाम्नी चैव सप्तमी।
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्व्वजः॥ १५.५८ ॥

न्यग्रोधश्च सुनामा च तथा कङ्कः सुभूषणः।
राष्ट्रपालोऽथ सुतनुरनावृष्टिस्तु पुष्टिमान्॥ १५.५९ ॥

तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा।
सुतन् राष्टपाली च कङ्ता चैव वराङ्गना॥ १५.६० ॥

उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः।
कुकुराणामिमं वंशं धारयन्नमितौजसाम्॥ १५.६१ ॥

आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः॥ १५.६२ ॥

इति श्रीब्राह्मे महापुराणे वृष्णिवंशनिरूपणं नाम पञ्चदशोऽध्यायः॥ १५ ॥