ब्रह्मपुराणम्/अध्यायः ७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७४ ब्रह्मपुराणम्
अध्यायः ७५
वेदव्यासः
अध्यायः ७६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथ पञ्चसप्ततितमोऽध्यायः
गौतमकृतमुमामहेश्वरस्तवनम्
नारद उवाच
कैलासशिखरं गत्वा गौतमो भगवानृषिः।
किं चकार तपो वाऽपि कां चक्रे स्तुतिमुत्तमाम।। ७५.१ ।।

गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः।
आस्तीर्य स कुशान्प्राज्ञः कैलासे पर्वतोत्तमे।। ७५.२ ।।

उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ।
अपतत्पुष्पवृष्टिश्च स्तूयमाने महेश्वरे।। ७५.३ ।।

गौतम उवाच
भोगार्थिनां भोगमभीप्सितं च, दातुं महान्त्यष्टवपूंषि धत्ते।
सोमो जनानां गुणवन्ति नित्यं, देवं महादेवमिति स्तुवन्ति।। ७५.४ ।।

कर्तुं स्वकीयैर्विषयैः सुखानि, भर्तुं समस्तं सचराचरं च।
संपत्तये ह्यस्य विवृद्धये च, महीमयं रूपमितीश्वरस्य।। ७५.५ ।।

सृष्टेः स्थितेः संहरणाय भूमेराधारमाधातुमपां स्वरूपम्।
भेजे शिवः शान्ततनुर्जनानां, सुखाय धर्माय जगत्प्रतिष्ठितम्।। ७५.६ ।।

कालव्यवस्थाममृतस्रवं च, जीवस्थितिं सृष्टिमथो विनाशनम्।
मुदं प्रजानां सुखमुन्नतिं च, चक्रेऽर्कचन्द्राग्निमयं शरीरम्।। ७५.७ ।।

वृद्धिं गतिं शक्तिमथाक्षराणि, जीवव्यस्थां मुदमप्यनेकाम्।
स्रष्टुं कृतं वायुरितीशरूपं, त्वं वोत्सि नूनं भगवन्भवन्तम्।। ७५.८ ।।

भेदैर्विना नैव कृतिर्न धर्मो, नाऽऽत्मीयमन्यन्न दिशोऽन्तरिक्षम्।
द्यावापृथिव्यौ न च भुक्तिमुक्ती, तस्मादिदं व्योमवपुस्तवेश।। ७५.९ ।।

धर्मं व्यवस्थापयितुं व्यवस्य, ऋक्सामशास्त्राणि यजुश्च शाखाः।
लोके च गाथाः स्मृतयः पुराणमित्यादिशब्दात्मकतामुपैति।। ७५.१० ।

यष्टा क्रतुर्यान्यपि साधनानि, ऋत्विक्प्रदेशं(यं)फलदेशकाला।
त्वमेव शंभो परमार्थतत्त्वं, वदन्ति यज्ञाङ्गमयं वपुस्ते।। ७५.११ ।।

कर्ता प्रदाता प्रतिभूः प्रदानं, सर्वज्ञसाक्षी पुरुषः परश्च।
प्रत्यात्मभूतः परमार्थरूपस्त्वमेव सर्वं किमु वाग्विलासैः।। ७५.१२ ।।

न वेदशास्त्रैर्गुरुभिः प्रदिष्टो, न नासि बुद्ध्यादिभिरप्रधृष्यः।
अजोऽप्रमेयः शिवशब्दवाच्यस्त्वमस्ति(मेव)सत्यं भगवन्नमस्ते।। ७५.१३ ।।

आत्मैकतां स्वप्रकृतिं कदाचिदैक्षच्छिवः संपदियं ममेति।
पृथक्तदैवाभवदप्रतर्क्याचिन्त्यप्रभावो बहुविश्वमूर्तिः।। ७५.१४ ।।

भावोऽभिवृद्धा च भवे भवे च, स्वकारणं कारणमास्थिता च।
नित्या शिवा सर्वसुलक्षणा वा, विलक्षणा विश्वकरस्य शक्तिः।। ७५.१५ ।।

उत्पादनं संस्थितिरन्नवृद्धिलयाःसतां यत्र सनातनास्ते।
एकैव मूर्तिर्न समस्ति किंचिदसाध्यमस्या दयिता हरस्य।। ७५.१६ ।।

यदर्थमन्नानि धनानि जीवा, यच्छन्ति कुर्वन्ति तपांसि धर्मान्।
साऽपीयमम्बा जगतो जनित्री, प्रिया तु सोमस्य महासुकीर्तिः।। ७५.१७ ।।

यदीक्षितं काङ्क्षति वासवोऽपि, यन्नामतो मङ्गलमाप्नुयाच्च।
या व्याप्य विश्वं विमलीकरोति, सोमा सदा सोमसमानरूपा।। ७५.१८ ।।

ब्रह्मादिजीवस्य चराचरस्य, बुद्ध्यक्षिचैतन्यमनःसुखानि।
यस्याः प्रसादात्फलवन्ति नित्यं, वागीश्वरी लोकगुरोः सुरम्या।। ७५.१९ ।।

चतुर्मुखस्यापि मनो मलीनं किमन्यजन्तोरिति चिन्त्य माता।
गङ्गाऽवतारं विविधैरुपायैः, सर्वं जगत्पावयितुं चकार।। ७५.२० ।।

श्रुतीः समालक्ष्य हरप्रभुत्वं, विश्वस्य लोकः सकलैः प्रमाणैः।
कृत्वा च धर्मान्बुभुजे च भोगान्विभूतिरेषा तु सदाशिवस्य।। ७५.२१ ।।

कार्यक्रियाकारकसाधनानां, वेदोदितानामथ लौकिकानाम्।
यत्साध्यमुत्कृष्टतमं प्रियं च, प्रोक्ता च सा सिद्धिरनादिकर्तुः।। ७५.२२ ।।

ध्यात्वा वरं ब्रह्म परं प्रधानं, यत्सारभूतं यदुपासितव्यम्।
यत्प्राप्य मुक्ता न पुनर्भवन्ति, सद्योगिनो मुक्तिरुमापतिः सः।। ७५.२३ ।।

यथा यथा शंभुरमेयमायारूपाणि धत्ते जगतो हिताय।
तद्योगयोग्यानि तथैव धत्से, पतिव्रतात्वं त्वयि मातरेवम्।। ७५.२४ ।।

ब्रह्मोवाच
इत्येवं स्तुवतस्तस्य पुरस्ताद्वृषभध्वजः।
उमया सहितः श्रीमान्गणेशादिगणैर्वृतः।। ७५.२५ ।।

साक्षादागत्य तं शंभुः प्रसन्नो वाक्यमब्रवीत्।। ७५.२६ ।।

शिव उवाच
किं ते गौतम् दास्यामि भक्तिस्तोत्रव्रतैः शुभैः।
परितुष्टोऽस्मि याचस्व देवानामपि दुष्करम्।। ७५.२७ ।।

ब्रह्मोवाच
इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः।
हर्षवाष्पपरीताङ्गो गौतमः पर्यचिन्तयत्।। ७५.२८ ।।

अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम्।
अहो लोकगतिश्चित्रा अहो धातर्नमोऽस्तु ते।। ७५.२९ ।।

गौतम उवाच
जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित।
यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते।। ७५.३० ।।

ईश्वर उवाच
त्रयाणामुपकारार्थं लोकानां याचितं त्वया।
आत्मनस्तूकाराय तद्याचस्वाकुतोभयः।। ७५.३१ ।।

गौतम उवाच
स्तोत्रेणानेन ये भक्तास्त्वां च देवीं स्तुवन्ति वै।
सर्वकामसमृद्धाः स्युरेतद्धि वरयाम्यहम्।। ७५.३२ ।।

ब्रह्मोवाच
एवमस्त्विति देवेशः परितुष्टोऽब्रवीद्वचः।
अन्यानपि वरान्मत्तो याचस्व विगतज्वरः।। ७५.३३ ।।

एवमुक्तस्तु हर्षेण गौतमः प्राह शंकरम्।। ७५.३४ ।।

गौतम् उवाच
इमां देवीं जटासमस्थां पावनीं लोकपावनिम्।
तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ।। ७५.३५ ।।

सर्वासां तीर्थभूता तु यावद्गच्छति सागरम्।
ब्रह्मह्त्यादिपापानि मनोवाक्कायिकानि च।। ७५.३६ ।।

स्नानमात्रेण सर्वाणि विलयं यान्तु शंकर।
चन्द्रसूर्योपरागे च अयने विषुवे तथा।। ७५.३७ ।।

संक्रान्तौ वैधृतौ पुण्यतीर्थेष्वन्येषु यत्फलम्।
अस्यास्तु स्मारणादेव तत्पुण्यं जायतां हर।। ७५.३८ ।।

श्लाघ्यं कृते तपः प्रोक्तः त्रेतायां यज्ञकर्म च।
द्वापरे यज्ञदाने च दानमेव कलौ युगे।। ७५.३९ ।।

युगधर्माश्च ये सर्वे देशधर्मास्तथैव च।
देशकालादिसंयोगे यो धर्मो यत्र शस्यते।। ७५.४० ।।

यदन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः।
अस्यास्तु स्मरणादेव तत्पुण्यं जायतां हर।। ७५.४१ ।।

यत्र यत्र त्वियं याति यावत्सागरगामिनी।
तत्र तत्र त्वया भाव्यमेष चास्तु वरो वरः।। ७५.४२ ।।

योजनानां तूपरि तु दशा यावच्च संख्यया।
तदन्तरप्रविष्टानां महापातकिनामपि।। ७५.४३ ।।

तत्पितॄणां च तेषा च स्नानायाऽऽगच्छतां शिव।
स्नाने चताप्यन्तरे मृत्योर्मुक्तिभाजो भवन्तु वै।। ७५.४४ ।।

एकतः सर्वतीर्थानि स्वर्गमतर्त्यरसातले।
एषा तेभ्यो विशिष्टा तु अलं शंभो नमोऽस्तु ते।। ७५.४५ ।।

ब्रह्मोवाच
तद्गौतमवचः श्रुत्वा तथाऽस्त्वित्यब्रवीच्छिवः।
अस्याः परतरं तीर्थं न भूतं न भविष्यति।। ७५.४६ ।।

सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम्।
सर्वेषां गौतमी पुण्या इत्युक्त्वाऽन्तरधीयत।। ७५.४७ ।।

ततो गते भगवति लोकपूजिते, तदाज्ञया पूर्णबलः स गौतमः।
जटां समादाय सरिद्वरां तां, सुरैर्वृतो ब्रह्मगिरिं विवेश।। ७५.४८ ।।

ततस्तु गौतमे प्राप्ते जटामादाय नारद।
पुष्पवृष्टिरभूत्तत्र समाजग्मुः सुरेश्वराः।। ७५.४९ ।।

ऋषयश्च महाभागा ब्राह्मणाः क्षत्रियास्तथा।
जयशब्देन तं विप्रं पूजयन्तो मुदन्विताः।। ७५.५० ।।

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे तीर्थमाहात्म्ये गौतम्यानयनं नाम पञ्चसप्ततितमोऽध्यायः।। ७५ ।।

गौतमीमाहात्म्ये षष्ठोऽध्यायः।। ६ ।।