ब्रह्मपुराणम्/अध्यायः २५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २४ ब्रह्मपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ सर्वतीर्थमाहात्म्यवर्णनम्

मुनय ऊचुः
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
वक्तुमर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः १
लोमहर्षण उवाच
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते २
मनो विशुद्धं पुरुषस्य तीर्थं
वाचां तथा चेन्द्रि यनिग्रहश्च
एतानि तीर्थानि शरीरजानि
स्वर्गस्य मार्गं प्रतिबोधयन्ति ३
चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ४
न तीर्थानि न दानानि न व्रतानि न चाश्रमाः
दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रि यम् ५
इन्द्रि याणि वशे कृत्वा यत्र यत्र वसेन्नरः
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ६
तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च
संक्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै ७
विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि
प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ८
प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः
धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ९
पुण्यं च मगधारण्यं दण्डकारण्यमेव च
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा १०
भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम्
लोहाकुलं सकेदारं मन्दरारण्यमेव च ११
महाबलं कोटितीर्थं सर्वपापहरं तथा
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् १२
योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा
तीर्थं कोकामुखं पुण्यं बदरीशैलमेव च १३
सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा
कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा १४
धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम्
गङ्गाद्वारं पञ्चकूटं मध्यकेसरमेव च १५
चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम्
दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च १६
तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा १७
चतुःस्रोतश्चतुःशृङ्गं शैलं द्वादशधारकम्
मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी १८
लोकपालं मनुवरं सोमाह्वशैलमेव च
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् १९
महास्रोतं कोटरकं पञ्चधारं त्रिधारकम्
सप्तधारैकधारं च तीर्थं चामरकण्टकम् २०
शालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम्
बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा २१
शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा
अग्निप्रभं च पुंनागं देवप्रभमनुत्तमम् २२
विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम्
सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा २३
तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा
मलव्यं गोप्रभावं च गोवरं वटमूलकम् २४
स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा
कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम् २५
गभस्तितीर्थं च तथा ययातिपतनं शुचि
कोटितीर्थं भद्र वटं महाकालवनं तथा २६
नर्मदातीर्थमपरं तीर्थवज्रं तथार्बुदम्
पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसंगमम् २७
तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम्
ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम् २८
शक्रतीर्थं पञ्चनदं रेणुकातीर्थमेव च
पैतामहं च विमलं रुद्र पादं तथोत्तमम् २९
मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम्
यजनं याजनं चैव तथैव ब्रह्मवालुकम् ३०
पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम्
दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा ३१
गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदमेव च
वस्त्रापदं दारुवलं छायारोहणमेव च ३२
सिद्धेश्वरं मित्रवलं कालिकाश्रममेव च
वटावटं भद्र वटं कौशाम्बी च दिवाकरम् ३३
द्वीपं सारस्वतं चैव विजयं कामदं तथा
रुद्र कोटिं सुमनसं तीर्थं सद्रा वनामितम् ३४
स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम्
सततं पृथिवीसर्वं पारिप्लवपृथूदकौ ३५
दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम्
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ३६
पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम्
बदरीवनमासीनं रत्नमूलकमेव च ३७
लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च
सूर्यतीर्थं शङ्खिनी च गवां भवनमेव च ३८
तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम्
कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा ३९
स्नानलोमापहं चैव माससंसरकं तथा
दशाश्वमेधं केदारं ब्रह्मोदुम्बरमेव च ४०
सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम्
ईटास्पदं कोटिकूटं किंदानं किंजपं तथा ४१
कारण्डवं चावेध्यं च त्रिविष्टपमथापरम्
पाणिषातं मिश्रकं च मधूवटमनोजवौ ४२
कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम्
दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ४३
अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम्
श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम् ४४
ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ४५
सौगन्धिकवनं चैव मणितीर्थं सरस्वती
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ४६
त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम्
शाकंभरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम् ४७
क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम्
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतमेव च ४८
कुब्जाम्बकं भद्र वटं वसिष्ठपदमेव च
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ४९
रुद्रा वर्तं सुगन्धाश्वं कपिलावनमेव च
भद्र कर्णह्रदं चैव शङ्कुकर्णह्रदं तथा ५०
सप्तसारस्वतं चैव तीर्थमौशनसं तथा
कपालमोचनं चैव अवकीर्णं च काम्यकम् ५१
चतुःसामुद्रि कं चैव शतकिं च सहस्रिकम्
रेणुकं पञ्चवटकं विमोचनमथौजसम् ५२
स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम्
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ५३
गङ्गाह्रदं वटं चैव बदरीपाटनं तथा
इन्द्र मार्गमेकरात्रं क्षीरकावासमेव च ५४
सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः
कोटितीर्थस्थलीं चैव भद्र कालीह्रदं तथा ५५
अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम्
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ५६
वीरं प्रमोक्षं सिन्धूत्थमृष कुल्या सकृत्तिकम्
उर्वीसंक्रमणं चैव मायाविद्योद्भवं तथा ५७
महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम्
बाहुतीर्थं चारुनदीं विमलाशोकमेव च ५८
तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः
सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा ५९
सूर्यप्रभं सूर्यतीर्थमशोकवनमेव च
अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम् ६०
पिशाचमोचनं चैव सुभद्रा ह्रदमेव च
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ६१
ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा
जैगीषव्यगुहा चैव हरिकेशवनं तथा ६२
अजामुखसरं चैव घण्टाकर्णह्रदं तथा
पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च ६३
सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा
कुण्डं घर्घरिकायाश्च श्यामकूपं च चन्द्रि का ६४
श्मशानस्तम्भकूपं च विनायकह्रदं तथा
कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा ६५
रुद्रा वासं तथा तीर्थं नागतीर्थं पुलोमकम्
भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम् ६६
ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम्
शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी ६७
दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम्
दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम् ६८
कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च
प्रभासनं सीतवनं योनिद्वारं च धेनुकम् ६९
धन्यकं कोकिलाख्यं च मतङ्गह्रदमेव च
पितृकूपं रुद्र तीर्थं शक्रतीर्थं सुमालिनम् ७०
ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा
कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा ७१
विश्वेश्वरं कल्पसरः कन्यासंवेत्यमेव च
निश्चीवा प्रभवश्चैव वसिष्ठाश्रममेव च ७२
देवकूटं च कूपं च वसिष्ठाश्रममेव च
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली ७३
कुमारधारा श्रीधारा गौरीशिखरमेव च
शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च ७४
कुमारवासं श्रीवासमौर्वीशीतार्थमेव च
कुम्भकर्णह्रदं चैव कौशिकीह्रदमेव च ७५
धर्मतीर्थं कामतीर्थं तीर्थमुद्दालकं तथा
संध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ७६
शोणोद्भवं वंशगुल्ममृषभं कलतीर्थकम्
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ७७
रामतीर्थं पितृवनं विरजातीर्थमेव च
मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम् ७८
रोहिणीकूपप्रवरमिन्द्र द्युम्नसरं च यत्
सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ७९
इषुतीर्थं वार्षभं च कावेरीह्रदमेव च
कन्यातीर्थं च गोकर्णं गायत्रीस्थानमेव च ८०
बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम्
जातीह्रदं देवकूपं कुशप्रवणमेव च ८१
सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा
तथान्यद्वालखिल्यानां सपूर्वाणां तथापरम् ८२
तथान्यच्च महर्षीणामखण्डितह्रदं तथा
तीर्थेष्वेतेषु विधिवत्सम्यक्श्रद्धासमन्वितः ८३
स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रि यः
देवानृषीन्मनुष्यांश्च पितॄन्संतर्प्य च क्रमात् ८४
अभ्यर्च्य देवतास्तत्र स्थित्वा च रजनीत्रयम्
पृथक्पृथक्फलं तेषु प्रतितीर्थेषु भो द्विजाः ८५
प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः
यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम्
पठेच्च श्रावयेद्वापि सर्वपापैः प्रमुच्यते ८६
इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः २५