ब्रह्मपुराणम्/अध्यायः ३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३८ ब्रह्मपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

दक्षयज्ञविध्वंसनम्
ऋषय ऊचुः
प्राचेतस्य दक्षस्य कथं वैवस्वतेऽन्तरे।
विनाशमगमद् ब्रह्मन् हयमेधः प्रजापतेः॥ ३९.१ ॥
देव्या मन्युकृतं बुद्‌ध्वा क्रुद्धः सर्वात्मकः प्रभुः।
कथं विनाशितो यज्ञो दक्षस्यामिततेजसः।
महादेवेन रोषाद्धै तन्नः प्रब्रूहि विस्तरात्॥ ३९.२ ॥
वर्णयिष्यामि वो विप्रा महादेवेन वै यथा।
क्रोधाद्विध्वंसितो यज्ञो देव्याः प्रियचिकीर्षया॥ ३९.३ ॥
पुरा मेरोर्द्विजश्रेष्ठाः श्रृङ्गं त्रैलोक्यपूजितम्।
ज्योतिः स्थलं नाम चित्रं सर्वरत्नविभूषितम्॥ ३९.४ ॥
अप्रमेयमनाधृष्यं सर्वलोकनमस्कृतम्।
तत्र देवो गिरितटे सर्वधातुविचित्रिते॥ ३९.५ ॥
पर्य्यङ्क इव विस्तीर्ण उपवुष्टो बभूव ह।
शैलराजसुता चास्य नित्यं पार्श्वस्थिताऽभवत्॥ ३९.६ ॥
आदित्याश्च महात्मानो वसवश्च महौजसः।
तथैव च महात्मानावश्विनौ भिषजां वरौ॥ ३९.७ ॥
नथा वैश्रवणो राजा गुह्यकैः परिवारितः।
यक्षाणामीश्वरः श्रीमान् कैलासनिलयः प्रभुः॥ ३९.८ ॥
उपासते महात्मानमुशना च महामुनिः।
सनत्कुमारप्रमुखास्तथैव परमर्षयः॥ ३९.९ ॥
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपि च।
विश्वावसुस्च गन्धर्वस्तथा नारदपर्वतौ॥ ३९.१० ॥
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः।
ववौ सुखाशवो वायुर्नानागन्धवहः शुचिः॥ ३९.११ ॥
सर्वर्त्तुकुसुमोपेतः पुष्पवन्तोऽभवन्द्रुमाः।
तथा विद्याधराः साध्याः सिद्धाश्चैव तपोधनाः॥ ३९.१२ ॥
महादेवं पशुपतिं पर्य्युपासत तत्र वै।
भूतानि च तथाऽन्यानि नानारूपधराण्यथ॥ ३९.१३ ॥
राक्षसास्व महारौद्राः पिशाचाश्च महाबलाः।
बहुरूपधरा धृष्टा नानाप्रहरणायुधाः॥ ३९.१४ ॥
देवस्यानु चरास्तत्र तस्थुर्वैश्वानरोपमाः।
नन्दीश्वरश्च भगवान् देवस्यानुमते स्थितः॥ ३९.१५ ॥
मगृह्य ज्वलितं दीप्यमानं स्वतेजसा।
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा॥ ३९.१६ ॥
पर्युपासत तं देवं रूपिणी द्विजसत्तमाः।
एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः॥ ३९.१७ ॥
देवैस्च सुमहाभागैर्महादेवो व्यतिष्ठत।
कस्यचित्त्वय कालस्य दक्षो नाम प्रजापतिः॥ ३९.१८ ॥
पूर्व्वोक्तेन विधानेन यक्ष्यमाणोऽभ्यपद्यत।
ततस्तस्य मखे देवाः सर्वै शक्रपुरागमाः॥ ३९.१९ ॥
स्वर्गस्थानादथाऽऽगम्य दक्षमापेदिरे सथा।
ते विमानैर्महास्मानो ज्वलद्भिर्ज्वलनप्रभा॥ ३९.२० ॥
देवस्यानुमतेऽगच्छन् गह्गाद्वारमिति श्रुतिः।
गन्धर्वाप्सरसाकीर्ण नानाद्रुमलतावृतम्॥ ३९.२१ ॥
ऋषिसिद्धैः परिवृतं दक्षं धर्म्मभृतां वरम्।
पुथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः॥ ३९.२२ ॥
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम्।
आदित्या वसवो रुद्राः साध्याः सर्वेमरुद्‌गणाः॥ ३९.२३ ॥
विष्णुना सहिताः सर्व आगता यज्ञभागिनः।
ऊष्मपा धूमपाश्चैव आज्यपाः सोमपास्तथा॥ ३९.२४ ॥
अश्विनौ मरुतश्चैव नानादेवगणैः सह।
एते चान्ये च बहवो भूतग्रामास्तथैव च॥ ३९.२५ ॥
जरायुजाण्डजाश्चैव तथव स्वेदजोजिद्भदः।
आगताः सत्रिमः सर्वेदेवाः स्त्रीभिः सहर्षिभिः॥ ३९.२६ ॥
विराजन्ते विमानस्था दीप्यमानाइवाग्नयः।
तान् दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत्॥ ३९.२७ ॥
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने।
नरः पापमवाप्नोति महद्वै नात्र संशयः॥ ३९.२८ ॥
ब्रह्मोवाच
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत॥ ३९.२९ ॥
दधीचिरुवाच
पुज्यञ्च पशुभर्त्तारं कस्मान्नार्च्चयसे प्रभुम्॥ ३९.३० ॥
दक्ष उवाच
सन्ति मे बहवो रुद्राः शूलहस्ताः कपर्द्दिनः।
एकादशस्थानगता नान्यं विद्‌मो महेश्वरम्॥ ३९.३१ ॥
दधीचिरुवाच
सर्वेषामन्त्रोऽयं ममेशो न निमन्त्रितः।
यथाऽहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम्।
तथा दक्षस्य विपुलो यज्ञोऽयं न भविष्यति॥ ३९.३२ ॥
दक्ष उवाच
विष्णोश्च भागा विविधाः प्रदत्तास्तथा च रुद्रेभ्य उत प्रदत्ताः।
अन्येऽपि देवानिजभागयुक्ता, ददामि भागं न तु शङ्कराय॥ ३९.३३ ॥
गतास्तु देवता ज्ञात्वा शेलराजसुता तदा।
उवाच वचनं शर्वं देवं पशुपतिं पतिम्॥ ३९.३४ ॥
उमोवाच
भगवन् कुत्र यान्त्येते देवाः शक्रपुरोगमाः।
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्॥ ३९.३५ ॥
महेश्वर उवाच
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः।
हयमेधेन यजते तत्र यान्ति दिवौकसः॥ ३९.३६ ॥
देव्युवाच
यज्ञमेतं महाभाग किमिर्थं नानुगच्छसि।
केन वा प्रतिषेधेन गमनं ते न विद्यते॥ ३९.३७ ॥
महेश्वर उवाच
सुरैरेव महाभागे सर्वमेतदनुष्ठितम्।
यज्ञेषु मम सर्वेषु न भाग उपकल्पितः॥ ३९.३८ ॥
पूर्वागतेन गन्तव्यं मार्गेण वरवर्णिनि।
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्म्मतः॥ ३९.३९ ॥
उमोवाच
भगवन् सर्वदेवेषु प्रभावाभ्यधिको गुणैः।
अजेयश्चाप्यधृष्यश्च तेजसा यशसा श्रिया॥ ३९.४० ॥
अनेन तु महाभाग प्रतिषेधेन भागतः।
अतीव दुःखमापन्ना वेपथुश्च महानयम्॥ ३९.४१ ॥
किं नाम दानं नियमं तपो वा, कुर्यामहं येन पतिर्ममाद्य।
लभेत भागं भगवानचिन्त्यो, यज्ञस्य चेन्द्राद्यमरैर्विचित्र(भक्त)म्॥ ३९.४२ ॥
ब्रह्मोवाच
एवं ब्रुवाणां भगवान् विचिन्त्य, पत्नीं प्रहृष्टः क्षुभितामुवाच।
महेश्वर उवाच
न वेत्सि मां देवि कृशोदराङ्गि, किं नाम युक्तं वचनं तवेदम्॥ ३९.४३ ॥
अहं विजानामि विशालनेत्रे, ध्यानेन सर्वे च विदन्ति सन्तः।
तवाद्य मोहेन सहेन्द्रदेवा, लोकत्रयं सर्वमतो विनष्टम्॥ ३९.४४ ॥
मामध्वरेशं नितरां स्तुवन्ति, रथन्तरं साम गायन्ति महय्म्।
मां ब्राह्मणा ब्रह्ममन्त्रैर्यजन्ति, ममाध्वर्य्यवः कल्पयन्ते च भागम्॥ ३९.४५ ॥
देव्युवाच
विकत्थसे प्राकृतवत् सर्वस्त्रीजनसंसदि।
स्तौषि गर्वायसे चापि स्वमात्मानं न संशयः॥ ३९.४६ ॥
भगवानुवाच
नाऽऽत्मानं स्तौमि देवेशि यथा त्वमनुगच्छसि।
संस्रक्ष्यामि वरारोहे भागार्थे वरवर्णिनि॥ ३९.४७ ॥
ब्रह्मोवाच
इत्युक्त्वा भगत्वान् पत्नीमुमां प्राणैरपि प्रियाम्।
सोऽसृजद्भगवान् वक्त्राद्‌भूतं क्रोधाग्निसम्भवम्॥ ३९.४८ ॥
तमुवाच मखं गच्छ दक्षस्य त्वं महेश्वर।
नाशयाऽऽशु क्रतुं तस्य दक्षस्य मदनुज्ञया॥ ३९.४९ ॥
ब्रह्मोवाच
ततो रुद्रप्रयुक्तेन सिंहवेषेम लीलया।
देव्या मन्युकृतं ज्ञात्वा हतो दक्षस्य स क्रतुः॥ ३९.५० ॥
मन्युना च महाभीमा भद्रकाली महेश्वरी।
आत्मनः कर्म्मसाक्षित्वे तेन सार्द्धं सहानुगा॥ ३९.५१ ॥
स एष भगवान् क्रोधः प्रेतावासकृतालयः।
वीरभद्रेति विख्यातो देव्या मन्युप्रमार्जकः॥ ३९.५२ ॥
सोऽसृजद्रोमकूपेभ्य आत्मनैव गणेश्वरान्।
रुद्रानुगान्‌गणान्‌रौद्रान्‌वीर्यपराक्रमान्॥ ३९.५३ ॥
रुद्रस्यानुचराः सर्वे सर्वे रुद्रपराक्रमाः।
ते निपेतुस्ततस्तूर्णं शतशोऽथ सहस्त्रशः॥ ३९.५४ ॥
ततः किलकिलाशब्द आकाशं पूरयन्निव।
समभूत् सुमहान् विप्राः सर्वरुद्रगणैः कृतः॥ ३९.५५ ॥
तेन शब्देन महता त्रस्ताः सर्वे दिवौकसः।
पर्व्वताश्च व्यशीर्य्यन्त चकम्पे च वसुन्धरा। ३९.५६ ॥
मरुतश्च ववुः क्रूराश्चुक्षुभे वरुणालयः।
अग्नयो वै न दीप्यन्ते न देवा न च दानवाः॥ ३९.५७ ॥
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न तारकाः।
ऋषयो न प्रभासन्ते न देवा न च दानवाः॥ ३९.५८ ॥
एवं चहि तिमिरीभूते निर्हन्ति गणेश्वराः।
प्रभञ्जन्त्यपरे यूपान् घोरानुत्पाटयन्ति च॥ ३९.५९ ॥
प्रणदन्ति तथा चानये विकुर्वन्ति तथा परे।
त्वरितं वै प्रधावन्ति वायुवेगा मनोजवाः॥ ३९.६० ॥
चूर्ण्यन्ते यज्ञपात्राणि यज्ञस्यायतनानि।
शीर्यमाणान्यदृस्यन्त तारा इव नभस्तलात्॥ ३९.६१ ॥
दिवय्यान्नपानभक्ष्याणां राशयः पर्व्वतोपमाः।
क्षीरनद्यस्तथा चान्या घृतपायसकद्‌र्दमाः॥ ३९.६२ ॥
मधुमण्डोदका दिव्याः खण्डशर्करबालुकाः।
षड्‌रसान्निवहन्त्यन्या गुडकुल्या मनोरमाः॥ ३९.६३ ॥
उच्चावचानि मांसानि भक्ष्यानि विविधानि च।
यानि कानि च दिव्यानि लेह्यचोष्वाणि यानि च॥ ३९.६४ ॥
भुञ्जन्ति विविधैर्वक्त्रैर्विलुम्पन्ति क्षिपन्ति च।
रुद्रकोपा महाकोपाः कालाग्निसदृशोपमाः॥ ३९.६५ ॥
भक्षयन्तोऽथ शैलाभा भीषयन्तश्च सर्वतः।
क्रीडन्ति विविधकाराश्चिक्षिपुः सुरयोषितः॥ ३९.६६ ॥
एवं गणाश्च तैर्युक्तो वीरभद्रः प्रतापवान्।
रुद्रकोपप्रयुक्तश्च सर्वदेवैः सुरक्षितम्॥ ३९.६७ ॥
तं यज्ञमदहच्छीघ्रं भद्रकाल्याः समीपतः।
चक्रुरन्ये तथा नादान् सर्वबूतभयङ्करान्॥ ३९.६८ ॥
छित्त्वा शिरोऽन्ये यज्ञस्य व्यनदन्त भयङ्करम्।
ततः शक्रादयो देवा दक्षश्चैव प्रजापतिः॥
ऊचुः प्राञ्जलयो भूत्वा कथ्यतां को भवानिति॥ ३९.६९ ॥
वीरभद्र उवाच
नाहं न दैत्यो वा न च भोक्तुमिहागतः।
नैव द्रष्टुञ्च देवेन्द्रा न च कौतूहलान्वितः॥ ३९.७० ॥
दक्षयज्ञविनाशार्थं सम्प्राप्तोऽहं सुरोत्तमाः।
वीरभद्रेति विख्यातो रुद्रकोपाद्‌विनिःसुतः॥ ३९.७१ ॥
भद्रकाली च विख्याता देव्याः क्रोधाद्विनिर्गता।
प्रेषिता देवदेवेन यज्ञान्तिकमुपागता॥ ३९.७२ ॥
शरणं गच्छ राजेन्द्र देवदेवमुमापतिम्।
वरं क्रोधोऽपि देवस्य न वरः परिचारकैः॥ ३९.७३ ॥
ब्रह्मोवाच
निखातोत्पाटितैर्यूंपैरपविद्धैस्ततस्ततः।
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृध्नुभिः॥ ३९.७४ ॥
पक्षवातविनिर्धूतैः शिवारुतविनादितैः।
स तस्य यज्ञो नृपतेबध्यिमानस्तदा गणैः॥ ३९.७५ ॥
आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा।
तन्तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः॥ ३९.७६ ॥
धनुरादाय बाणञ्च तदर्थमगमत् प्रभुः।
ततस्तस्य गणेशस्य क्रोधादमिततैजसः॥ ३९.७७ ॥
ललाटात्प्रसृतो घोरः स्वेदविन्दुर्बभूव ह।
तस्मिन्पतितमात्रे च स्वेदविन्दौ तदा भुवि॥ ३९.७८ ॥
प्रादुर्भुंतो महानग्निर्ज्वलत्कालानलोपमः।
तत्रोदपद्यत तदा पुरुषो द्विजसत्तमाः॥ ३९.७९ ॥
ह्रस्वोऽतिमात्रो रक्ताक्षो हरिच्छ्‌मश्रुर्विभीषणः।
ऊर्ध्वकेशोऽतिरोमाङ्गः शोण्कर्णस्तथैव च॥ ३९.८० ॥
करालकृष्णवर्णश्च रक्तवासास्तथैव च।
तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः॥ ३९.८१ ॥
देवाश्च प्रद्रुताः सर्वे गता भीता दिशो दश।
तेन तस्मिन्विचरता विक्रमेम तदा तु वै। ३९.८२ ॥
पृथिवी व्यचलत्सर्वा सप्तद्वीपा समन्ततः।
महाभूते प्रवृत्ते तु देवलोकभयंकरे॥ ३९.८३ ॥
तदा चाहं महादेवमब्रवं प्रतिपूजयन्।
भवतेऽपि सुराः सर्वे भागं दारवन्ति वै प्रभो॥ ३९.८४ ॥
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया।
इमाश्च देवताः सर्वा ऋषयश्च सहस्रशः॥ ३९.८५ ॥
तव क्रोधान्महादेव न शान्तिमुपलेभिरे।
यश्चैष पुरुषो जातः स्वेदजस्ते सुरर्षभः॥ ३९.८६ ॥
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति।
एकीभूतस्य न ह्यस्य धारणे तेनसः प्रभोः॥ ३९.८७ ॥
समर्था सकला पृथ्वी बहुधा सृज्यतामयम्।
इत्युक्तः स मया देवो भागे चापि प्रकल्पिते॥ ३९.८८ ॥
भगवान्मां तथेत्याह देवदेवः पिनाकधृक्।
परां च प्रीतिमगमत्स स्वयं भागे चापि प्रकल्पिते॥ ३९.८९ ॥
दक्षिऽपि मनसा देवं भवं शरणमन्वगात्।
प्राणापानौ समारुध्य चक्षुःस्थाने प्रयचत्नतः॥ ३९.९० ॥
वाधार्य सर्वते दृष्टिं बहुदृष्टिरमत्रजित्।
स्मितं कृत्वाऽब्रवीद्वाक्यं ब्रहिं किं करवाणि ते॥ ३९.९१ ॥
श्राविते च महाख्याने देवानां पितृभिः सह।
तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापति॥
भीतः शङ्किर्ताचत्तस्तु सबाष्पवदनेक्षणः॥ ३९.९२ ॥
दक्ष उवाच
यदि प्रसन्नो भगवान्यदि वाऽहं तव प्रियः।
यदि चाहमनुग्राह्ये यदि देयो वरो मम॥ ३९.९३ ॥
यद्भक्ष्यं भक्षितं पीतं त्रासितं यच्च नाशितम्।
चूर्णीतापविद्धं च यज्ञसंभारमीदृशम्॥ ३९.९४ ॥
दीर्घकालेन महताः प्रयत्नेन च संचितम्।
न च मिथ्या भवेन्मह्यं त्वत्प्रसादान्महेश्वर॥ ३९.९५ ॥
तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः।
धर्माध्यक्षं महादेवं ञ्यम्बकं च प्रजापतिः॥ ३९.९६ ॥
जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम्।
नाम्नां चाष्टसहस्रेण स्तुतवान्वृषभध्वजम्॥ ३९.९७ ॥
इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे दक्षयज्ञविध्वंसनं नामैकोनचत्वारिंशो शोऽध्यायः॥ ३९ ॥