ब्रह्मपुराणम्/अध्यायः २६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २५ ब्रह्मपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ स्वयम्भूब्रह्मर्षिसंवादवर्णनम्
मुनय ऊचुः
पृथिव्यामुत्तमां भूमिं धर्म्मकामार्थमोक्षदाम्।
तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदातांवर॥ २६.१ ॥

लोमहर्षण उवाच
इमं प्रश्नं मम गरुं पप्रच्छुर्म्मुनयः पुरा।
तमहं सम्प्रक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः॥ २६.२ ॥

स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते।
नानाद्रुमलताकीर्णे नानामृगगणैर्युते॥ २६.३ ॥

पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः।
शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः॥ २६.४ ॥

पाटलाशोकबकुलैः करवीरैः सचम्पकैः।
अन्यैस्च विविधैर्वृक्षैर्नानापुष्पोपसोभितैः॥ २६.५ ॥

कुरुक्षेत्रे समासानं व्यासं मतिमतां वरम्।
महाभारतकर्त्तार सर्व्वशस्त्रविशारदम्॥ २६.६ ॥

अध्यात्मनिष्ठं सर्व्वज्ञं सर्व्वभूतहिते रतम्।
पुरामागमवक्तारं वेदवेदाङ्गपारगम्॥ २६.७ ॥

पराशरसुतं शान्तं पद्मपत्रायतेक्षणम्।
द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः॥ २६.८ ॥

कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतम्।
वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः॥ २६.९ ॥

विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः।
सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः॥ २६.१० ॥

माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा।
मैद्‌गल्यस्तृणयज्ञस्च दुर्व्वासा लोमशस्तथा॥ २६.११ ॥

संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा।
शाण्डिल्यश्च विभाण्डश्च दुर्व्वासा लोमशस्तथा॥ २६.१२ ॥

नारदः पर्व्वतश्चैव वैशम्पायनगालवौ।
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा॥ २६.१३ ॥

उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः।
सनत्कुमारः पैलश्च कुष्णः कृष्णनुभौतिकः॥ २६.१४ ॥

एतैर्म्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः।
रराज स मुनिः श्रोमान् नक्षत्रैरिवल चन्द्रमाः॥ २६.१५ ॥

तानागतान्मुनीन् सर्व्वान् पूजयामास वेदवित्।
तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम्॥ २६.१६
कथान्ते ते मुनिश्रेष्ठाः कृष्णां सत्यवतीसुतम्।
पप्रच्छुः सशयं सर्व्वे तपोवननिवासिनः॥ २६.१७ ॥

नुनय ऊचुः
मुने वेदांश्च शास्त्राणि पुराणागमभारतम्।
भूतं भव्यं भविष्यञ्च सर्व्वजानासि वाङ्मयम्॥ २६.१८ ॥

कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे।
रागग्राहाकुले रौद्रे विषयदकसंप्लवे॥ २६.१९ ॥

इन्द्रियावर्त्तकलिले दृष्टोर्मिशतसङ्कुले।
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे॥ २६.२० ॥

निमज्जज्जगदालोक्य निरालम्बमचेतनम्।
पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम?॥ २६.२१ ॥

श्रेयः किमत्र संसारे भैरवे लोमहर्षणे।
उपदेशप्रदानेन लोकानुद्धर्त्तुमर्हसि॥ २६.२२ ॥

दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोभदम्।
पृथिव्यां कर्म्ममूमिञ्च श्रोतुमिच्छामहे वयम्॥ २६.२३ ॥

कृत्वा किल नरः सम्यक् कर्म्मभूमौ यथोदितम्।
प्राप्नोति परमां सिद्धिं नरकञ्च विकर्म्मतः॥ २६.२४ ॥

मोक्षक्षेत्रे तथा मोत्रं प्राप्नोति पुरुषः सुधीः।
तस्माद् ब्रूहि महाप्राज्ञ यत्पृष्टोऽसि द्विजोत्तम?॥। २६.२५ ॥

श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम्।
व्यासः प्रोवाच भगवान्‌भूतभव्यभविष्यवित्॥ २६.२६ ॥

व्यास उवाच
श्रुणुध्वं मुनयः सर्व्वे वक्ष्यामि यदि पृच्छथ।
यःसंवादोऽभवत् पूर्व्वमृषीणां ब्रह्मण सह॥ २६.२७ ॥

मेरृपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते।
नानाद्रुमलताकीर्णे नानापुष्पेपशोभिते॥ २६.२८ ॥

नानापक्षिरुते रम्ये नानाप्रसवनाकुले।
नानासत्त्वसमाकीर्णे नानाश्चर्य्यसमन्विते॥ २६.२९ ॥

नानावर्णशिलाकीर्णे नानाधातुविभूषिते।
नानामुनिजनाकीर्णे नानाश्रमसमन्विते॥ २६.३० ॥

नत्रासीने जगन्नाथं जगद्‌योनिं यतुर्मखम्।
जगत्पतिं जगद्वन्धं जगदाधारमीश्वरम्॥ २६.३१ ॥

देवदानवगन्धर्व्वैर्यक्षविद्याधरोरगैः।
मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः॥ २६.३२ ॥

क्रेचित् स्तुवन्ति तं देवं कोचिद्‌गायन्ति चाग्रतः।
कोचिद्वाद्यानि वाद्यन्ते केचिन्न्‌त्यन्ति चापरे॥ २६.३३ ॥

एवं प्रमुदिते काले सर्व्वभूतसमागमे।
नानाकुसुमगन्धाढ्‌ये दक्षिणानिलसेविते॥ २६.३४ ॥

भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम्।
इममर्थमृषिवराः। प्रपच्छुः पितरं द्विजाः॥ २६.३५ ॥

ऋषय ऊचुः।
भगवञ्श्रोतुमिच्छामः कर्म्मभूमिं महीतले।
वक्तुमर्हसि देवेश मोक्षक्षेत्रञ्च दुर्लभम्॥ २६.३६ ॥

व्यास उवाच
तेषां ववनमाकर्ण्य प्राह ब्रह्म सुरेरवरः।
पप्रच्छुस्ते यथा प्रश्नं तत्सर्व्व मुनिसत्तमाः॥ २६.३७ ॥

इति श्रीब्राह्मे महापुराणे स्वयम्भूब्रह्मर्षिसंवादे प्रश्ननिरूपणं नामषड्‌विंशोऽध्यायः॥ २६ ॥