ब्रह्मपुराणम्/अध्यायः ३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३० ब्रह्मपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

आदित्यमाहात्म्यवर्णनम्
ब्रह्मोवाच
आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः।
भवत्यस्माज्जगत् सर्व्व सदेवासुरमानुषम्॥ ३१.१ ॥

रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्र त्रिदिवौकसाम्।
महाद्युतिमताञ्चैव तेजोऽयं सार्व्वलौकिकम्॥ ३१.२ ॥

सर्व्वात्मा सर्व्वलोकेशो देवदेः प्रजापतिः।
सूर्य्य एव त्रिलोकस्य मूलं परमदैवतम्॥ ३१.३ ॥

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठे।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥ ३१.४ ॥

सूर्य्यात् प्रसूयते सर्व्वं तत्र तैव प्रलीयते।
भावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा॥ ३१.५ ॥

एतत्तु ध्यानिनां ध्यानं मोक्षस्चाप्येष मोक्षिणाम्।
तत्र गच्छन्ति निर्व्वाणं जायन्तेऽस्मात् पुनः॥ ३१.६ ॥

क्षणा मुहूर्त्ता दिवसा निशा पक्षाश्च नित्यशः।
मासाः संवत्सराश्चैव ऋतवश्च युगानि च॥ ३१.७ ॥

अयादित्यादृते ह्येषां कालसंख्या न विद्यते।
कालादृते न नियमो नाग्नौ विहरमक्रिया॥ ३१.८ ॥

ऋतूनामविभागस्च ततः पुष्पफलं कुतः।
कुतो वै शस्यनिष्पत्तिस्तृणौषधिगणः कुतः॥ ३१.९ ॥

अभावो व्यवहाराणां जन्तूनां दिवि चेह च।
जगत्प्रभावाद्विशते भास्कराद्वारितस्करात्॥ ३१.१० ॥

नावृष्ट्‌या तपते सूर्य्यो नावृष्ट्या परिशुष्यति।
नावृष्ट्या परिधिं धत्ते वारिमा दीप्यते रविः॥ ३१.११ ॥

वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसन्निभः।
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः॥ ३१.१२ ॥

हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः।
इति वर्णाः समाख्याताः सूर्य्यस्य ऋतुसम्भवाः॥ ३१.१३ ॥

ऋतुस्वभाववर्णैश्च सूर्य्यः क्षेमसुभिक्षकृत्।
अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः॥ ३१.१४ ॥

द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः।
आदित्यः सविता सूर्य्यो मिहिरोऽर्कः प्रभाकरः॥ ३१.१५ ॥

मार्त्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः।
रविर्द्वाशभिस्तेषां ज्ञेयः सामान्यनामभिः॥ ३१.१६ ॥

विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्य्यमा।
विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः॥ ३१.१७ ॥

इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः।
उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात्॥ ३१.१८ ॥

विष्णुस्तपति चैत्रे तु वैशाखे चार्य्यमा तथा।
विवस्वान् ज्यैष्ठमासे तु आषाढे चांशुमान् स्मृतः॥ ३१.१९ ॥

पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके।
इन्द्र आश्ववयुजे मासि धाता तपति कार्त्तिके॥ ३१.२० ॥

मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः।
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने॥ ३१.२१ ॥

शतैर्द्वाशभिर्विष्णू रश्मिभिर्दोप्यते सदा।
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्य्यमा॥ ३१.२२ ॥

द्विःमप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः।
विवस्वानिव पर्ज्जन्यो वरुणस्चार्य्यमा तथा॥ ३१.२३ ॥

मित्रवद्‌भगवांस्त्वष्टा सहस्रेण शतेन च।
इन्द्रस्तु द्विगुणैः षड्‌भिर्धानैकादशभिः शतैः॥ ३१.२४ ॥

सहस्रेम तु मित्रो वै पूषा तु नवभिःशतैः।
उत्तरोपक्रमेऽर्कस्य वर्द्धन्ते रश्मयस्तथा॥ ३१.२५ ॥

दक्षिणोपक्रमे भूयो हसन्ते सूर्य्यरस्मयः।
एवं रश्मिसहस्रन्तु सूर्य्यलोकादनुग्रहम्॥ ३१.२६ ॥

एवं नाम्नां चतुर्विंशदेक एषां प्रकीर्त्तितः।
विस्तरेण सहस्रन्तु पुनरन्यत् प्रकोर्त्तितम्॥ ३१.२७ ॥

मुनय ऊचुः
ये तन्नामसहस्रेम स्तुवन्त्यर्कं प्रजापते।
तेषां भवति किं पुण्यं गतिश्च परमेश्वर॥ ३१.२८ ॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशाद्‌र्दूलाः सारभूतं सनातनम्।
अलं नामसहस्रेम पठन्नेवं स्तवं शुभम्॥ ३१.२९ ॥

यानि नामानि गुह्यानि पवित्राणि शुभानि च।
तानि वः कीर्त्तयिष्यामि श्रृणुध्वं भारस्कस्य वै॥ ३१.३० ॥

विकर्त्तनो विवस्वांश्च मार्त्तण्डो भास्करो रविः।
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्महेश्वरः॥ ३१.३१ ॥

लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः॥ ३१.३२ ॥

गभस्तिहस्तो ब्रह्मा च सर्व्वदेवनमस्कृतः।
एकविंशतिरित्येष स्तव इष्टः सदा रवेः॥ ३१.३३ ॥

शरीरारोग्यदश्चैव धनवृद्धियशस्करः।
स्तवराज इति ख्यातिस्त्रिषु लोकेषु विश्रुतः॥ ३१.३४ ॥

य एतेन द्विजश्रेष्ठा द्विसन्ध्येऽस्तमनोदये।
स्तौति सूर्य्यं शुचिर्भूत्वा सर्व्वपापैः प्रमुच्यते॥ ३१.३५ ॥

मानसं वाचिकं वापि देहजं कर्म्मजं तथा।
एकजप्येन तत्‌सर्व्वं नश्यत्यर्कस्य सन्निधौ॥ ३१.३६ ॥

एकजप्यश्च होमश्च सन्ध्योपासनमेव च।
धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च॥ ३१.३७ ॥

अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे।
पूजितोऽयं महामन्त्रः सर्व्वपापहरः शुभः॥ ३१.३८ ॥

तस्माद्‌यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः।
स्तुवीध्वं वरदं देवं सर्व्वकामफलप्रदम्॥ ३१.३९ ॥

इति श्रीब्राह्मे महापुराणे मार्त्तण्डस्यैकविंशतिनामानुकीर्त्तनं नाम एकत्रिंशोऽध्यायः॥ ३१ ॥