ब्रह्मपुराणम्/अध्यायः ५६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ५५ ब्रह्मपुराणम्
अध्यायः ५६
वेदव्यासः
अध्यायः ५७ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

विस्तेरेण विष्णुमार्कण्डेयसंवादकथनम्

ब्रह्मोवाच
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः।
प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा॥ ५६.१॥
{श्रीभगवानुवाच॒ }
ब्रूहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते।
ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि॥ ५६.२॥
{ब्रह्मोवाच॒ }
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः।
उवाच परमप्रीतो मुनिस्तद्गतमानसः॥ ५६.३॥
{मार्कण्डेय उवाच॒ }
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम्।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते॥ ५६.४॥
द्रुतमन्तः शरीरेण सततं पर्यवर्तितम्।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम्॥ ५६.५॥
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ ५६.६॥
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम॥ ५६.७॥
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः।
त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम्।
महदेतदचिन्त्यं च यदहं दृष्टवान् प्रभो॥ ५६.८॥
{ब्रह्मोवाच॒ }
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः।
सान्त्वयन् स तदा वाक्यमुवाच वदतां वरः॥ ५६.९॥
{श्रीभगवानुवाच॒ }
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः।
तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ ५६.१०॥
पितृभक्तोऽसि विप्रर्षे मामेव शरणं गतः।
ततो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्॥ ५६.११॥
आपो नारा इति पुरा संज्ञाकर्म कृतं मया।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा॥ ५६.१२॥
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ ५६.१३॥
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥ ५६.१४॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ ५६.१५॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने।
द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः॥ ५६.१६॥
सदिशं च नभः कायो वायुर्मनसि मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः॥ ५६.१७॥
यजन्ते वेदविदुषो मां देवयजने स्थितम्।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः॥ ५६.१८॥
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः।
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ ५६.१९॥
शेषो भूत्वाहमेको हि धारयामि वसुंधराम्।
वाराहं रूपमास्थाय ममेयं जगती पुरा॥ ५६.२०॥
मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता।
अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम॥ ५६.२१॥
पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम्।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः॥ ५६.२२॥
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः॥ ५६.२३॥
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ ५६.२४॥
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः।
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः॥ ५६.२५॥
मामेव सततं विप्राश्चिन्तयन्त उपासते।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः॥ ५६.२६॥
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः।
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले॥ ५६.२७॥
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः॥ ५६.२८॥
वसनं शयनं चैव निलयं चैव विद्धि मे।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च॥ ५६.२९॥
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम।
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्॥ ५६.३०॥
सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु।
मद्विधानेन विहिता मम देहविचारिणः॥ ५६.३१॥
मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः।
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः॥ ५६.३२॥
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः।
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः॥ ५६.३३॥
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः।
तन्मां महाफलं विद्धि नराणां भावितात्मनाम्॥ ५६.३४॥
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम्।
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम॥ ५६.३५॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः॥ ५६.३६॥
राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः।
तदाहं संप्रसूयामि गृहेषु पुण्यकर्मणाम्॥ ५६.३७॥
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्।
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्॥ ५६.३८॥
स्थावराणि च भूतानि संहराम्यात्ममायया।
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्॥ ५६.३९॥
आविश्य मानुषं देहं मर्यादाबन्धकारणात्।
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम॥ ५६.४०॥
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा।
त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च॥ ५६.४१॥
अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः।
त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम्॥ ५६.४२॥
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः।
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः॥ ५६.४३॥
कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत्।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्॥ ५६.४४॥
एवं प्रणिहितः सम्यङ्ममात्मा मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ ५६.४५॥
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः।
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज॥ ५६.४६॥
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ।
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्॥ ५६.४७॥
विहितः सर्व एवासौ मयात्मा भूतभावनः।
अहं नारायणो नाम शङ्खचक्रगदाधरः॥ ५६.४८॥
यावद्युगानां विप्रर्षे सहस्रं परिवर्तते।
तावत्स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन्॥ ५६.४९॥
एवं सर्वमहं कालमिहासे मुनिसत्तम।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते॥ ५६.५०॥
मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा।
असकृत्परितुष्टेन विप्रर्षिगणपूजित॥ ५६.५१॥
सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे।
निर्गतोऽसि मयाज्ञातस्ततस्ते दर्शितं जगत्॥ ५६.५२॥
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम।
दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे॥ ५६.५३॥
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया।
आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः॥ ५६.५४॥
यावत्स भगवान् ब्रह्मा न बुध्येत महातपाः।
तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्॥ ५६.५५॥
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे।
एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम॥ ५६.५६॥
आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च।
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम्॥ ५६.५७॥
{ब्रह्मोवाच॒ }
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः॥ ५६.५८॥
{श्रीभगवानुवाच॒ }
मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः।
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम्॥ ५६.५९॥
आयुष्मानसि देवानां मद्भक्तोऽसि दृढव्रतः।
तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि॥ ५६.६०॥
{ब्रह्मोवाच॒ }
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत्॥ ५६.६१॥
{मार्कण्डेय उवाच॒ }
दृष्टं परं हि देवेश तव रूपं द्विजोत्तम।
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे॥ ५६.६२॥
एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः।
लोकानां च हितार्थाय नानाभावप्रशान्तये॥ ५६.६३॥
शैवभागवतानां च वादार्थप्रतिषेधकम्।
अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे॥ ५६.६४॥
शिवस्यायतनं देव करोमि परमं महत्।
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्॥ ५६.६५॥
ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्ती हरीश्वरौ।
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम्॥ ५६.६६॥
{श्रीभगवानुवाच॒ }
यदेतत्परमं देवं कारणं भुवनेश्वरम्।
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये॥ ५६.६७॥
ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम्।
तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम्॥ ५६.६८॥
शिवे संस्थापिते विप्र मम संस्थापनं भवेत्।
नावयोरन्तरं किंचिदेकभावौ द्विधा कृतौ॥ ५६.६९॥
यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः।
उभयोरन्तरं नास्ति पवनाकाशयोरिव॥ ५६.७०॥
मोहितो नाभिजानाति य एव गरुडध्वजः।
वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम्॥ ५६.७१॥
तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम्।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्॥ ५६.७२॥
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः॥ ५६.७३॥
{ब्रह्मोवाच॒ }
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः॥ ५६.७४॥