ब्रह्मपुराणम्/अध्यायः ११२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १११ ब्रह्मपुराणम्
अध्यायः ११२
वेदव्यासः
अध्यायः ११३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथ द्वादशधिकशततमोऽध्यायः
मातृतीर्थवर्णनम्
ब्रह्मोवाच
मातृतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम्।
आधिभिर्मुच्यते जन्तुस्तत्तीर्थस्मरणादपि।। ११२.१ ।।

देवानामसुराणां च संगरोऽभीत्सुदारुणः।
नाशक्नुवंस्तदा जेतुं देवा दानवसंगरम्।। ११२.२ ।।

तदाऽहमगमं देवैस्तिष्ठन्तं शूलपाणिनम्।
अस्तवं विविधैर्वाक्यैः कृताञ्जलिपुटः शनैः।। ११२.३ ।।

संमन्त्र्य देवैर्सुरैश्च सर्वैर्यदाऽऽहृतं संमथितुं समुद्रम्।
यत्कालकूटं समभून्महेश, तत्त्वां विना को ग्रसितुं समर्थः।। ११२.४ ।।

पुष्प्रहारेण जगत्त्रयं यः, स्वाधीनमापादियितुं समर्थः।
मारो हरेऽप्यन्यसुरादिवन्द्यो, वितायमानो विलयं प्रयातः।। ११२.५ ।।

विमथ्य वारीशमनङ्गशत्रो, यदुत्तमं तत्तु दिवौकसेभ्यः।
दत्त्वा विषं संहरन्नीलकण्ठ, को वा धर्तुं त्वामृते वै समर्थः।। ११२.६ ।।

ततश्च तुष्टो भगवानादिकर्ता त्रिलोचनः।। ११२.७ ।।

शिव उवाच
दास्येऽहं यदभीष्टं वो ब्रुवन्तु सुरसत्तमाः।। ११२.८ ।।

देवा ऊचुः
दानवेभ्यो भयं घोरं तत्रैहि वृषभध्वज।
जहि शत्रुन्सुरान्पाहि नाथवन्तस्त्वया प्रभो।। ११२.९ ।।

निष्कारणः सुहृच्छंभो नाभविष्यद्भवान्यदि।
तदाऽकरिष्यन्किमिव दुःखार्ताः सर्वदेहिनः।। ११२.१० ।।

ब्रह्मोवाच
इत्युक्तस्तत्क्षणात्प्रायाद्यत्र ते देवशत्रवः।
तत्र तद्युद्धमभवच्छंकरेण सुरद्विषाम्।। ११२.११ ।।

ततस्त्रिलोचनः श्रान्तस्तमोरूपधरः शिवः।
ललाटाद्व्यपतंस्तस्य युध्यतः स्वेदबिन्दवः।। ११२.१२ ।।

स संहरन्दैत्यगणांस्तामसीं मूर्तिमाश्रितः।
तां मूर्तिमसुरा दृष्ट्वा मेरुपृष्ठाद्भुवं ययुः।। ११२.१३ ।।

स संहरन्तसर्वदैत्यांस्तदाऽगच्छद्भुवं हरः।
इतश्चेतश्च भीतास्तेऽधावन्सर्वां महीमिमाम्।। ११२.१४ ।।

तथैव कोपाद्रुद्रोऽपि शत्रुंस्ताननुधावति।
तथैव युध्यतः शंभोः पतिताः स्वेदबिन्दवः।। ११२.१५ ।।

यत्र यत्र भुवं प्राप्तो बिन्दुर्माहेश्वरे मुने।
तत्र तत्र शिवाकारा मातरो जज्ञिरे ततः।। ११२.१६ ।।

प्रोचुर्महेश्वरं सर्वाः खादामस्त्वसुरानिति।
ततः प्रोवाच भगवान्सर्वैः सुरगणैर्वृतः।। ११२.१७ ।।

शिव उवाच
स्वर्गाद्भुवमनुप्राप्ता राक्षसास्ते रसातलम्।
अनुप्राप्तास्ततः सर्वाः श्रृण्वन्तु मम भाषितम्।। ११२.१८ ।।

यत्र यत्र द्विषो यान्ति तत्र गच्छन्तु मातरः।
रसातलमनुप्राप्ता इदानीं मद्भयाद्द्विषः।।
भवत्योऽप्यनुगच्छन्तु रसातलमनु द्विषः।। ११२.१९ ।।

ब्रह्मोवाच
ताश्च जग्मुर्भुवं भित्त्वा यत्र ते दैत्यदानवाः।
तान्हत्वा मातरः सर्वान्देवारीनतिभीषणान्।। ११२.२० ।।

पुनर्देवानुपाजग्मुः पथा तेनैव मातरः।
गताश्च मातरो यावद्यावच्च पुनरागताः।। ११२.२१ ।।

तावद्देवाः स्थिता आसन्गौतमीतीरमाश्रिताः।
प्रस्थानात्तत्र मातॄणां सुराणां च प्रतिष्ठितेः।। ११२.२२ ।।

प्रतिष्ठानं तु तत्क्षेत्रं पुण्यं विजयवर्धनम्।
मातॄणां यत्र चोत्पत्तिर्मातृतीर्थं पृथक्पृथक्।। ११२.२३ ।।

तत्र तत्र बिलान्यासन्रसातलगतानि च।
सुरास्ताभ्यो वरान्प्रोचुर्लोके पूजां यथा शिवः।। ११२.२४ ।।

प्राप्नोति तद्वन्मातृभ्यः पूजा भवतु सर्वदा।
इत्युक्त्वाऽन्तर्दधुर्देवा आसंस्तत्रैव मातरः।। ११२.२५ ।।

यत्र यत्र स्थिता देव्यो मातृतीर्थं ततो विदुः।
सुराणामपि सेव्यानि कं पुनर्मानुषादिभिः।। ११२.२६ ।।

तेषु स्नानमथो दानं पितॄणां चैव तर्पणम्।
सर्वं तदक्षयं ज्ञेयं शिवस्य वचनं यथा।। ११२.२७ ।।

यस्त्विदं श्रृणुयान्नित्यं स्मरेदपि पठेत्तथा।
आख्यानं मातृतीर्थानामायुष्मान्स सुखी भवेत्।। ११२.२८ ।।

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे देवतीर्थमातृतीर्थप्रतिष्ठानवर्णनं नाम द्वादशाधिकशततमोऽध्यायः।। ११२ ।।

गौतमीमाहात्म्ये त्रिचत्वारिंशत्तमोऽध्यायः।। ४३ ।।