ब्रह्मपुराणम्/अध्यायः ४४

विकिस्रोतः तः
← अध्यायः ४३ ब्रह्मपुराणम्
अध्यायः ४४
वेदव्यासः
अध्यायः ४५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

इन्द्रद्युम्नस्य दक्षिणोदधितटगमनम्
ब्रह्मोवाच
तस्यां स नृपतिः पूर्वं कुर्वनाज्यमनुत्तमम्।
पालयामास मतिमान्प्रजाः पूत्रानिवौरसान्॥ ४४.१ ॥

सत्यवादी महाप्राज्ञः शूरः सर्वगुणाकरः।
मतिमान्धर्मसंपन्नः सर्वशास्त्रभृतां वरः॥ ४४.२ ॥

सत्यवाञ्छीलवान्दान्तः श्रीमान्परपुरंजयः।
आदित्य इव तेजोभी रूपैरास्विनयोरिव॥ ४४.३ ॥

वर्धमानसुराश्चर्यः शक्रतुल्यपराक्रमः।
शारदेन्दुरिवाऽऽभाति लक्षणैः समलंकृतः॥ ४४.४ ॥

आहर्ता सर्वयज्ञानां हयमेधादिकृत्तथा।
दानैर्यज्ञैस्तपोभिश्च तत्तुल्यो नास्ति भूपतिः॥ ४४.५ ॥

सुवर्णमणिमुक्तानां गजाश्वानां च भूपतिः।
प्रददौ विप्रमुख्येभ्यो यागे यागे महाधनम्॥ ४४.६ ॥

हस्त्यश्वरथमुख्यानां कम्बलाजिनवाससाम्।
रत्नानां धनधान्यानामन्तस्तस्य न विद्यते॥ ४४.७ ॥

एवं सर्वघनैर्युक्तो गुणैः सर्वैरलंकृतः।
सर्वकामसमृद्धात्मा कुर्वनाज्यमकण्टकम्॥ ४४.८ ॥

तस्येयं मतिरुत्पन्ना सर्वयोगेश्वरं हरिम्।
कथमाराधयिष्यामि भुक्तिमुक्तिप्रदं प्रभुम्॥ ४४.९ ॥

विचार्य सर्वशास्त्राणि तन्त्राण्यागमविस्तरम्।
इतिहासपुराणानि वेदाङ्गानि च सर्वशः॥ ४४.१० ॥

धर्मशास्त्राणि सर्वाणि नियमानृषिभाषितान्।
वेदाङ्गानि च शास्त्राणि विद्यास्थानानि यानि च॥ ४४.११ ॥

गुरुं संसेव्य यत्नेन ब्रह्मणान्वेपारगान्।
आधाय परमां काष्ठां कृतकृत्योऽभवत्तदा॥ ४४.१२ ॥

संप्राप्य परमं तत्त्वं वासुदेवाख्यमव्ययम्।
भ्रान्तिज्ञानादतीतस्तु मुमुक्षुः सेयतेन्द्रियः॥ ४४.१३ ॥

कथमाराधयिष्यामि देवदेवं सनातनम्।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्॥ ४४.१४ ॥

वनमालावृतोरस्कं पद्मपत्रायतेक्षणम्।
श्रीवत्सोरःसमायुक्तं मुकुटाङ्गदशोभितम्॥ ४४.१५ ॥

स्वपुरात्स तु निष्क्रान्त उज्जयिन्याः प्रजापतिः।
बलेन महता युक्तः सभृत्यः सपुरोहितः॥ ४४.१६ ॥

अनुजग्मुस्तु तं सर्वे रथिनः शस्त्रपाणयः।
रथैर्विमानसंकाशैः पतकाध्वजसेवितैः॥ ४४.१७ ॥

सादिनश्च तथा सर्वे प्रासतोमरपामयः।
अश्वैः पवनसंकाशैरनुजग्मुस्तु तं तृपम्॥ ४४.१८ ॥

हिमवत्संभवैर्मत्तैर्वारणैः पर्वतोपमैः।
ईषादन्तैः सदा मत्तैः प्रचण्डैः षष्टिहायनैः॥ ४४.१९ ॥

हेमकक्षैः सपताकैर्घण्टकुण्डलाः।
अनुजग्मुश्च तं सर्वे गजयुद्धविशारदाः॥ ४४.२० ॥

संख्येयाश्च पादाता धनुष्प्रासासिपाणयः।
दिव्यमाल्याम्बधरा दिव्यगन्धानुलेपनाः॥ ४४.२१ ॥

अनुजग्मुश्च तं सर्वे युवानो मृष्टकुण्डलाः।
सर्वास्त्रकुशलाः शूराः सदा सङ्ग्रामलालसाः॥ ४४.२२ ॥

अन्तःपुरनिवासिन्यः स्त्रियः सर्वाः स्वलंकृताः।
विम्बौष्ठचारुदशनाः सर्वाभरणभूषिताः॥ ४४.२३ ॥

दिव्यवस्त्रधराः सर्वा दिव्यमाल्यविभूषिताः।
दिव्यगन्धानुलिप्ताङ्गाः शरच्चन्द्रनिभाननाः॥ ४४.२४ ॥

सुमध्यमाश्चारुवेषाश्चारुकर्णाकाञ्चिताः।
ताम्बूलरञ्जितमुखा रक्षिभिस्च सुरक्षिताः॥ ४४.२५ ॥

यानैरुच्चावचैः शुभ्रैर्मणिकाञ्चनभूषितैः।
उपगीयमानास्ताः सर्वा गायनैः स्तुतिपाठकैः॥ ४४.२६ ॥

वेष्टिताः शस्त्रहस्तैश्च पद्मपत्रायतेक्षणाः।
ब्राह्मणाः क्षत्रिया वैश्या अनुजग्मुस्च तं नृपम्॥ ४४.२७ ॥

वणिग्ग्रामगणाःसर्वे नानापुरनिवासिनः।
धनै रत्नैः सुवर्णेश्च सदाराः सपरिच्छदाः॥ ४४.२८ ॥

अस्त्रविक्रयकाश्चैव ताम्बूलपण्यजीविनः।
तृमविक्रयकाश्चैव काष्ठविक्रयकारकाः॥ ४४.२९ ॥

रङ्गोपजीविनः सर्वे मांसविक्रयिणस्तथा।
तैलविक्रयकाश्चैव वस्त्रविक्रयकास्तथा॥ ४४.३० ॥

फलविक्रयिणश्चैव पत्रविक्रयिणस्तथा।
तथा जवसहाराश्च रजकाश्च सहस्रशः॥ ४४.३१ ॥

गोपाला नापिताश्चैव तताऽन्ये वस्त्रसूचकाः।
मेषपालास्चाजपाला मृगपालाश्च हंसकाः॥ ४४.३२ ॥

धान्यविक्रयिणश्चैव सक्तुविक्रयिणश्च ये।
गुडविक्रयिकाश्चैव तथा लवणजीविनः॥ ४४.३३ ॥

गायना नर्तकाश्चैव तथा मङ्गलपाठकाः।
शैलूषाः कथकाश्चैव पुराणार्थविशारदाः॥ ४४.३४ ॥

कवयः काव्यकर्तारो नानाकाव्यविशारदाः।
विषध्ना गारुडाश्चैव नानारत्नपरीक्षकाः॥ ४४.३५ ॥

व्योकारास्ताम्रकाराश्च कांस्यकाराश्चरूठकाः।
कौषकाराश्चित्रकाराः कुन्दकाराश्च पावकाः॥ ४४.३६ ॥

दण्डकाराश्चासिकाराः सुराधूतोपजीविनः।
मल्ला दूताश्च कायस्था ये चान्ये कर्मकारिणः॥ ४४.३७ ॥

तन्तुवाया रूपकारा वार्तिकास्तैलपाठकाः।
लावजीवास्तैत्तिरिका मृगपक्ष्युपजीविनः॥ ४४.३८ ॥

गजवैद्याश्च वैद्याश्च नरवैद्याश्च यै नराः।
वृक्षवैद्यास्च गोवैद्या ये चान्ये छेददाहकाः॥ ४४.३९ ॥

एते नागरकाः सर्वे ये चान्ये नानुकीर्तिताः।
अनुजग्मुस्तु राजानं समस्तपुरवासिनः॥ ४४.४० ॥

यथा व्रजन्तं पितरं ग्रामान्तरं समुत्सुकाः।
अनुयान्ति यथा पुत्रास्तथा तं तेऽपि नागराः॥ ४४.४१ ॥

एवं स नृपतिः श्रीमान्वृतः सर्वैर्महाजनैः।
हस्त्श्वरथपादातैर्जगाम च शनैः शनैः॥ ४४.४२ ॥

एवं गत्वा स नृपतिर्दक्षिणस्योदधेस्तटम्।
सर्वैस्तैर्दीर्घकालेन बलैरनुगतः प्रभुः॥ ४४.४३ ॥

ददर्श सागरं रम्यं नृत्यन्तमिव च स्थितम्।
अनेकशतसाहस्रैरूर्मिभिश्च समाकुलम्॥ ४४.४४ ॥

नानारत्नालयं पूर्णं नानाप्राणिसमाकुलम्।
वीचीतरङ्गबहुलं महाश्चर्यसमन्वितम्॥ ४४.४५ ॥

तीर्थराजं महाशब्दमपारं सुभयंकरम्।
मेघवृन्दप्रतीकाशमगाधं मकरालयम्॥ ४४.४६ ॥

सत्स्यैः कूर्मैश्च शङ्खैश्च सुक्तिकान्क्रशङ्कुभिः।
शिशुमारैः कर्कटैश्च वृतं सर्पैर्महाविषैः॥ ४४.४७ ॥

लवणोदं हरेः स्थानं शयनस्य नदीपतिम्।
सर्वपापहरं पुण्यं सर्ववाञ्छाफलप्रदम्॥ ४४.४८ ॥

अनेकावर्तगम्भीरं दानवानां समाश्रयम्।
अमृतस्यारणिं दिव्यं देवयोनिमपां पतिम्॥ ४४.४९ ॥

विशिष्टं सर्वभूतानां प्राणिनां जीवधारणम्।
सुपवित्रं पवित्राणां मङ्गलानां च मङ्गलम्॥ ४४.५०
तीर्थानामुत्तमं तीर्थमव्ययं यादसां पतिम्।
चन्द्रवृद्धिक्षयस्येव यस्य मानं प्रतिष्ठितम्॥ ४४.५१ ॥

अभेद्यं सर्वभूतानां देवानाममृतालयम्।
उत्पत्तिस्थितिसंहारहेतुभूतं सनातनम्॥ ४४.५२ ॥

उपजीव्यं च सर्वेषां पुण्यं नदनदीपतिम्।
दृष्ट्वा तं नृपतिश्रेष्ठो विस्मयं परमं गतः॥ ४४.५३ ॥

निवासमकरोत्तत्र वेलामासाद्य सागरीम्।
पुण्ये मनोहरे देशे सर्वभूमिगुणैर्युते॥ ४४.५४ ॥

वृतं शालैः कदम्बैश्च पुंनागैः सरलद्रुमैः।
पनसैर्नारिकेलैश्च बकुलैर्नागकेसरैः॥ ४४.५५ ॥

तालैः पिप्लैः खर्जूरैर्नारङ्गैर्बीदजपूरकैः।
शालैराम्रातकैर्लोध्रैर्बकुलैर्बहुवारकैः॥ ४४.५६ ॥

कपित्थैः कर्णिकारैस्च पाटलालशोकचम्पकैः।
दाडिमैश्च तमालैश्च पारिजातैस्तथाऽर्जुनैः॥ ४४.५७ ॥

प्राचीनामलकैर्बिल्वैः प्रियंगुवटखादिरैः।
इङ्गदीसप्तपर्णैश्च अश्वत्थागस्त्यजम्बुनकैः॥ ४४.५८ ॥

मधुकैः कर्णिकारैश्च बहुवारैः सतिन्दुकैः।
पलाशबदरैर्नीपैः सिद्धनिम्बशुभाठ्जनैः॥ ४४.५९ ॥

वारकैः कोविदारैश्च भल्लातामलकैस्तथा।
इति हिन्तालकाङ्कोलैः करञ्जैः सविभीतकैः॥ ४४.६० ॥

ससर्जमधुकाश्मर्यैः शाल्मलीदेवदारुभिः।
शाखोटकैर्निम्बवटैः कुम्भीकोष्ठहरीतकैः॥ ४४.६१ ॥

गुग्गुलैश्चन्दनैर्वृक्षैस्तथैवागुरूपाटलैः।
जम्बीरकरुणैर्वृक्षैस्तिन्तिडीरक्तचन्दनैः॥ ४४.६२ ॥

एवं नानाविधैर्वृक्षैस्तथाऽन्यैर्बहुपादपैः।
कल्पद्रुमैर्नित्यफलैः सर्वर्तुकुसुमोत्करैः॥ ४४.६३ ॥

नानापक्षिरुतैर्दिव्यैर्मत्तकोकिलनादितैः।
मयूरवरसंघुष्टैः शुकसारिकसंकुलैः॥ ४४.६४ ॥

हारीतैर्भृङ्गराजैश्च चातकैर्बहुपुत्रकैः।
जीवंजीवककाकोलैः कलविङ्कै कपोतकैः॥ ४४.६५ ॥

खगैर्नानाविधश्चान्यैः श्रोत्ररम्यैर्मनोहरैः।
पुष्पिताग्रेषु वृक्षेषु कूजद्मिश्चार्वधिष्ठितैः॥ ४४.६६ ॥

केतकीवनखण्डैश्च सदा पुष्पधरैः सितैः।
मल्लिकाकुन्दकुसुमैर्यूथिकातगरैस्तथा॥ ४४.६७ ॥

कुटजैर्बाणपुष्पैश्च अतिमुक्तैः सकुब्जकैः।
मालतीकरवीरैश्च तथा कदलकाञ्चनैः॥ ४४.६८ ॥

अनयैर्नानाविधैः पुष्पैः सुगन्धैश्चारुदर्शनैः।
वनोद्यानोपवनजैर्नानावर्णैः सुगन्धिभिः॥ ४४.६९ ॥

विद्याधरगणाकीर्णैः सिद्धचारणसेवितैः।
गन्धर्वोरगरक्षोभिर्भूताप्सरसकिंनरैः॥ ४४.७० ॥

मुनियक्षगणाकीर्णैर्नानासत्त्वनिषेवितैः।
मृगैः शाखामृगैः सिंहैर्वराहमहिषाकुलैः॥ ४४.७१ ॥

तथाऽन्यैः कृष्णसाराद्यैर्मृगैः सर्वत्र शोभितैः॥
शार्दूलैर्दीप्तमातङ्गैस्तथाऽन्यैर्वनचारिभिः॥ ४४.७२ ॥

एवं नानाविधैर्वृक्षैरुद्यानैर्नन्दनोपमैः।
लतागुल्मवितानैस्च विविधैश्च जलाशयैः॥ ४४.७३ ॥

हंसकारण्डवाकीर्णैः पद्मिनीखण्डमण्डितैः।
कादम्बैश्च प्लवैर्हंसैश्चक्रवाकोपसोभितैः॥ ४४.७४ ॥

कमलैः शतपत्रैश्च कह्लारैः कुमुदोत्पलैः।
खगैर्जलचरैस्चान्यैः पुष्पैर्जलसमुद्‌भवैः॥ ४४.७५ ॥

पर्वतैर्दीप्तशिखरैश्चारुकन्दरमण्डितैः।
नानावृक्षसमाकीर्णैर्नानाधातुविभूषितैः॥ ४४.७६ ॥

सर्वाश्चर्यमयैः श्रृङ्गैः सर्वभूतालयैः शुभैः।
सर्वौषधिसमायुक्तैर्विपुलैश्चित्रसानुभिः॥ ४४.७७ ॥

एवं सर्वैः समुदितैः शोभितं सुमनोहरैः।
ददर्श स महीपालः स्थानं त्रैलोक्यपूजितम्॥ ४४.७८ ॥

दशयोजनविस्तीर्ण पञ्चयोजनमायतम्।
नानाश्चर्यसमायुक्तं क्षेत्रं परमुर्लभम्॥ ४४.७९ ॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे क्षेत्रदर्शनं नाम चतुश्चत्वारिंशोऽध्यायः॥ ४४ ॥