ब्रह्मपुराणम्/अध्यायः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४ ब्रह्मपुराणम्
अध्यायः ५
वेदव्यासः
अध्यायः ६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


मन्वन्तर-वर्णनम्
ऋषय ऊचुः
मन्वन्तराणि सर्वाणि विस्तरेण महामते।
तेषां पूर्व्वविसृष्टिं च लोमहर्षण कीर्त्तय।। ५.१ ।।

यावन्तो मनवश्चैव यावन्तं कालमेव च।
मन्वन्तराणि भो सूत श्रोतुमिच्छाम तत्त्वतः।। ५.२ ।।

लोमहर्षण उवाच
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि।
मन्वन्तराणां सर्व्वेषां संक्षेपाच्छृणुत द्विजाः।। ५.३ ।।

स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा।। ५.४ ।।

वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते।
सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च।। ५.५ ।।

तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः।
अतीता वर्त्तमानाश्च तथैवानागता द्विजाः।। ५.६ ।।

कीर्त्तिता मनवस्तुभ्यं मयैवैते यथाश्रुताः।
ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा।। ५.७ ।।

मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः।। ५.८ ।।

उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा।
आग्निध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्व्वसुः।। ५.९ ।।

ज्योतिष्मान्द्युतिमान्हव्यः सबलः पुत्रसंज्ञकः।
मनोः महर्षयो विप्रा वायुप्रोक्ता महाव्रताः।। ५.१० ।।

एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम्।
और्वों वसिष्टपुत्रश्च स्तम्बः कश्यप एव च।। ५.११ ।।

प्राणो बृहस्पतिश्चैव दत्तोऽत्रिश्च्यवनस्तथा।
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः।। ५.१२ ।।

देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे।
हविघ्नः सुकृतिर्ज्योतिरापोमूर्त्तिरपि स्मृतः।। ५.१३ ।।

प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च।
स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः।। ५.१४ ।।

कीर्त्तिताः पृथिवीपाला महावीर्य्यपराक्रमाः।
द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया।। ५.१५ ।।

इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः।। ५.१६ ।।

हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः।
ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्यमानान्निबोधत।। ५.१७ ।।

औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान्।
इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च।। ५.१८ ।।

शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च।
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम्।। ५.१९ ।।

मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम्।
काव्यः पृथुस्तथैवाग्निर्जहनुर्धाता द्विजोत्तमाः।। ५.२० ।।

कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः।
पुराणे कीर्त्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः।। ५.२१ ।।

तथा देवगणाश्चैव तामसस्यान्तरे मनोः।
द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः।। ५.२२ ।।

तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः।
तामसस्य मनोरेते दशा पुत्राः प्रकीर्त्तिताः।। ५.२३ ।।

वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम्।
देवबाहुर्यदुध्रश्च मुनिर्व्वेदशिरास्तथा।। ५.२४ ।।

हिरण्यरोमा पर्ज्जन्य ऊर्ध्वबाहुश्च सोमजः।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे।। ५.२५ ।।

देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः।
वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते।। ५.२६ ।।

अथ पुत्रानिमास्तस्य बुध्यध्वं गदतो मम।
घृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः।। ५.२७ ।।

आरण्यस्च प्रकाशश्च निर्म्मोहः सत्यवाक्कृती।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम्।। ५.२८ ।।

षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः।
भृघुर्नभो विवस्वांश्च सुधामा विरजास्तथा।। ५.२९ ।।

अतिनामा सहिष्णुश्च सप्तैते च महर्षयः।
चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः। ५.३० ।।

आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः।
लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः।। ५.३१ ।।

ऋषेरङ्गिरसः पुत्रा महात्मानो महौजस।
नाड्वलेयाः मुनिश्रेष्ठा दशा पुत्रास्तु विश्रुताः।। ५.३२ ।।

रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः।
षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत।। ५.३३ ।।

अत्रिर्व्वसिष्ठो भगवान् कश्यपश्च महानृषिः।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च।। ५.३४ ।।

तथैव पुत्रो भगवानृचीकस्य महात्मनः।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि।। ५.३५ ।।

साध्या रुद्रास्च विश्वे च वसवो मरुतस्तथा।
आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ।। ५.३६ ।।

मनोर्वैवस्वतस्यैते वर्त्तन्ते साम्प्रतेऽन्तरे।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः।। ५.३७ ।।

एतेषां कीर्त्तितानान्तु महर्षीणां महौजसाम्।
तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः।। ५.३८ ।।

मन्वन्तरेषु सर्व्वेषु प्रागासन् सप्त सप्तकाः।
लोके धर्म्मव्यवस्थार्थं लोकसंरक्षणाय च।। ५.३९ ।।

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः।
कृत्वा कर्म्म दिवं यान्ति ब्रह्मलोकमनामयम्।। ५.४० ।।

ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत।
अतीता वर्त्तमानाश्च क्रमेणैतेन भो द्विजाः।। ५.४१ ।।

अनागताश्च सप्तैते स्मृता दिवि महर्षयः।
मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः।। ५.४२ ।।

रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः।
भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः।। ५.४३ ।।

गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः।
कौशिको गलवश्चैव और्वः काश्यप एव च।। ५.४४ ।।

एते सप्त महात्मानो भविष्या मुनिसत्तमाः।
वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः।। ५.४५ ।।

अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च।।
सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः।। ५.४६ ।।

एतेषां कल्यमुत्थाय कीर्त्तनात् सुखमेधते।
यश्श्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः।। ५.४७ ।।

एतान्युक्तानि भो विप्राः सप्तसप्त च तत्त्वतः।
मन्वन्तराणि संक्षेपाच्छृणुतानागतान्यपि।। ५.४८ ।।

सावर्णा मनवो विप्राः पञ्च तांश्च निबोधतः।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः।। ५.४९ ।।

परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः।। ५.५० ।।

महता तपसा युक्ता मेरुपृष्ठे महौजसः।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः।। ५.५१ ।।

भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः।
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवः स्मृताः।। ५.५२ ।।

तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना।
पूर्णं युगसहस्रन्तु परिपाल्या द्विजोत्तमाः।। ५.५३ ।।

प्रजापति(ते)श्च तपसा संहारं तेषु नित्यशः।
युगानि सप्ततिस्तानि साग्राणि कथितानि च।। ५.५४ ।।

कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते।
चतुर्दशैते मनवः कथिताः कीर्त्तिवर्द्धनाः।। ५.५५ ।।

वेदेषु सपुराणेषु सर्व्वेषु प्रभविष्णवः।
प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्त्तनम्।। ५.५६ ।।

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः।
न शक्यतेऽतस्तेषां वै वक्तुं वर्षशतैरपि।। ५.५७ ।।

विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः।
मन्वन्तरेषु संहाराः श्रुतेन च समन्विताः।। ५.५८ ।।

सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह।
तपसा ब्रह्मचर्य्येण श्रुतेन च समन्विताः।। ५.५९ ।।

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते।
तत्र भूतानि सर्वाणि दग्धान्यादित्यरशिमभिः।। ५.६० ।।

ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः।
प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम्।। ५.६१ ।।

स्रष्टारं सर्व्वभूतानां कल्पान्तेषु पुनःपुनः।
अव्यक्तं शाश्वतो देवस्तस्य सर्व्वमिदं जगत्।। ५.६२ ।।

अत्र वः कीर्त्तयिष्यामि मनीर्वैवस्वतस्य वै।
विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः।। ५.६३ ।।

अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम्।
यत्रोऽपन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः।। ५.६४ ।।

इति श्रीब्राह्मे महापुराणे मन्वन्तरकीर्त्तनं नाम पञ्चमोऽध्यायः।। ५ ।।