ब्रह्मपुराणम्/अध्यायः ७०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६९ ब्रह्मपुराणम्
अध्यायः ७०
वेदव्यासः
अध्यायः ७१ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथसप्ततितमोऽध्यायः
ब्रह्माणं प्रति तीर्थसंख्याविषयको नारदप्रश्नः

ब्रह्मोवाच
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः।
जपहोमव्रतानां च तपोदानफलानि च।। ७०.१ ।।

न तत्पश्यामि भो विप्रा यत्तेन सदृशं भुवि।
किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः।। ७०.२ ।।

सत्यं सत्यं पुनः सत्यं क्षेत्रं तत्परमं महत्।
पुरुषाख्यं सकृद्दृष्ट्वा सागराम्भः समाप्लुतम्।। ७०.३ ।।

ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते।
हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे।। ७०.४ ।।

संवत्सरमुपासीत मासमात्रमथापि वा।
तेन जप्तं हुतं तेन तेन तप्तं तपो महत्।। ७०.५ ।।

स याति परमं स्थानं यत्र योगेश्वरो हरिः।
भुक्त्वा भोगान्विचित्रांश्च देवयोषित्समन्वितः।। ७०.६ ।।

कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः।
जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे।। ७०.७ ।।

संप्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत्।
कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह।। ७०.८ ।।

मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च।
स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात्।। ७०.९ ।।

मार्जनस्य यथाकाले भागीरथ्याः समागमम्।
सर्वमेतन्मया ख्यातं यत्परं श्रोतुमिच्छथ।। ७०.१० ।।

इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया।
सर्वास्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम्।।
पुराणं परमं गुह्यं धन्यं संसारमोचनम्।। ७०.११ ।।

मुनय ऊचुः
नहि नस्तृप्तिरस्तीह श्रृण्वतां तीर्थविस्तरम्।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः।।
परं तीर्थस्य महाहात्म्यं सर्वतीर्थोत्तमोत्तमम्।। ७०.१२ ।।

ब्रह्मोवाच
इममेव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः।
नारदेन प्रयत्नेन तदा तं प्रोक्तवानहम्।। ७०.१३ ।।

नारद उवाच
तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम्।
सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते।। ७०.१४ ।।

कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले।
सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते।। ७०.१५ ।।

ब्रह्मोवाच
चतुर्विधानि तीर्थानी स्वर्गे मर्त्ये रसातले।
दैवानि मुनिशार्दूल आसुराण्यरुषाणि च।। ७०.१६ ।।

मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः।
मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम्।। ७०.१७ ।।

आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम्।
आसुरेभ्यस्तथा पुण्यं दैवं तत्सार्वकामिकम्।। ७०.१८ ।।

ब्रह्मविष्णुशिवैश्चैव निर्मितं देवमुच्यते।
त्रिभ्यो यदेकं जायेत तस्मान्नातः परं विदुः।। ७०.१९ ।।

त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम्।
तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम्।। ७०.२० ।।

जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम्।
कर्मभूमिर्यतः पुत्र तस्मात्तीर्थं तदुच्यते।। ७०.२१ ।।

तत्रैव यानि तीर्थानि यान्युक्तानि मया तव।
हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसंभवाः।। ७०.२२ ।।

तथैव देवजा ब्रह्मन्दक्षिणार्णवविन्ध्ययोः।
एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः।। ७०.२३ ।।

अभिसंपूजितं यस्माद्भारतं बहुपुण्यदम्।
कर्मभूमिरतो देवैर्वर्षं तस्मात्प्रकीर्तितम्।। ७०.२४ ।।

आर्षाणि चैव तीर्थानि देवजानि क्वचित्क्वचित्।
आसुरैरावृतान्यासंस्तदेवाऽऽसुरमुच्यते।। ७०.२५ ।।

दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः।
दैवप्रभावात्तपस आर्षाण्यपि च तान्यपि।। ७०.२६ ।।

आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा।
आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः।। ७०.२७ ।।

मानुषैः कारितान्याहुर्मानुषाणीति नारद।
एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तमाः।। ७०.२८ ।।

भेदं न कश्चिज्जानाति श्रोतुं युक्तोऽसि नारद।
बहवः पण्डितंमन्याः श्रृण्वन्ति कथयन्ति च।।
सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः।। ७०.२९ ।।

नारद उवाच
तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः।
यच्ध्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः।। ७०.३० ।।

ब्रह्मन्कृतयुगादौ तु उपायोऽन्यो न विद्यते।
तीर्थसेवां विनास्वत्पायासेनाभीष्टदायिनीम्।। ७०.३१ ।।

त्वया सदृशो धातर्वक्ता ज्ञाताऽथवा क्वचित्।
त्वं नाभिकमले विष्णोः संजातोऽखिलपूर्वजः।। ७०.३२ ।।

ब्रह्मोवाच
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका।
तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः।। ७०.३३ ।।

भागीरथी नर्मदा तु यमुना च सरस्वती।
विशोका च वितस्ता च हिमवत्पर्वताश्रिताः।। ७०.३४ ।।

एता नद्यः पुण्यतमा देवतीर्थान्युदाहृताः।
गयः कोल्लासुरो वृत्रस्त्रिपुरो ह्यन्धकस्तथा।। ७०.३५ ।।

हयमूर्धा च लवणो नमुचिः श्रृङ्गकस्तथा।
यमः पातालकेतुश्च मयः पुष्कर एव च।। ७०.३६ ।।

एतैरावृततीर्थानि आसुराणि शुभानि च।
प्रभासो भार्गवोऽगस्तिर्नरनारायणौ तथा।। ७०.३७ ।।

वसिष्ठश्च भरद्वाजो गौतमः कश्यपो मनुः।
इत्यादिमुनिजुष्टानि ऋषितीर्यानि नारद।। ७०.३८ ।।

अम्बरीषो हरिश्चन्द्रो मांधाता मनुरेव च।
कुरुः कनखलश्चैव भद्राश्वः सगरस्तथा।। ७०.३९ ।।

अश्वयूपो नाचिकेता वृषाकपिररिंदमः।
इत्यादिमानुषैर्विप्र निर्मितानि शुभानि च।। ७०.४० ।।

यशसः फलभूत्यर्थं निर्मितानीह नारद।
स्वतोद्भूतानि दैवानि यत्र क्वापि जगत्त्रये।।
पुण्यतीर्थानि तान्याहुस्तीर्थभेदो मयोदितः।। ७०.४१ ।।

इति श्रीमहापुराणे स्वंयभ्वृषिसंवादे तीर्थमाहात्म्ये तीर्थभेदवर्णंनं नाम सप्ततितमोऽध्यायः।। ७० ।।

गौतमीमाहात्म्ये प्रथमोऽध्यायः।। १ ।।