ब्रह्मपुराणम्/अध्यायः ९४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९३ ब्रह्मपुराणम्
अध्यायः ९४
वेदव्यासः
अध्यायः ९५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


अथ चतुर्नवतितमोऽध्यायः
श्वेततीर्थवर्णनम्
ब्रह्मोवाच
श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम्।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते।। ९४.१ ।।

श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा।
आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः।। ९४.२ ।।

मनसा कर्मणा वाचा शिवभक्तिपरायणः।
ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदाशिवम्।। ९४.३ ।।

पूर्णयुषं द्विजवरं शिवभक्तिपरायणम्।
नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा।। ९४.४ ।।

नाशक्नुवन्गृहं तस्य प्रवेष्टुपि नारद।
तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत्।। ९४.५ ।।

चित्रक उवाच
किं नाऽऽयाति क्षीणजीवो मृत्यो श्वेतः कथंत्विति।
नाद्याप्यायान्ति दूतास्ते मृत्येर्नैवोचितं तु ते।। ९४.६ ।।

ब्रह्मोवाच
ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम्।
बहिःस्थितांस्तदा पश्यन्मृत्युर्दूतान्भयार्दितान्।
प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः।। ९४.७ ।।

दूता ऊचुः
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः।
येषां प्रसन्नो गिरिशस्ततेषां का नाम भीतयः।। ९४.८ ।।

ब्रह्मोवाच
पाशपणिस्तदा मृत्युः प्राविश्द्यत्र स द्विजः।
नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान्।। ९४.९ ।।

शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः।
मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः।। ९४.१० ।।

दण्ड्युवाच
किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युब्रवीत्।। ९४.११ ।।

मृत्युरुवाच
श्वेतं नेतुमिहाऽऽयातस्तस्माद्वीक्षे द्विजोत्तमम्।। ९४.१२ ।।

ब्रह्मोवाच
त्वं गच्छेत्यब्रवीद्दण्डी मृत्युः पाशानथाक्षिपत्।
श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह।। ९४.१३ ।।

शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत्।
ततः पाशधरो मृत्युः पपात धरणीतले।। ९४.१४ ।।

ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च।
यमाय सर्वमवदन्वधं मृत्योस्तु दण्डिना।। ९४.१५ ।।

ततश्च कुपितो धर्मो यमो महिषवाहनः।
चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम्।। ९४.१६ ।।

महिषं भूतवेतालानाधिव्याधींस्तथैव च।
अक्षिरोगान्कुक्षिरोगान्कर्णशूलं तथैव च।। ९४.१७ ।।

ज्वरं च त्रिविधं पापं नरकाणि पृथक्पृथक्।
त्वरन्तामिति तानुक्त्वा जगाम त्वरितो यमः।। ९४.१८ ।।

एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः।
तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः।। ९४.१९ ।।

विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम्।
तत्र तद्युद्धमभवत्सर्वलोकभयावहम्।। ९४.२० ।।

कार्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान्।
दक्षिणशापतिं चापि निजघान बलान्वितम्।। ९४.२१ ।।

हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन्।
आदित्योऽपि सुरैः सार्धं श्रुत्वा तन्महादद्भुतम्।। ९४.२२ ।।

लोकपालौरनुवृतो मामान्तिकमुपागमत्।
अहं विष्णुश्च भगवानिन्द्रोऽग्निर्वरुमस्तथा।। ९४.२३ ।।

चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः।
एते चान्ये च बहवो वयं याता यमान्तिकम्।। ९४.२४ ।।

मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः।
समुद्राश्च नदा नागा नानाभूतान्यनेकशः।। ९४.२५ ।।

तत्राऽऽजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम्।
तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः।।
कृताञ्जलिपुटाः शंभुर्मूचुः सर्वे पुनः पुनः।। ९४.२६ ।।

देवा ऊचुः
भक्तप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च।
आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते।।
ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते।। ९४.२७ ।।

श्वेतं द्विजं भक्तमनायुषं ते, नेतुं यमादिः सकलोऽसमर्थः।
संतोषमाप्ताः परमं समीक्षय, भक्तप्रियत्वं त्वयि नाथ सत्यम्।। ९४.२८ ।।

ये त्वं प्रपन्नाः शरणं कृपालुं, नालं कृतान्तोऽप्यनुवीक्षितुं तान्।
एवं विदित्वा शिव एव सर्वे, त्वामेव भक्त्या परया भजन्ते।। ९४.२९ ।।

त्वमेव जगतां नाथ किं न स्मरसि शंकर।
त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः।। ९४.३० ।।

ब्रह्मोवाच
एवं तु स्तुवतां तेषां पुरस्तादभवच्छिवः।
किं ददामीति तानाह इदमूचुः सुरा अपि।। ९४.३१ ।।

देवा ऊचुः
अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम्।
धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः।। ९४.३२ ।।

नायं वधमवाप्नोति नापराधी न पापकृत्।
विना तेन जगद्धातुर्नैव किंचिद्भाविष्यति।। ९४.३३ ।।

तस्माज्जीवय देवेश यमं सबलवाहनम्।
प्रार्थना सफला नाथ महत्सु न वृथा भवेत्।। ९४.३४ ।।

ब्रह्मोवाच
ततः प्रोवचा भगवाञ्जीवयेयमसंशयम्।
यमं यदि वचो मेऽद्य अनुमन्यन्ति देवताः।। ९४.३५ ।।

ततः प्रोचु सुराः सर्वे कुर्मो वाक्यं त्वयोदितम्।
हरिब्रह्मादिसहितं वशे यस्याखिलं जगत्।। ९४.३६ ।।

ततः प्रोवाच भगवानमरान्समुपागतान्।
मद्भक्तो न मृतिं यातु नेत्यूचुरमराः पुनः।। ९४.३७ ।।

अमराः स्युस्ततो देव सर्वलोकाश्चाराचराः।
अमर्त्यमर्त्यभेदोऽयं न स्याद्देव जगन्मय।। ९४.३८ ।।

पुनरप्याह ताञ्शंभुः श्रृण्वन्तु मम भाषितम्।।
मद्भक्तानां वैष्णवानां गौतमीमनुसेवताम्।। ९४.३९ ।।

वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यमर्हति।
वार्ताऽप्येषां न कर्तव्या यमेन तु कदाचन।। ९४.४० ।।

आधिव्याध्यादिभिर्जातु कार्यो नाभिभवः क्वचित्।
ये शिवं शरणं यातास्ते मुक्तास्तत्क्षणादपि।। ९४.४१ ।।

सानुगस्य यमस्यातो नमस्याः सर्व एव ते।
तथेत्यूचुः सुरगणा देवदेवं शिवं प्रति ततश्च।। ९४.४२ ।।

भगवान्नाथो नन्दिनं प्राह वाहनम्।। ९४.४३ ।।

शिव उवाच
गौतम्या उदकेन त्वमभिषिञ्च मृतं यमम्।। ९४.४४ ।।

ब्रह्मोवाच
ततो यमादयः सर्वे अभिषिक्तास्तु नन्दिना।
उत्थिताश्च सजीवास्ते दक्षिणाशां ततो गताः।। ९४.४५ ।।

उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः।
स्थिता आसन्पूजयन्तो देवदेवं महेश्वरम्।। ९४.४६ ।।

तत्राऽऽसन्नयुतान्यष्ट सहस्राणि चतुर्दश।
तथा षट्च सहस्राणि पुनः षट्च तथैव च।। ९४.४७ ।।

षड्दक्षिणे तथा तीरे तीर्थानामयुतत्रयम्।
पुण्यमाख्यानमेतद्धि श्वेततीर्थस्य नारद।। ९४.४८ ।।

यत्रासौ पतितो मृत्युर्मृत्युतीर्थं तदुच्यते।
तस्य श्रवणमात्रेण सहस्रं जीवते समाः।। ९४.४९ ।।

तत्र स्नानं च दानं च सर्वपापाप्रणाशनम्।
श्रवणं पठनं चापि स्मरणं च मलक्षयम्।।
करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम्।। ९४.५० ।।

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये उत्तरतीरस्थैकलक्षद्वादशसहस्रतीर्थदक्षिणतीरस्थत्रिंशत्सहस्रतीर्थवर्णनं नाम चतुर्नवतितमोऽध्यायः।। ९४ ।।