ब्रह्मपुराणम्/अध्यायः ४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४४ ब्रह्मपुराणम्
अध्यायः ४५
वेदव्यासः
अध्यायः ४६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६


पुरुषोत्तमक्षेत्र-वर्णनम्
मुनय ऊचुः
तस्मिन्क्षेत्रवरे पुण्ये वैष्णवे पुरुषोत्तमे।
किं तत्र प्रतिमा पूर्वं न स्थिता वैष्णवी प्रभो॥ ४५.१ ॥
येनासौ नृपतिस्तत्र गत्वा सबलवाहनः।
स्थापयामास कृष्णं च रामं भद्रां शुभप्रदाम्॥ ४५.२ ॥
संशयो नो महानत्र विस्मयश्च जगत्पते।
श्रेतुमिच्छामहे सर्वं ब्रूहि तत्कारणं च नः॥ ४५.३ ॥
ब्रह्मोवाच
श्रृणुध्वं पूर्वसंवृत्तां कथां पापप्रणाशिनीम्।
प्रवक्ष्यामि समासेन श्रिया पृष्टः सुरा हरिः॥ ४५.४ ॥
सुमेरोः काञ्चने श्रृङ्गे सर्वाश्चर्यसमन्विते।
सिद्धविद्याधरैर्यक्षैः किंनरैरुपसोभिते॥ ४५.५ ॥
देवदानवगन्धर्वैर्नागैरप्सरसां गणैः।
मुनिभिर्गुह्यकैः सिद्धैः सौपर्णैः समरुद्‌गणैः॥ ४५.६ ॥
अन्यैर्देवालयैः साध्यैः कश्यपाद्यैः प्रजेश्वरैः।
जातरूपप्रतीकाशैर्भूषिते सूर्यसंनिभैः॥ ४५.७ ॥
कर्णिकारवनैर्दिव्यैः सर्वर्तुकुसुमोत्करैः।
जातरूपप्रतीकासैर्भूषिते सूर्यसंनिभैः॥ ४५.८ ॥
अन्यैश्च बहुभिर्वृक्षैः शालतालादिभिर्वनैः।
पुंनागासोकसरलन्यग्रोधाम्रातकार्जुनैः॥ ४५.९ ॥
पारिजाताम्रखदिरनीपबिल्वकटम्बकैः।
धवखादिरपालाशशीर्षामलकतिन्दुकैः॥ ४५.१० ॥
नारिङ्गकोलबकुललोध्राडिमदारकैः।
सर्जैश्च कर्णैस्तगरैः शिशिभूर्जवनिम्बकैः॥ ४५.११ ॥
अन्यैश्च काञ्चनैश्चैव फलभारैश्च नामितैः।
नानाकुसुमगन्धाढ्यैर्भूषिते पुष्पपादपैः॥ ४५.१२ ॥
मालतीयूथिकामल्लीकुन्दबाणकुरुण्टकैः।
पाटलागस्त्यकुटजमन्दारकुसुमादिबिः॥ ४५.१३ ॥
अन्यैश्च विविधैः पुष्पैर्मनसः प्रीतिदायकैः।
नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः॥ ४५.१४ ॥
पुस्कोकिलरुतैर्दिव्यैर्मनसः प्रीतिदायकैः।
एवं नानाविहगसंधैश्च कूजद्भिर्मधुरस्वरैः॥ ४५.१५ ॥
खगैर्नानाविधैश्चैव शोभिते सुरसेविते।
तत्र स्तितं जगन्नाथं जगत्स्रष्टारमव्ययम्॥ ४५.१६ ॥
सर्वलोकविधातारं वासुदेवाख्यमव्ययम्।
प्रणम्य शिरसा देवी लोकानां हितकाम्यया॥
पप्रच्छेमं महाप्रशनं पद्मजा तमनुत्तमम्॥ ४५.१७ ॥
श्रीरुवाच
ब्रहि त्वं सर्वलोकेश संशयं मे हृदि स्थितम्।
मर्त्यलोके महाश्चर्ये कर्मभूमौ सुदुर्लभे॥ ४५.१८ ॥
लोभमोहग्रहग्रस्ते कामक्रोधमहार्णवे।
येन मुच्येत देवेश अस्मात्संसारसागरात्॥ ४५.१९ ॥
आचक्ष्व सर्वदेवेश प्रणतं यदि मन्यसे।
त्वदृते नास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये॥ ४५.२० ॥
ब्रह्मोवाच
श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः।
प्रोवाच परया प्रीत्या परं सारामृतोपमम्॥ ४५.२१ ॥
श्रीभगवानुवाच
सुखोपास्यः सुसाध्यश्चाभिरामश्च सुसत्फलः।
आस्ते तीर्थवरे देवि विख्यातः पुरषोत्तमः॥ ४५.२२ ॥
न तेन सदृशः कश्चित् त्रिषु लोकेषु विद्यते।
कीर्तनाद्यस्य देवेशि मुच्यते सर्वपातकैः॥ ४५.२३ ॥
न विज्ञातोऽमरैः सर्वैर्न दैत्यैर्न च दानवैः।
मरीच्याद्यैर्मुनिवरैर्गोपितं मे वरानने॥ ४५.२४ ॥
तत्तेऽहं संप्रवक्ष्यामि तीर्थराजं च सांप्रतम्।
भावेनैकेन सुश्रोणि श्रुणुष्व वरवर्मिनि॥ ४५.२५ ॥
आसीत्कल्पे समुत्पन्ने नष्टे स्थावरजङ्गमे।
प्रलीना देवगन्धर्वदैत्यविद्याधरोरगाः॥ ४५.२६ ॥
तमोभूतमिदं सर्वं न प्राज्ञायत किंचन।
तस्मिञ्जागर्ति बूतात्मा परमात्मा जगद्‌गुरुः॥ ४५.२७ ॥
श्रीमांस्त्रिमूर्तिकृद्‌देवो जगर्त्क्ता महेश्वरः।
वासुदेवेति विख्यातो योगात्मा हरिरीस्वरः॥ ४५.२८ ॥
सोऽसृजद्योगन्द्रान्ते नाब्यम्भोरुहमध्यगम्।
पद्मकेशरसंकाशं ब्रह्माणं भूतमव्ययम्॥ ४५.२९ ॥
तादृग्भूतस्ततो ब्रह्मा सर्वलोकमहेश्वरः।
पञ्चभूतसमायुक्तं सृजते च शनैः शनैः॥ ४५.३० ॥
मात्रायोनीनि भूतानि स्थूलसूक्ष्माणि यानि च।
चतुर्विधानि सर्वाणि स्थावराणि चराणि च॥ ४५.३१ ॥
ततः प्रजापतिर्ब्रह्मा चक्रे सर्वं चराचरम्‌।
संचिन्त्य मनसाऽऽत्मानं ससर्ज विविधाः प्रजाः॥ ४५.३२ ॥
मरीच्यादीन्मुनीन्सर्वान्देवासुरपितॄनपि।
यज्ञविद्याधरांश्चान्यान्गङ्गद्याः सरितस्तथा॥ ४५.३३ ॥
नरवारसिंहांश्च विविधांश्च विहंगमान्।
जरायूनण्डजान्देवि स्वेदजोभेद्‌जांस्तथा॥ ४५.३४ ॥
ब्रह्मक्षत्रं वैश्यं शूद्रं चैव चतुष्टयम्।
अन्त्यजातांश्च म्लेच्छांश्च ससर्ज विविधान्पृथक्॥ ४५.३५ ॥
यत्किंचिज्जीवसंज्ञं तु तृणगुल्मपिपीलिकम्।
ब्रह्मा भूत्वा जगत्सर्वं निर्ममे सचराचरम्॥ ४५.३६ ॥
दक्षिणाङ्गे तथाऽऽमानं संचिन्त्य पुरुषं स्वयम्।
वामे चैव तु नारीं स द्विधा भूतमकल्पयत्॥ ४५.३७ ॥
ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः।
अधमोत्तममध्याश्च वासुदेवात्मिकां तनुम्॥ ४५.३८ ॥
एवं संचिन्त्य देवोऽसौ पुरा सलिलयोनिजः।
जगाम ध्यानमास्थाय वासुदेवात्मिकां तनुम्॥ ४५.३९
ध्यानमात्रेण देवेन स्वयमेव जनार्दनः।
तस्मिन्क्षणे समुत्पन्नः सहस्राक्षः सहस्रपात्॥ ४५.४०॥
सहस्रशीर्षा पुरुषः पुण्डरीकनिभेक्षणः।
सलिलध्वान्तमेघाभः श्रीमाञ्छ्रीवत्सलक्षणः॥ ४५.४१ ॥
अपश्यत्सहसा तं तु ब्रह्मा लोकपितामहः।
आसनैर्ध्यपाद्यैश्च अक्षतैरभिनन्द्य च॥ ४५.४२ ॥
नष्टाव परमैः स्तोत्रैर्विरिञ्चिवः सुसमाहितः।
ततोऽहमुक्तवान्देवं ब्रह्माणं कमलोद्‌भवम्॥
कारणं वद मां तात मम ध्यानस्य सांप्रतम्॥ ४५.४३ ॥
ब्रह्मोवाच
जगद्धिताय देवेश मर्त्यलोकैश्च दुर्लभम्।
स्वर्गद्वारस्य मार्गाणि यज्ञदानव्रतानि च॥ ४५.४४ ॥
योगः सत्यं तपः श्रद्धा तीर्थानि विविधानि च।
विहाय सर्वमेतेषां सुखं तत्साधनं वद॥ ४५.४५ ॥
स्थानं जगत्पते मह्यामुत्कृष्टं च यदुच्यते।
सर्वेषामुत्तमं स्थानं ब्रूहि मे पुरुषोत्तम॥ ४५.४६ ॥
विधातुर्वचनं श्रुत्वा ततोऽहं प्रोक्तवान्प्रिये।
श्रृणु ब्रह्मान्प्रवक्ष्यामि निर्मलं भुवि दुर्लभम॥ ४५.४७ ॥
उत्तमं सर्वक्षेत्राणां धन्यं संसारतारणम्।
गोब्राह्मणहितं पुण्यं चातुर्वर्ण्यसुखोदयम्॥ ४५.४८ ॥
भुक्तिमुक्तिप्रदं नॄणं क्षेत्रं परमदुर्लभम्।
महापुण्यं तु सर्वेषां सिद्धिदं वै पितामह॥ ४५.४९ ॥
तस्मादासीत्समुत्पन्नं तीर्थराजं सनातनम्।
विख्यातं परमं क्षेत्रे चतूरायूगनिषेवितम्॥ ४५.५० ॥
सर्वेषामेव देवानामृषीणां ब्रह्मचारिणाम्।
दैत्यदानवसिद्धानां गन्धर्वोरगरक्षसाम्॥ ४५.५१ ॥
नागविद्याधराणां च स्थावरस्य चरस्य च।
उत्तमः पुरुषो यस्मात् तस्मात् स पुरुषोत्तमः।। ४५.५२ ॥
दक्षिणस्योदधेस्तीरे न्यग्रोधो यत्र तिष्ठति।
दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभम्॥ ४५.५३ ॥
यस्तु कल्पे समुत्पन्ने सर्वलोकनिबर्हणे।
विनाशं नैवमभ्येति स्वयं तत्रैवमास्थितः॥ ४५.५४ ॥
दृष्टमात्रे वटे तस्मिंश्छायामाक्रम्य चासकृत्।
ब्रह्महत्यात्प्रमुच्येत पापेष्वन्येषु का कथा॥ ४५.५५ ॥
प्रदक्षिणा कृता यैस्तु नमस्कारश्च जन्तुभिः।
सर्वे विधूतपाप्मानस्ते गतः केशवालयम्॥ ४५.५६ ॥
न्यग्रोधस्योत्तरे किंचिद्‌दक्षिणे केशवस्य तु।
प्रासादस्तत्र तिष्ठेत्तु पदं धर्ममयं हि तत्॥ ४५.५७ ॥
प्रतिमां तत्र वै दृष्ट्वा स्वयं देवेन निर्मिताम्।
अनायासेन वै यानति भुवनं मे ततो नराः॥ ४५.५८ ॥
गच्छमानांस्तु तान्प्रेक्ष्य एकदाधर्मराट् प्रिये।
मदन्तिकमनुप्राप्य प्रणम्य शिरसाऽब्रवीत्॥ ४५.५९ ॥
नमस्ते भगवन्देव लोकनाथ जगत्पते।
क्षीरोदवासिनं देवं शेषभोगानुशायिनम्॥ ४५.६० ॥
वरं वरेण्यं वरदं कर्तारमकृतं प्रभुम्।
विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितम्॥ ४५.६१ ॥
नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणम्।
सर्वज्ञं निर्गुणं शान्तं जगद्धातारमव्ययम्॥ ४५.६२ ॥
सर्वलोकविधातारं सर्वलोकसुखावहम्।
पुराणं वुरुषं वेद्यं व्यक्ताव्यतं सनातनम्॥ ४५.६३ ॥
परावराणां स्रष्टारं लोकनाथं जगद्‌गुरुम्।
श्रीवत्सोरस्कसंयुक्तं वनमालाविभुषितम्॥ ४५.६४ ॥
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्।
हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणम्॥ ४५.६५ ॥
सर्वलक्षणसंपूर्णं सर्वेन्द्रियविवर्जितम्।
कूटस्तमचलं सूक्ष्मं ज्योतीरूपं सनातनम्॥ ४५.६६ ॥
भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम्।
नमस्यामि जगन्नाथमीस्वरं सुखदंप्रभुम्॥ ४५.६७ ॥
इत्येवं धर्मराजस्तु पुरा न्यग्रोधसंनिधौ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणाममकरोत्तदा॥ ४५.६८ ॥
दुष्ट्वा तु महाभागे प्रणतं प्राञ्जलिस्थितम्।
स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम्॥ ४५.६९ ॥
दैवस्वत महाबाहो सर्ववोत्तमो ह्यसि।
किमर्थं स्तुतवान्मां त्वं संक्षेपात्तद्‌ब्रवीहि मे॥ ४५.७० ॥
धर्मराज उवाच
अस्मिन्नायतने पुण्ये विख्याते पुरुषोत्तमे।
इन्द्रनीलमयी श्रेष्ठा प्रतिमा सार्वकामिकी॥ ४५.७१ ॥
तां दुष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया।
श्वेताख्यं भवनं यान्ति निष्कामाश्चैव मानवाः॥ ४५.७२ ॥
अतः कर्तु न शवनोमि व्यापारमरिसूदन।
प्रसीद सुमहादेव संहर प्रतिमां विभो॥ ४५.७३ ॥
श्रुत्वा वैवस्वतस्यैतद्वाक्यमेतदुवाच ह।
यम तां गोपयिष्यामि सिकताभिः समनन्ततः॥ ४५.७४ ॥
ततः सा प्रतिमा देवि वल्लिभिर्गोपिता मया।
यथा तत्र न पस्यन्ति मनुजाः स्वर्गकाड्क्षिणः॥ ४५.७५ ॥
प्रच्छाद्य वल्लिकैर्देवि जातरूपपरिच्छदैः।
यमं प्रस्थापयामास स्वां पुरीं दक्षिणां दिशम्॥ ४५.७६ ॥
ब्रह्मोवाच
लुप्तायां प्रतिमायां तु इन्द्रनीलस्य भो द्विजाः।
तस्मिन्क्षेत्रवरै पुण्ये विख्याते पुरुषोत्तमे॥ ४५.७७ ॥
यो भूतस्तत्र वृत्तान्तो देवदेवो जनार्दनः।
तं सर्वं कथयामास स तस्यै भगवान्पुरा॥ ४५.७८ ॥
इन्द्रद्युम्नस्य गमनं क्षेत्रसंदर्शनं तथा।
क्षेत्रस्य वर्णनं चैव प्रासादकरणं तथा॥ ४५.७९ ॥
हयमेधस्य यजनं स्वप्नदर्शनमेव च।
लवणस्योदधेस्तीरे काष्ठस्य दर्शनं तथा॥ ४५.८० ॥
दर्शनं वासुदेवस्य शिल्पिराजस्य च द्विजाः।
निर्माणं प्रतिमायास्तु यथावर्णं विशेषतः॥ ४५.८१ ॥
स्थापनं चैव सर्वेषां प्रासादे भुवनोत्तमे।
यात्राकाले च विप्रेन्द्राः कल्पसंकीर्तनं तथा॥ ४५.८२ ॥
मार्कण्डेयस्य चरितं स्तापनं शंकरस्य च।
पञ्चतीर्थस्य महात्म्यं दर्शनं शूलपाणिनः॥ ४५.८३ ॥
वटस्य दर्शनं चैव व्युष्टिं तस्य च भो द्विजाः।
दर्शनं बलदेवस्य कृष्णस्य च विशेषतः॥ ४५.८४ ॥
सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः।
दर्शनं नरसिंहस्य व्यष्टिसंकीर्तनं तथा॥ ४५.८५ ॥
अनन्तवासुदेवस्य दर्शनं सुणकीर्तनम्।
श्वेतमाधवमाहत्म्यं स्वर्गद्वारस्य दर्शनम्॥ ४५.८६ ॥
उदधेर्दर्शनं चैव स्नानं तर्पणमेव च।
समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य च द्विजाः॥ ४५.८७ ॥
पञ्चतीर्थफलं चैव महाज्येष्ठं तथैव च।
स्थानं कृष्णस्य हलिनः पर्वयात्राफलं तथा॥ ४५.८८ ॥
वर्णनं विष्णुलोकस्य क्षेत्रस्य च पुनः पुनः।
पूर्वं कथितवान्सर्वं तस्यै स पुरुषोत्तमः॥ ४५.८९ ॥
इति श्रीमहापुराणे आदिब्राह्मेस्वयंभुऋषिसंवादे पूर्ववृत्तानुवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः॥ ४५ ॥