ब्रह्मपुराणम्/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २२ ब्रह्मपुराणम्
अध्यायः २३
वेदव्यासः
अध्यायः २४ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६

तत्रादौ भूर्भुवःस्वरादिवर्णनम्
मुनय ऊचुः
कथितं भवता सर्व्वमस्माकं सकलं तथा।
भुवर्लोकादिकाँल्लोकान् श्रोतुमिच्छामहे वयम्॥ २३.१ ॥

तथैव ग्रहसंस्थानं प्रमाणानि यता तथा।
समाचक्ष्व महाभाग यथावल्लोमहर्षणः॥ २३.२ ॥

लोमहर्षण उवाच
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता॥ २३.३ ॥

यावत्प्रमाणा पृथिवी विस्तारपरिमण्डला।
नभस्तावत्प्रमाणं हि विस्तारपरिमण्डलम्॥ २३.४ ॥

भूमेर्योजनलक्षे तु सौरं विप्रास्तु मण्डलम्।
लक्षे दिवाकराच्चापि मण्डलं शशिनः स्थितम्॥ २३.५ ॥

पूर्णे शतसहस्रे तु योजनानां निशाकरात्।
नक्षत्रमण्डलं कृत्‌स्नमुपरिष्टात् प्रकाशते॥ २३.६ ॥

द्विलक्षे चोत्तरे विप्रा बुधो नक्षत्रमण्डलात्।
तावत् प्रमाणभागे तु बुधस्याप्युशना स्थितः॥ २३.७ ॥

अङ्गारकोऽपि शुक्रस्य तत्‌प्रमाणे व्यवस्थितः।
लक्षद्वियेन भौमस्य स्थितो देवपुरोहितः॥ २३.८ ॥

सौरिर्बृहस्पतेरूद्‌र्ध्वं द्विलक्षे समवस्थितः।
सप्तर्षिमण्डलं तस्माल्ल्क्षमेकं द्विजोत्तमाः॥ २३.९ ॥

ऋषिभ्यस्तु सहस्राणां शतदूद्‌र्ध्वं व्यवस्थितः।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥ २३.१० ॥

त्रैलोक्यमेतत् कथितं संक्षोपेण द्विजोत्तमाः।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता॥ २३.११ ॥

ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः।
एकयोजनकोटी तु महर्लोको विधोयते॥ २३.१२ ॥

द्वे कोट्यौ तु जनो लोको यत्र ब्रह्मणः सुताः।
सनन्दनाद्याः कथिता विप्राश्चामलचेतसः॥ २३.१३ ॥

चतुर्गुणोत्तरं चोद्‌र्ध्वं जनलोकात्तपः स्मृतम्।
वैराजा यत्र ते दवाः स्थिता देहविवर्ज्जिताः॥ २३.१४ ॥

षड्गुणेन तपोलोकात् सत्यलोको विराजते।
अपुनर्मारकं यत्र सिद्धादिमुनिसेवितम्॥ २३.१५ ॥

पादगम्यं तु यत् किञ्चिवद्वस्त्वस्ति पृथिवीमयम्।
सभूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः॥ २३.१६ ॥

भूमिसूर्य्यन्तरं यत्तु सिद्धादिमुनिसेवितम्।
भूवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तमाः॥ २३.१७ ॥

ध्रुवसूर्य्यान्तरं यत्तु नियुतानि चतुर्द्दश।
स्वर्लोकः सोऽपि कथितो लोकसंस्थानचिन्तकैः॥ २३.१८ ॥

त्रैलोक्यमेतत् कृतकं विप्रैश्च परिपठ्यते।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्॥ २३.१९ ॥

कृतकाकृतको मध्ये महर्लोक इति स्मृतः।
शून्यो भवति कल्पान्ते योऽन्तं न च विनश्यति॥ २३.२० ॥

एते सप्त महालोका मया वः कथिता द्विजाः।
पातालानि च स्पैतव ब्रह्माण्डस्यैष विस्तरः॥ २३.२१ ॥

एतदण्डकटाहेन तिर्य्यगूर्द्ध्वमधस्तथा।
कपित्थस्य यथा बीजं सर्व्वतो वै समावृतम्॥ २३.२२ ॥

दशोत्तरेण पयसा द्विजाश्चाण्डञ्च तद्वृतम्।
स चाम्बुपरिवारोऽसौ वह्निना वेष्टितो बहिः॥ २३.२३ ॥

वह्निस्तु वायुना वायुर्विप्रास्तु नभसावृतः।
आकाशोऽपि मुनिश्रेष्ठा महता परिवेष्टितः॥ २३.२४ ॥

दशोत्तराण्यशेषाणि विप्राश्चैतानि सप्त वै।
महान्तञ्च समावृत्य प्रधानं समवस्थितम्॥ २३.२५ ॥

अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते।
तदनन्तमसंख्यातं प्रमाणेनापि वै यतः॥ २३.२६ ॥

हेतुभूतमशेषस्य प्रकृतिः सा परा द्विजाः।
अण्डानान्तु सहस्राणां सहस्राण्ययुतानि च॥ २३.२७ ॥

ईदृशानां तथा तत्र कोटिकोटिशतानि च।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिह॥ २३.२८ ॥

प्रधानेऽवस्थितो व्यापी चेतनात्मनिवेदनः।
प्रधानञ्च पुमांश्चैव सर्व्वभूतानुभूतया॥ २३.२९ ॥

विष्णुशक्त्या द्विजश्रेष्ठा धृतौ संश्रयधर्म्मिणौ।
तयोः सैव पृथग्भावे कारणं संश्रयस्य च ॥ २३.३० ॥

क्षोभकारणभूता च सर्गकाले द्विजोत्तमाः।
यथा शैत्यं वातो बिभार्त्ति कणिकागतम्॥ २३.३१ ॥

जगच्छक्तिस्तथा विष्णोः प्रधानपुरुषात्मकम्।
यथा च पादपो मूलस्कन्धशाखादिसंयुतः॥ २३.३२ ॥

आद्यबीजात् प्रभवति बीजान्यन्यानि वै ततः।
प्रभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रुमाः॥ २३.३३ ॥

तेऽपि तल्लक्षणद्रव्यकारणानुगता द्विजाः।
एवमव्याकृतात् पूर्व्व जायन्ये महदादयः २३.३४ ॥

विशेषान्तास्ततस्तेभ्यः सम्भवन्ति सुरादयः।
तेभ्यश्च पुत्रास्तेषां तु पुत्राणां परमे सुताः॥ २३.३५ ॥

वीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा॥ २३.३६ ॥

सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः।
तथैवापरिणामेन विश्वस्य भगवान् हरिः॥ २३.३७ ॥

व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा।
काण्डकोषास्तथा पुष्पं क्षीरं तद्वच्च तण्डुलः॥। २३.३८ ॥

तुषाः पणाश्च सन्तो वै यान्त्याविर्बावमात्मनः।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तमाः॥ २३.३९ ॥

तथा कर्म्मस्वनेकेषु देवाद्यास्तनवः स्थिताः।
विष्णुशवितं समासाद्य प्ररोहमुपयान्ति वै॥ २३.४० ॥

स च विष्णुः परं ब्रह्म यतः सर्व्वमिदं जगत्।
जगच्च यो यत्र चेदं यस्मिन्विलयमेष्यति॥ २३.४१ ॥

तद्ब्रह्म परमं धाम सदसत् परमं पदम्।
यस्य सर्व्वमभेदेन जगदेतच्चराचतरम्॥ २३.४२ ॥

स एव मूलप्रकृतिर्व्यक्तरूपी जगच्च सः।
तस्मिन्नेव लयं सर्व्वं याति तत्र च तिष्ठति॥ २३.४३ ॥

कर्त्ता क्रियाणां च स इज्यते क्रतुः, स एव तत् कर्म्मफलञ्च तस्य यत्।
युगादि यसामाच्च भवेदशेषतोहरेर्न किञ्चिद्व्यतिरिवतमस्ति तत्॥ २३.४४ ॥

इति श्रीब्राह्मे महापुराणे भूर्भुवःस्वरादिकीर्त्तनं नाम त्रयोविंशोऽध्यायः॥ २३ ॥